Aŋguttara-Nikāya
Pañcaka-Nipāta
25. Du-c-carita Vagga
Sutta 250
Puggala-p-Pasāda Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
"Pañc'ime bhikkhave ādīnavā puggala-p-pasāde.|| ||
Katame pañca?|| ||
2. Yasmiɱ bhikkhave puggale puggalo abhi-p-pasanno hoti,||
so tathā-rūpaɱ āpattiɱ āpanno hoti,||
yathā-rūpāya āpattiyā saŋgho ukkhipati.|| ||
Tassa evaɱ hoti:|| ||
"Yo kho myāyaɱ puggalo piyo manāpo,||
so saŋghena ukkhitto" ti.|| ||
Bhikkhūsu a-p-pasāda bahulo hoti,||
bhikkhūsu a-p-pasāda-bahulo samāno||
aññe bhikkhu na bhajati,||
aññe bhikkhu na bhajanto Sad'Dhammaɱ na suṇāti,||
Sad'Dhammaɱ asuṇanti,||
Sad'Dhammā parihāyati.|| ||
Ayaɱ bhikkhave paṭhamo ādīnavo puggala-p-pasāde.|| ||
■
3. Puna ca paraɱ bhikkhave yasmiɱ puggale puggalo abhi-p-pasanno hoti,||
so tathā-rūpaɱ āpattiɱ āpanno hoti,||
yathā-rūpāya āpattiyā saŋgho ante nisīdāpeti.|| ||
Tassa evaɱ hoti:|| ||
"Yo kho myāyaɱ puggalo piyo manāpo, so saŋghena ante nisīdāpito" ti.|| ||
Bhikkhūsu a-p-pasāda bahulo hoti,||
bhikkhūsu a-p-pasāda-bahulo samāno||
aññe bhikkhu na bhajati,||
aññe bhikkhu na bhajanto Sad'Dhammaɱ na suṇāti,||
Sad'Dhammaɱ asuṇanti,||
Sad'Dhammā parihāyati.|| ||
Ayaɱ bhikkhave dutiyo ādīnavo puggala-p-pasāde.|| ||
■
4. Puna ca paraɱ bhikkhave yasmiɱ puggale puggalo abhi-p-pasanno hoti,||
so disā pakkanto hoti.|| ||
Tassa evaɱ hoti:|| ||
"Yo kho myāyaɱ puggalo piyo manāpo, so disā pakkanto 'ti ante nisīdāpito" ti.|| ||
Bhikkhūsu a-p-pasāda bahulo hoti,||
bhikkhūsu a-p-pasāda-bahulo samāno||
aññe bhikkhu na bhajati,||
aññe bhikkhu na bhajanto Sad'Dhammaɱ na suṇāti,||
Sad'Dhammaɱ asuṇanti,||
Sad'Dhammā parihāyati.|| ||
Ayaɱ bhikkhave tatiyo ādīnavo puggala-p-pasāde.|| ||
■
Puna ca paraɱ bhikkhave yasmiɱ puggale puggalo abhi-p-pasanno hoti,||
so vibbhanno hoti.|| ||
Tassa evaɱ hoti:|| ||
"Yo kho myāyaɱ puggalo piyo manāpo, so vibbhanto'ti ante nisīdāpito" ti.|| ||
Bhikkhūsu a-p-pasāda bahulo hoti,||
bhikkhūsu a-p-pasāda-bahulo samāno||
aññe bhikkhu na bhajati,||
aññe bhikkhu na bhajanto Sad'Dhammaɱ na suṇāti,||
Sad'Dhammaɱ asuṇanti,||
Sad'Dhammā parihāyati.|| ||
Ayaɱ bhikkhave catuttho ādīnavo puggala-p-pasāde.|| ||
■
Puna ca paraɱ bhikkhave yasmiɱ puggale puggalo abhi-p-pasanno hoti,||
so kālaɱkato hoti.|| ||
Tassa evaɱ hoti:|| ||
"Yo kho myāyaɱ puggalo piyo manāpo, so kāla-kato'ti, ante nisīdāpito" ti.|| ||
Bhikkhūsu a-p-pasāda bahulo hoti,||
bhikkhūsu a-p-pasāda-bahulo samāno||
aññe bhikkhu na bhajati,||
aññe bhikkhu na bhajanto Sad'Dhammaɱ na suṇāti,||
Sad'Dhammaɱ asuṇanti,||
Sad'Dhammā parihāyati.|| ||
Ayaɱ bhikkhave pañcamo ādīnavo puggala-p-pasāde.|| ||
Ime kho bhikkhave pañca ādīnavā puggala-p-pasāde' ti.|| ||
Du-c-carita Vagga Pañcamo