Aŋguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga
Sutta 76
Arahatta Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Cha bhikkhave dhamme a-p-pahāya abhabbo Arahattaɱ sacchi-kātuɱ.|| ||
Katame cha?|| ||
Mānaɱ,||
o-mānaɱ,||
ati-mānaɱ,||
adhimānaɱ,||
thambhaɱ,||
ati-nipātaɱ[1].|| ||
Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo Arahattaɱ sacchi-kātuɱ.|| ||
§
Cha bhikkhave dhamme pahāya bhabbo Arahattaɱ sacchi-kātuɱ.|| ||
Katame cha?|| ||
Mānaɱ,||
o-mānaɱ,||
ati-mānaɱ,||
adhimānaɱ,||
thambhaɱ,||
ati-nipātaɱ.[2]|| ||
Ime kho bhikkhave cha dhamme pahāya bhabbo Arahattaɱ sacchi-kātunti.|| ||
[1] Ph. anipātaɱ; T. ativinipātaɱ; M7. avinipātaɱ.
Ati-nipāta: m., self-underrating, AN III 430.5 [this sutta] (māna + ; = bīnassa hīno'ham asmī ti māno, Mp).
C.P.D.
— p.p.
[2] Ph. anipātam; T. M.6 M.7 avinipātaɱ.