Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
23. Dīgha-Cārika Vagga

Sutta 223

Paṭhama Ati-Nivāsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[258]

[1][pts][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave ādīnavā ati-nivāse.

Katame pañca?

Bahu-bhaṇḍo hoti||
bahu-bhaṇḍa-sanni-cayo;||
bahu-bhesajjo hoti||
bahu-bhesajja-sanni-cayo;||
bahu-kicco hoti||
bahu-karaṇiyo avyatto kiṃ-karaṇīyesu;||
saṃsaṭṭho viharati||
sagahaṭṭha-pabba-jitehi||
ananulomikena gihī-saṃsaggena;||
tamhā ca āvāsā pakkamanto||
sāpekkho pakkamati.

Ime kho bhikkhave, pañca ādīnavā ati-nivāse.

 

§

 

Pañc'ime bhikkhave, ānisaṃsā sama-vattha-vāse.

Katame pañca?

Na Bahu-bhaṇḍo hoti||
na bahu-bhaṇḍa-sanni-cayo;||
na bahu-bhesajjo hoti||
na bahu-bhesajja-sanni-cayo;||
na bahu-kicco hoti||
na bahu-karaṇiyo vyatto kiṃ-karaṇīyesu;||
asaṃsaṭṭho viharati||
sagahaṭṭha-pabba-jitehi||
ananulomikena gihī-saṃsaggena;||
tamhā ca āvāsā pakkamanto||
anapekkho pakkamati.

Ime kho bhikkhave, pañca ānisaṃsā sama-vattha-vāse" ti.|| ||


Contact:
E-mail
Copyright Statement