Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXV: Āppatti-bhaya Vagga

Sutta 242

Āpatti-Bhaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[240]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattār'imāni bhikkhave āpatti-bhayāni.|| ||

Katamāni cattāri?|| ||

Seyyathā pi, bhikkhave, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ:|| ||

"Ayaṃ te deva coro āgucārī,||
imassa devo daṇḍaṃ paṇetū" ti.|| ||

Tam enaṃ rājā evaṃ vadeyya:|| ||

[241] Gacchatha bho imaṃ purisaṃ daḷhāya rajjuyā pacchā bāhaṃ gāḷha bandhanaṃ bandhitvā khura-muṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindathā ti.|| ||

Tam enaṃ rañño purisā daḷhāya rajjuyā pacchā bāhaṃ gāḷha bandhanaṃ bandhitvā khura-muṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindeyyuṃ.|| ||

Tatr'aññatarassa thalaṭṭhassa purisassa evam assa:|| ||

"Pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ sīsacchejjaṃ,||
yatra hi nāma rañño purisā daḷhāya rajjuyā pacchā bāhaṃ gāḷha bandhanaṃ bandhitvā khura-muṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nāgarassa sīsaṃ chindissan" ti.|| ||

So vat'assāhaṃ eva-rūpaṃ pāpaṃ kammaṃ na kareyyaṃ gārayhaṃ sīsacchejjan ti.|| ||

Evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhaya-saññā pacc'upaṭṭhitā hoti pārājikesu dhammesu,||
tass'etaṃ pāṭikaṅkhaṃ:|| ||

Anāpanno vā pārājikaṃ dhammaṃ na āpajjissati||
āpanno vā pārājikaṃ dhammaṃ yathā-dhammaṃ paṭikarissati.|| ||

Seyyathā pi, bhikkhave, puriso kāḷakaṃ vatthaṃ paridhāya kese pakiritvā mūsalaṃ khandhe āropetvā mahā-jana-kāyaṃ upasaṅkamitvā evaṃ vadeyya:|| ||

"Ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ mosallaṃ.|| ||

Yena me āyasmanto atta-manā honti taṃ karomī" ti.|| ||

Tatr'aññatarassa thalaṭṭhassa purisassa evam assa:|| ||

"Pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ mosallaṃ,||
yatra hi nāma kāḷakaṃ vatthaṃ paridhāya kese pakiritvā mūsalaṃ khandhe āropetvā mahā-jana-kāyaṃ upasaṅkamitvā evaṃ vakkhati:|| ||

'Ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ mosallaṃ.|| ||

Yena me āyasmanto atta-manā honti, taṃ karomī" ti.|| ||

[242] So vat'assāhaṃ eva-rūpaṃ pāpaṃ kammaṃ na kareyyaṃ gārayhaṃ mosallan" ti.|| ||

Evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhaya-saññā pacc'upaṭṭhitā hoti saṅghā-disesesu dhammesu,||
tass'etaṃ pāṭikaṅkhaṃ:|| ||

Anāpanno vā saṅghā-disesaṃ dhammaṃ na āpajjissati||
āpanno vā saṅghā-disesaṃ dhammaṃ yathā-dhammaṃ paṭikarissati.|| ||

Seyyathā pi, bhikkhave, puriso kāḷakaṃ vatthaṃ paridhāya kese pakiritvā assapuṭaṃ khandhe āropetvā mahā-jana-kāyaṃ upasaṅkamitvā evaṃ vadeyya:|| ||

"Ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ assapuṭaṃ.|| ||

Yena me āyasmanto atta-manā honti, taṃ karomī" ti.|| ||

Tatr'aññatarassa thalaṭṭhassa purisassa evam assa:|| ||

"Pāpakaṃ vata bho ayaṃ puriso kāmmaṃ akāsi gārayhaṃ assapuṭaṃ,||
yatra hi nāma kāḷakaṃ vatthaṃ paridhāya kese pakiritvā assapuṭaṃ khandhe āropetvā mahā-jana-kāyaṃ upasaṅkamitvā evaṃ vakkhati:|| ||

'Ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ assapuṭaṃ.|| ||

Yena me āyasmanto atta-manā honti, taṃ karomī' ti.|| ||

So vat'assāhaṃ eva-rūpaṃ pāpaṃ kammaṃ na kareyyaṃ gārayhaṃ assapuṭan" ti.|| ||

Evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhaya-saññā pacc'upaṭṭhitā hoti pācittiyesu dhammesu,||
tass'etaṃ pāṭikaṅkhaṃ:|| ||

Anāpanno vā pācittiyaṃ dhammaṃ na āpajjissati||
āpanno vā pācittiyaṃ dhammaṃ yathā dhammaṃ paṭikarissati.|| ||

Seyyathā pi, bhikkhave, puriso kāḷakaṃ vatthaṃ paridhāya kese pakiritvā mahā-jana-kāyaṃ upasaṅkamitvā evaṃ vadeyya:|| ||

"Ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ upavajjaṃ.|| ||

Yena me āyasmanto atta-manā honti, taṃ karomī" ti.|| ||

Tatr'aññatarassa thalaṭṭhassa purisassa evam assa:|| ||

"Pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ upavajjaṃ,||
yatra hi nāma kāḷakaṃ vatthaṃ paridhāya kese pakiritvā mahā-jana-kāyaṃ upasaṅkamitvā [243] evaṃ vakkhati:|| ||

'Ahaṃ bhante pāpaṃ kammaṃ akāsiṃ gārayhaṃ upavajjaṃ.|| ||

Yena me āyasmanto atta-manā honti, taṃ karomī' ti.|| ||

So vat'assāhaṃ eva-rūpaṃ pāpaṃ kammaṃ na kareyyaṃ gārayhaṃ upavajjan" ti.|| ||

Evam eva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhaya-saññā pacc'upaṭṭhitā hoti pāṭidesanīyesu dhammesu,||
tass'etaṃ pāṭikaṅkhaṃ:|| ||

Anāpanno vā pāṭidesanīyaṃ dhammaṃ na āpajjissati||
āpanno vā pāṭidesanīyaṃ dhammaṃ yathā dhammaṃ paṭikarissati.|| ||

Imāni kho bhikkhave cattāri āpattibhayānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement