Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXIII: Sucarita Vagga

Sutta 226

Chaṭṭha Bāla-Paṇḍita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[229]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Catuhi bhikkhave dhammehi samannāgato bālo avyatto,||
a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṃ||
bahuñ ca apuññaṃ pasavati.|| ||

Katamehi catūhi?|| ||

Adiṭṭhe diṭṭha-vādī hoti,||
asute suta-vādī hoti,||
amute muta-vādī hoti,||
aviññāte viññāta-vādī hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bālo avyatto||
a-sappuriso khataṃ upahataṃ attāṇaṃ pariharati||
sāvajjo ca hoti||
sānuvajjo viññūnaṃ||
bahuñ ca apuññaṃ pasavati.|| ||

 

§

 

Catuhi bhikkhave dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṃ||
bahuñ ca puññaṃ pasavati.|| ||

Katamehi catūhi?|| ||

Adiṭṭhe adiṭṭha-vādī hoti,||
asute asuta-vādī hoti,||
amūte amūta-vādī hoti,||
aviññāte aviññāta-vādī hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito vyatto||
sappuriso akkhataṃ anupahataṃ attāṇaṃ pariharati||
anavajjo ca hoti||
ananuvajjo viññūnaṃ||
bahuñ ca puññaṃ pasavatī ti.|| ||

 


Contact:
E-mail
Copyright Statement