Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
III: Vajjī Vaggo

Sutta 23

Tatiya Bhikkhū Aparihāniya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[22]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satta vo bhikkhave,||
aparihānīye dhamme desissāmi.|| ||

Taṃ sunātha||
sādhukaṃ||
manasi-karotha||
bhāsissāmi ti.

'Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

[23] 2. Katame ca bhikkhave, satta aparihānīyā dhammā?|| ||

Yāva kīvañ ca bhikkhave, bhikkhū saddhā bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave, bhikkhū hirimā bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave, bhikkhu ottāpino bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave, bhikkhū bahu-s-sutā bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave, bhikkhu āraddha-viriyā bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bikkhave, bhikkhu satimā bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave, bhikkhu paññā'vanto bhavissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṃ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave, ime satta aparihānīyā dhammā bhikkhusu ṭhassanti.|| ||

Imesu ca sattasu aparihānīyesu dhammesu bhikkhū sandissanti,||
vuddhi yeva bhikkhave,||
bhikkhūnaṃ pāṭikaṅkhā||
no parihānī ti.

 


Contact:
E-mail
Copyright Statement