Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 189

Sacchi-Karaṇiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[182]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave sacchi-karaṇīyā dhammā.|| ||

Katame cattāro?|| ||

[183] Atthi bhikkhave dhammā kāyena sacchi-karaṇīyā.|| ||

Atthi bhikkhave dhammā satiyā sacchi-karaṇīyā.|| ||

Atthi bhikkhave dhammā cakkhunā sacchi-karaṇīnayā.|| ||

Atthi bhikkhave dhammā paññāya sacchi-karaṇīyā.|| ||

2. Katame ca bhikkhave dhammā kāyena sacchi-karaṇīyā?|| ||

Aṭṭha vimokkhā bhikkhave kāyena sacchi-karaṇīyā.|| ||

3. Katame ca bhikkhave dhammā satiyā sacchi-karaṇīyā?|| ||

Pubbe-nivāso bhikkhave satiyā sacchi-karaṇīyo.|| ||

Katame ca bhikkhave dhammā cakkhunā sacchi-karaṇīyā?|| ||

Sattāṇaṃ cut'ūpapāto bhikkhave cakkhunā sacchi-karaṇīyo.|| ||

5. Katame ca bhikkhave dhammā paññāya sacchi-karaṇīyā?|| ||

Āsavānaṃ khayo bhikkhave paññāya sacchi-karaṇīyo.|| ||

Ime kho bhikkhave cattāro sacchi-karaṇīyā dhammā" ti.|| ||

 


Contact:
E-mail
Copyright Statement