Aŋguttara Nikāya
Chakka Nipāta
V. Dhammika Vagga
Sutta 52
Khattiya Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Jāṇussoṇī brāhmaṇo yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavatā saddhiɱ sammodi.|| ||
Sammodanīyaɱ kathaɱ sārāṇiyaɱ vīti-sāretvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho Jāṇussoṇī brāhmaṇo Bhagavantaɱ etad avoca:|| ||
[363] 2. "Khattiyā bho Gotama||
kim adippāyā,||
kiɱ upavicārā,||
kiɱ adhiṭṭhānā,||
kiɱ abhinivesā,||
kiɱ pariyosānā" ti?|| ||
"Khattiyā kho brāhmaṇa||
bhog-ā-dhippāyā,||
paññ'ūpavicārā,||
bal-ā-dhiṭṭhānā,||
paṭh'avibhinivesā,||
issariya-pariyosānā" ti.|| ||
"Brāhmaṇā pana bho Gotama||
kim adhippāyā,||
kiɱ upavicārā,||
kiɱ adhiṭṭhānā,||
kiɱ abhinivesā,||
kiɱ pariyosānā" ti?|| ||
"Brāhmaṇā kho brāhmaṇa||
bhog-ā-dhippāyā,||
paññ'ūpavicārā,||
mant-ā-dhiṭṭhānā,||
yaññ-ā-bhinivesā,||
Brahma-loka-pariyosānā" ti.|| ||
"Gahapatikā pana bho Gotama||
kim adhippāyā,||
kiɱ upavicārā,||
kiɱ adhiṭṭhānā,||
kiɱ abhinivesā,||
kiɱ pariyosānā" ti?|| ||
"Gahapatikā kho brāhmana||
bhog-ā-dhippāyā,||
paññ'ūpavicārā,||
sipp-ā-dhiṭṭhānā,||
kammant-ā-bhinivesā,||
niṭṭhita-kammanta-pariyosānā" ti.|| ||
"Itthi pana bho Gotama||
kim adhippāyā,||
kiɱ upavicārā,||
kiɱ adhiṭṭhānā,||
kiɱ abhinivesā,||
kiɱ pariyosānā" ti?|| ||
"Itthi kho brāhmaṇa||
puris-ā-dhippāyā,||
alaŋkār'ūpavicārā,||
putt-ā-dhiṭṭhānā,||
asapattī'bhinivesā,||
issariya-pariyosānā" ti.|| ||
"Corā pana bho Gotama||
kim adhippāyā,||
kiɱ upavicārā,||
kiɱ adhiṭṭhānā,||
kiɱ abhinivesā,||
kiɱ pariyosānā" ti?|| ||
"Corā kho brāhmaṇa||
ādān-ā-dhippāyā,||
gahan'ūpavicārā,||
saṭh-ā-dhiṭṭhānā,||
andhakār-ā-bhinivesā,||
adassana-pariyosānā" ti.|| ||
"Samaṇā pana ho Gotama||
kim adhippāyā,||
kiɱ upavicārā,||
kiɱ adhiṭṭhānā,||
kiɱ abhinivesā,||
kiɱ pariyosānā" ti?|| ||
"Samaṇā kho brāhmaṇa||
khanti-soracc-ā-dhippāyā,||
paññ'ūpavicārā,||
sīl-ā-dhiṭṭhānā,||
ākiñcaññ-ā-bhinivesā,||
Nibbāna-pariyosānā" ti.|| ||
3. "Acchariyaɱ bho Gotama,||
abbhūtaɱ bho Gotama.|| ||
Khattiyānam pi bhavaɱ Gotamo jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||
"Acchariyaɱ bho Gotama,||
abbhūtaɱ bho Gotama.|| ||
Brāhmaṇānam pi bhavaɱ Gotamo jānāni||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||
"Acchariyaɱ bho Gotama,||
abbhūtaɱ bho Gotama.|| ||
Gahapatikānam pi bhavaɱ Gotamo jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||
"Acchariyaɱ bho Gotama,||
abbhūtaɱ bho Gotama.|| ||
Itthīnam pi bhavaɱ Gotamo jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||
"Acchariyaɱ bho Gotama,||
abbhūtaɱ bho Gotama.|| ||
Corānam pi bhavaɱ Gotamo [364] jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||
"Acchariyaɱ bho Gotama,||
abbhūtaɱ bho Gotama.|| ||
Samaṇānam pi bhavaɱ Gotamo jānāti||
adhippāyañ ca,||
upavicārañ ca,||
adhiṭṭhānañ ca,||
abhinivesañ ca,||
pariyosānañ ca.|| ||
Abhikkantaɱ bho Gotama abhikkantaɱ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaɱ vā ukkujjeyya,||
paṭi-c-channaɱ vā vivareyya,||
mūḷhassa vā Maggaɱ ācikkheyya,||
andha-kāre vā tela-pajjotaɱ dhāreyya,||
'cakkhu-manto rūpānidakkhinti' ti.|| ||
Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi Dhammañ ca bhikkhu Saŋghañca.|| ||
Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajja-t-agge pāṇupetaɱ saraṇaɱ gatan" ti.|| ||