Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVII: Kamma-Patha Vagga

Sutta 270

Micchā-Diṭṭhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[255]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi catūhi?|| ||

Attanā ca micchā-diṭṭhi hoti,||
parañ ca micchā-diṭṭhiyā sam-ā-dapeti,||
micchā-diṭṭhiyā ca samanuñño hoti,||
micchā-diṭṭhiyā ca vaṇṇaṃ bhāsati.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

Catuhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi catūhi?|| ||

Attanā ca sammā-diṭṭhi hoti,||
parañ ca sammā-diṭṭhiyā sam-ā-dapeti,||
sammā-diṭṭhiyā ca samanuñño hoti,||
sammā-diṭṭhiyā ca vaṇṇaṃ bhāsati.|| ||

[256] Imehi kho bhikkhave catūhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ saggeti.|| ||

 


Contact:
E-mail
Copyright Statement