Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 187

Dutiya Vassakāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[179]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho Vassakāro brāhmaṇo Magadha-mahā-mātto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ samamodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Vassakāro brāhmaṇo Magadha-mahā-mātto Bhagavantiṃ etad avoca:|| ||

Jāneyya nu kho bho Gotama a-sappuriso a-sappurisaṃ:|| ||

"Asappuriso ayaṃ bhavan" ti?|| ||

Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ a-sappuriso a-sappurisaṃ jāneyya:|| ||

"Asappuriso ayaṃ bhavan" ti.|| ||

Jāneyya pana bho Gotama a-sappuriso sappurisaṃ:

"Sappuriso ayaṃ bhavan" ti?|| ||

Etam pi kho brāhmaṇa aṭṭhāna anavakāso yaṃ a-sappuriso sappurisaṃ jāneyya:|| ||

"Sappuriso ayaṃ bhavan" ti.|| ||

Jāneyya, pana bho Gotama sappuriso sappurisaṃ:|| ||

"Sappuriso ayaṃ bhavan" ti?|| ||

Ṭhānaṃ kho etaṃ brāhmaṇa vijjati,||
yaṃ sappuriso sappurisaṃ jāneyya:|| ||

"Sappuriso ayaṃ bhavan" ti.|| ||

Jāneyya, pana bho Gotama sappuriso a-sappurisaṃ:|| ||

"Asappuriso ayaṃ bhavan" ti.|| ||

Etam pi kho brāhmaṇa ṭhānaṃ vijjati,||
yaṃ sappuriso a-sappurisaṃ jāneyya:|| ||

'Asappuriso ayaṃ bhavan' ti.|| ||

 

§

 

Acchariyaṃ bho Gotama,||
abbhutaṃ bho Gotama,||
yāva [180] su-bhāsitaṃ vidaṃ bhotā Gotamena:|| ||

"Aṭṭhānaṃ kho etaṃ brahmaṇa anavakāso,||
yaṃ a-sappuriso a-sappurisaṃ jāneyya|| ||

'Asappuriso ayaṃ bhavan' ti.|| ||

Etam pi kho brāhmaṇa aṭṭhānaṃ anavakāso,||
yaṃ a-sappuriso sappurisaṃ jāneyya:|| ||

'Sappuriso ayaṃ bhavan' ti.|| ||

Ṭhānaṃ kho etaṃ brāhmaṇa vijjati,||
yaṃ sappuriso sappurisaṃ jāneyya:|| ||

'Sappuriso ayaṃ bhavan' ti.|| ||

Etam pi kho brāhmaṇa ṭhānāṃ vijjati,||
yaṃ sappuriso a-sappurisaṃ jāneyya:|| ||

'Asappuriso ayaṃ bhavan' ti.|| ||

 

§

 

Ekam idaṃ bho Gotama samayaṃ Todeyyassa brāhmaṇassa parisatiṃ parūpārambhaṃ vattenti:|| ||

"Bālo ayaṃ rājā Eḷeyyo yo samaṇe Rāmaputte abhi-p-pasanno,||
samaṇe ca pana Rāmaputte eva-rūpaṃ paramani-paccākāraṃ karoti:|| ||

Yad idaṃ abhivādanaṃ pacc'u'ṭ-ṭhānaṃ añjali-kammaṃ sāmīci-kamman ti.|| ||

Ime pi rañño Eḷeyyassa parihārakā bālā,||
Yamako,||
Moggallo,||
Uggo,||
Nāvindakī,||
Gandhabbo,||
Aggivesso,||
ye samaṇe Rāmaputte abhi-p-pasannā,||
samaṇe ca pana Rāmaputte eva-rūpaṃ paramani-paccākāraṃ karonti:|| ||

Yad idaṃ abhivādanaṃ pacc'u'ṭ-ṭhānaṃ añjali-kammaṃ sāmīci-kamman" ti.|| ||

'Tyāssudaṃ Todeyyo brāhmaṇo iminā nayena neti:|| ||

Taṃ kiṃ maññanti bhonto?|| ||

"Paṇḍito rājā Eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamattha-dasatarehi alamattha-dasataro" ti.'|| ||

