Aṅguttara Nikāya
					Sattaka Nipāta
					3. Vajjī Vagga
					Sutta 21
Bhikkhu Aparihānīya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] EVAṂ ME SUTAṂ.|| ||
Ekaṃ samayaṃ Bhagavā Rājagahe viharati||
					Gijjhakuṭe pabbate.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Satta vo bhikkhave aparihāniye dhamme desissāmi.|| ||
Taṃ suṇātha||
					sādhukaṃ manasi-karotha||
					bhāsissāmi" ti.|| ||
"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||
2. "Katame ca bhikkhave satta aparihānīyā dhammā?|| ||
Yāva kīvañ ca bhikkhave,||
					bhikkhū abhiṇhaṃ sannipātā bhavissanti,||
					sannipāta-bahulā,||
					vuddi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
					no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave,||
					bhikkhū samaggā sannipatissantī,||
					samaggā vuṭṭhahissanti,||
					samaggā Saṅgha-karaṇīyāni karissanti,||
					vuddi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
					no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave,||
					bhikkhū appaññattaṃ na paññāpessanti,||
					paññattaṃ na samucchindissanti,||
					yathā paññattesu sikkhā-padesu samādāya vattissanti,||
					vuddi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
					no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave bhikkhū ye te bhikkhū therā rattaññu cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā,||
					te sakkarissanti garu-karissanti mānessanti pūjessanati,||
					tesañ ca sotabbaṃ maññissanti,||
					vuddi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
					no parihāni.|| ||
■
Yāvakīvañ ca bhikkhave,||
					bhikkhū uppannāya taṇhāya pono-b-bhavikāya na vasaṃ gacchissanti,||
					vuddi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
					no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave,||
					bhikkhu araññakesu sen'āsanesu sāpekkhā [22] bhavissanti,||
					vuddi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
					no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave,||
					bhikkhū paccattaṃ yeva satiṃ upaṭṭha-pessanti:|| ||
'Kinti anāgatā ca pesalā sabrahma-cārī āgaccheyyuṃ,||
					āgatā ca pesalā sabrahma-cārī phāsuṃ vihareyyun' ti,|| ||
vuddi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
					no parihāni.|| ||
■
Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,||
					imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti,||
					vuddi yeva bhikkhave, bhikkhūnaṃ pāṭikaṅkhā,||
					no parihāni" ti.|| ||