Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga

Sutta 251

Abhiññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Cattāro'me bhikkhave dhammā.|| ||

Katame cattāro?|| ||

Atthi bhikkhave dhammā abhiññā pariññeyyā.|| ||

Atthi [247] bhikkhave dhammā abhiññā pahātabbā.|| ||

Atthi bhikkhave dhammā abhiññā bhāvetabbā.|| ||

Atthi bhikkhave dhammā abhiññā sacchi-kātabbā.|| ||

 

§

 

Katame ca bhikkhave dhammā abhiññā pariññeyyā?|| ||

Pañc'upādāna-k-khandhā.|| ||

Ime vuccanti bhikkhave dhammā abhiññā pariññeyyā.|| ||

Katame ca bhikkhave dhammā abhiññā pahātabbā?|| ||

Avijjā ca bhava-taṇahā ca.|| ||

Ime vuccanti bhikkhave dhammā abhiññā pahātabbā.|| ||

Katame ca bhikkhave dhammā abhiññā bhāvetabbā?|| ||

Samatho ca vipassanā ca.|| ||

Ime vuccanti bhikkhave dhammā abhiññā bhāvetabbā.|| ||

Katame ca bhikkhave dhammā abhiññā sacchi-kātabbā?|| ||

Vijjā ca vimutti ca.|| ||

Ime vuccanti bhikkhave dhammā abhiññā sacchi-kātabbā.|| ||

Ime kho bhikkhave cattāro dhammā ti.|| ||

 


Contact:
E-mail
Copyright Statement