Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga

Sutta 4

Yathābhata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[3]

[1][pts][olds][bodh] Pañcahi bhikkhave dhammehi samannāgato bhikkhu yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu assaddho hoti, ahiriko hoti, anottapī hoti, kusīto hoti, duppañño hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

[4] Pañcahi bhikkhave dhammehi samannāgato bhikkhu yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu saddho hoti, hirīmā hoti, ottapī hoti, āraddha-viriyo hoti, paññavā hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yath'ābhataṃ nikkhitto evaṃ sagge ti.|| ||

 


Contact:
E-mail
Copyright Statement