Aṅguttara Nikāya
					Sattaka Nipāta
					2. Anusaya Vagga
					Sutta 18
Niddasa-Vatthu Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] EVAṂ ME SUTAṂ.|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Satt'imāni bhikkhave, niddasa-vatthūni.|| ||
Katamāni satta?|| ||
Idha, bhikkhave, bhikkhū sikkhā-samādāne tibba-c-chando hoti||
					āyatiñ ca sikkhā-samādāne avigata-pemo.|| ||
■
Dhamma-nisantiyā tibba-c-chando hoti||
					āyatiñ ca Dhamma-nisantiyā avigata-pemo.|| ||
■
Icchā-vinaye tibba-c-chando hoti||
					āyatiñ ca icchā-vinaye avigata-pemo.|| ||
■
Paṭisallāne tibba-c-chando hoti||
					āyatiñ ca paṭisallāne avigata-pemo.|| ||
■
Viriy'ārambhe tibba-c-chando hoti||
					āyatiñ ca viriy'ārambhe avigata pemo.|| ||
■
Sati-nepakke tibba-c-chando hoti||
					āyatiñ ca sati-nepakke avigata-pemo.|| ||
■
Diṭṭhi-paṭivedhe tibba-c-chando hoti||
					āyatiñ ca diṭṭhi-paṭivedhe avigata-pemo.|| ||
Imāna kho bhikkhave, satta niddasa-vatthuni" ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search