Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXIV: Kamma Vagga

Sutta 239

Samaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[238]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"'Idh'eva samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo.|| ||

Suññā parappavādā samaṇehi aññe' ti.|| ||

Evam etaṃ bhikkhave sammā sīha-nādaṃ nadatha.|| ||

 

§

 

Katamo ca bhikkhave samaṇo?|| ||

Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot'āpanno hoti avinipāta-dhammo niyato sambodhi-parāyaṇo.|| ||

Ayaṃ bhikkhave samaṇo.|| ||

Katamo ca bhikkhave dutiyo samaṇo?|| ||

Idha, bhikkhave, bhikkhu tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmi hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti.|| ||

Ayaṃ bhikkhave dutiyo samaṇo.|| ||

Katamo ca bhikkhave tatiyo samaṇo?|| ||

Idha, bhikkhave, bhikkhu pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṃ bhikkhave tatiyo samaṇo.|| ||

Katamo ca bhikkhave catuttho samaṇo?|| ||

Idha, bhikkhave, āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ bhikkhave catuttho samaṇo.|| ||

 

§

 

'Idh'eva samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo,||
idha catuttho samaṇo.|| ||

Suññā parappavādā samaṇehi aññe' ti.|| ||

Evam etaṃ bhikkhave sammā sīha-nādaṃ nadathā" ti.|| ||

 


Contact:
E-mail
Copyright Statement