'Evaṃ bho.|| ||

"Paṇḍito rājā Eḷeyyo karaṇīyādhikaraṇiyesu vacanīyādhivacanīyesu alamattha-dasatarehī alamattha-dasataro" ti.|| ||

Yasmā ca kho bhonto,||
samaṇo Rāmaputto raññā phalayyena paṇḍitena paṇḍitataro karaṇiyādhikaraṇīyesu vacanīyādhivacanīyesu alamattha-dasatarena alamattha-dasataro,||
tasmā rājā Eḷeyyo samaṇe Rāmaputte abhi-p-pasanno,||
samaṇe va pana Rāmaputte eva-rūpaṃ paramani-pacca-kāraṃ karoti:|| ||

Yad idaṃ abhivādanaṃ pacc'u'ṭ-ṭhānaṃ añjali-kammaṃ sāmīci-kammaṃ.'|| ||

'Taṃ kiṃ maññanti bhonto?|| ||

"Paṇḍitā rañño Eḷeyyassa parihārakā,||
Yamako,||
Moggallo,||
[181] Uggo Nāvindakī,||
Gandhabbo,||
Aggivesso,||
karaṇīyādhikiraṇiyesu vacanīyādhivacanīyesu alamattha-dasatarehi alamattha-dasatarā" ti.'|| ||

'Evaṃ bho.|| ||

"Paṇḍitā rañño Eḷeyyassa parihārakā,||
Yamako,||
Moggallo,||
Uggo,||
Nāvindakī,||
Gandhabbo,||
Aggivesso,||
karaṇīyādhikaraṇiyesu vacanīyādhivacanīyesu alamatdasatarehi alamattha-dasatarā" ti.|| ||

Yasmā kho bho,||
samaṇo rāmāputto rañño Eḷeyyassa parihārakehi paṇḍitehi paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamattha-dasatarehi alamattha-dasataro.|| ||

Tasmā rañño Eḷeyyassa parihārakā samaṇe Rāmaputte abhi-p-pasannā samaṇe ca pana Rāmapute eva-rūpaṃ paramani-pacca-kāraṃ karonti:|| ||

Yad idaṃ abhivādanaṃ pacc'u'ṭ-ṭhānaṃ añjali-kammaṃ sāmīci-kamman' ti.|| ||

 

§

 

Acchariyaṃ bho Gotama abbhutaṃ bho Gotama yāva su-bhāsitamidaṃ bhotā Gotamena:|| ||

"Aṭṭhānaṃ kho etaṃ brahmaṇa anavakāso||
yaṃ a-sappuriso a-sappurisaṃ jāneyya|| ||

'Asappuriso ayaṃ bhavan' ti.|| ||

Etam pi kho brāhmaṇa aṭṭhānaṃ anavakāso,||
yaṃ a-sappuriso sappurisaṃ jāneyya:|| ||

'Sappuriso ayaṃ bhavan' ti.|| ||

Ṭhānaṃ kho etaṃ brāhmaṇa vijjati,||
yaṃ sappuriso sappurisaṃ jāneyya:|| ||

'Sappuriso ayaṃ bhavan' ti.|| ||

Etam pi kho brāhmaṇa ṭhānāṃ vijjati,||
yaṃ sappuriso a-sappurisaṃ jāneyya:|| ||

'Asappuriso ayaṃ bhavan' ti.|| ||

Bhanda vadāni mayaṃ bho Gotama gacchāma, bahu-kicchā mayaṃ bahu-karaṇīyāti.|| ||

Yassa dāni tvaṃ brāhmaṇa kālaṃ maññasīti.|| ||

Atha kho Vassakāro brāhmaṇo Magadha-mahā-mātto Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā pakkāmī ti.|| ||

 


Contact:
E-mail
Copyright Statement