Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
1. Dhana Vaggo

Sutta 7

Uggo Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[6]

[1][pts][than][upal] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Uggo rāja-mahā-matto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Uggo rāja-mahā-matto Bhagavantaṃ etad avoca:|| ||

"Acchariyaṃ bhante,||
ababhūtaṃ bhante,||
yāva aḍḍho c'āyaṃ bhante,||
Migāro Rohaṇeyyo yāva maha-d-dhano yāva mahā-bhogo" ti.|| ||

[7] "Kīva aḍḍhā pan'Ugga,||
Migāro Rohaṇeyyo kīva maha-d-dhano kīva mahā-bhogo" ti?|| ||

"Sataṃ bhante,||
sahassānaṃ hiraññassa,||
ko pana vādo rūpiyassā" ti?|| ||

"Atthi kho etaṃ Ugga dhanaṃ,||
n'etaṃ n'atthiti vadāmi.|| ||

Tañ ca kho etaṃ Ugga,||
dhanaṃ sādhāraṇaṃ agginā udakena rājūhi corehi appiyehi dāyādehi.|| ||

Satta kho imāni Ugga,||
dhanāni asādhāranāni agginā udakena rājūhī corehi appiyehi dāyādehi.|| ||

Katamāni satta?|| ||

Saddhā-dhanaṃ,||
sīla-dhanaṃ,||
hiri-dhanaṃ,||
ottappa-dhanaṃ,||
suta-dhanaṃ,||
cāga-dhanaṃ,||
paññā-dhanaṃ.|| ||

Imāni kho Ugga,||
satta dhanāni asādhāraṇāni agginā udakena rājūhī corehi appiyehi dāyādehi" ti.|| ||

 

Saddhā-dhanaṃ sīla-dhanaṃ hiri ottappiyaṃ dhana||
Suta-dhanaṃ ca cāgo ca paññā ce sattama dhanaṃ.|| ||

Yassa ete dhanā atthi itthiyā purisassa vā||
Save maha-d-dhano loke ajeyyo devamānuse.|| ||

Tasmā saddhañca sīlañca pasādaṃ Dhamma-dassanaṃ||
Anuyuñjetha medhāvi saraṃ Buddhāna sāsanan ti.|| ||

 


Contact:
E-mail
Copyright Statement