Aŋguttara Nikāya
Chakka Nipāta
VII. Devatā Vagga
Sutta 74
Dutiya Paṭhama Jhāna Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha bhikkhave dhamme a-p-pahāya abhabbo paṭhamaɱ-jhānaɱ upasampajja viharituɱ.|| ||
Katame cha?|| ||
Kāma-vitakkaɱ,||
vyāpāda-vitakkaɱ,||
vihiɱsā-vitakkaɱ,||
kāma-saññaɱ||
vyāpāda-saññaɱ,||
vihiɱsā-saññaɱ.|| ||
Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo paṭhamaɱ-jhānaɱ upasampajja viharituɱ.|| ||
Cha bhikkhave dhamme pahāya bhabbo paṭhamaɱ-jhānaɱ upasampajja viharituɱ.|| ||
Katame cha?|| ||
Kāma-vitakkaɱ,||
vyāpāda-vitakkaɱ,||
vihiɱsā-vitakkaɱ,||
kāma-saññaɱ||
vyāpāda-saññaɱ,||
vihiɱsā-saññaɱ.|| ||
Ime kho bhikkhave cha dhamme pahāya bhabbo paṭhamaɱ-jhānaɱ upasampajja viharitun ti.|| ||