Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
22. Akkosaka Vagga

Sutta 218

Dutiyo Apāsādika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīmavā apāsādike.|| ||

Katame pañca?|| ||

[256] 2. Appa-santā na p-pasīdanti,||
pasannānañ ca eka-c-cānaṃ aññathattaṃ hoti,||
Satthu-sāsanaṃ akataṃ hoti,||
pacchimā janatā diṭṭh'ānugatiṃ āpajjati,||
cittam assa na ppasīdati.|| ||

Ime kho bhikkhave pañca ādīnavā apāsādike.|| ||

 

§

 

3. Pañc'ime bhikkhave pañca ādīnavā pāsādike.|| ||

Katame pañca?|| ||

4. Appa-sannā pasīdanti,||
pasannānañ ca bhīyyo bhāvo hoti,||
Satthu sāsanaṃ kataṃ hoti,||
pacchivā janatā diṭṭh'ānugatiṃ āpajjati,||
cittam assa pasīdati.|| ||

Ime kho bhikkhave pañca ānisaṃsā pāsādiketi.|| ||


Contact:
E-mail
Copyright Statement