Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 190

Uposatha Suttaṃ aka Bhikkhu-Saṅghatho-Mana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[183]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Pubbārāme Migāra-māt'upāsāde.|| ||

Tena kho pana samayena Bhagavā tadah'uposathe bhikkhu-saṅgha-parivuto nisinno hoti.|| ||

Atha kho Bhagavā tuṇhībhutaṃ tuṇhībhutaṃ bhikkhu-saṅghaṃ anuviloketvā bhikkhu āmantesi:|| ||

Apalāpā'yaṃ bhikkhave parisā.|| ||

Nippalāpā'yaṃ bhikkhave parisā suddhā sāre pati-ṭ-ṭhitā.|| ||

Tathārūpo ayaṃ bhikkhave bhikkhu-saṅgho.|| ||

Tathārūpā'yaṃ bhikkhave parisā yathā-rūpā parisā dullabhā dassanāya pi lokasmiṃ.|| ||

Tathārūpo ayaṃ bhikkhave bhikkhu-saṅgho.|| ||

Tathārūpā'yaṃ bhikkhave parisā āhuneyyā pāhuṇeyyā dakkhiṇeyyā añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Tathārūpo ayaṃ bhikkhave bhikkhu-saṅgho.|| ||

Tathārūpā'yaṃ bhikkhave parisā yathā-rūpāyaṃ parisā appam pi dinnaṃ bahuṃ hoti,||
bahuṃ dinnaṃ bahutaraṃ.|| ||

Tathārūpo ayaṃ bhikkhave bhikkhu-saṅgho.|| ||

Tathārūpā'yaṃ bhikkhave parisā yathā-rūpaṃ parisaṃ alaṃ yojanagaṇanāni pi dassanāya gantuṃ api puṭaṃsenāpi.|| ||

Tathārūpo ayaṃ bhikkhave bhikkhu-saṅgho.|| ||

[184] Santi bhikkhave bhikkhu imasmiṃ bhikkhu-saṅghe deva-p-pattā viharanti.|| ||

Santi, bhikkhave, bhikkhu imasmiṃ bhikkhu-saṅghe brahma-p-pattā viharanti.|| ||

Santi, bhikkhave, bhikkhu imasmiṃ bhikkhu-saṅghe āneñja-p-pattā viharanti.|| ||

Santi, bhikkhave, bhikkhu imasmiṃ bhikkhu-saṅghe ariya-p-pattā viharanti.|| ||

Kataṃ ca bhikkhave bhikkhu deva-p-patto hoti?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi vivicca akusalehi dhamamehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodī-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti yaṃ taṃ ariyā āvikkhanti|| ||

'Upekkhako satimā sukha-vihārī'|| ||

ti tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ attha-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.|| ||

Evaṃ kho bhikkhave bhikkhu deva-p-patto hoti.|| ||

Kathaṃ ca bhikkhave bhikkhu brahma-p-patto hoti?|| ||

Idha, bhikkhave, bhikkhu mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ disaṃ pharitvā viharati.|| ||

Tathā tatiyaṃ disaṃ pharitvā viharati.|| ||

Tathā catutthiṃ disaṃ pharitvā viharati.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjhena pharitvā viharati.|| ||

Karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyapajjhena pharitvā viharati.|| ||

Muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjheta pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena akhyāpajjheta pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ disaṃ paritvā viharati.|| ||

Tathā tatiyaṃ disaṃ pharitvā viharati.|| ||

Tathā catutthiṃ disaṃ paritvā viharati.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena adhyāpajjhena pharitvā viharati.|| ||

Evaṃ kho bhikkhave bhikkhu brahma-p-patto hoti.|| ||

Kathaṃ ca bhikkhave bhikkhu āneñja-p-patto hoti?|| ||

Idha, bhikkhave, bhikkhu sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amasikārā|| ||

'Anatto ākāso' ti|| ||

Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma|| ||

'Anantaṃ viññāṇan' ti|| ||

Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma|| ||

'N'atthi kiñci' ti|| ||

Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Evaṃ kho bhikkhave bhikkhu āneñja-p-patto hoti.|| ||

Kathaṃ ca bhikkhave bhikkhu ariya-p-patto hoti?|| ||

Idha, bhikkhave, bhikkhu|| ||

'Idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadatā' ti yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu ariya-p-patto hotī ti.|| ||

Yodhajīva Vagga (Brāhmaṇa Vaggo) Catuttho

 


Contact:
E-mail
Copyright Statement