Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Chakka Nipāta
VIII. Arahatta Vagga

Sutta 76

Arahatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[430]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Cha bhikkhave dhamme a-p-pahāya abhabbo Arahattaṃ sacchi-kātuṃ.|| ||

Katame cha?|| ||

Mānaṃ,||
o-mānaṃ,||
ati-mānaṃ,||
adhimānaṃ,||
thambhaṃ,||
ati-nipātaṃ[1].|| ||

Ime kho bhikkhave cha dhamme a-p-pahāya abhabbo Arahattaṃ sacchi-kātuṃ.|| ||

 

§

 

Cha bhikkhave dhamme pahāya bhabbo Arahattaṃ sacchi-kātuṃ.|| ||

Katame cha?|| ||

Mānaṃ,||
o-mānaṃ,||
ati-mānaṃ,||
adhimānaṃ,||
thambhaṃ,||
ati-nipātaṃ.[2]|| ||

Ime kho bhikkhave cha dhamme pahāya bhabbo Arahattaṃ sacchi-kātunti.|| ||

 


[1] Ph. anipātaṃ; T. ativinipātaṃ; M7. avinipātaṃ.

Ati-nipāta: m., self-underrating, AN III 430.5 [this sutta] (māna + ; = bīnassa hīno'ham asmī ti māno, Mp).
C.P.D.

p.p. explains it all — p.p.

[2] Ph. anipātam; T. M.6 M.7 avinipātaṃ.

 


Contact:
E-mail
Copyright Statement