Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXII: Parisa Sobhana Vagga

Sutta 215

Catuttha Niraya - Sagga-Nikkhitta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[227]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi catūhi?|| ||

Micchā-diṭṭhiko hoti,
micchā-saṅkappo hoti,
micchā-vāco hoti,
micchā-kammanto hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi catūhi?|| ||

Sammā-diṭṭhiko hoti,
sammā-saṅkappo hoti,
sammā-vāco hoti,
sammā-kāmmanto hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||

 


Contact:
E-mail
Copyright Statement