Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga

Sutta 32

Hiri-Gārava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[28]

[1][pts][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā||
abhikkantavaṇnā kevala-kappaṃ Jetavanaṃ obhāsetvā [29] yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā ko bikkhave,||
sā devatā maṃ etad avoca:|| ||

Satt'imi bhante, dhammā bhikkhuno aparihānāya saṃvaṭṭantī.|| ||

Katame satta?|| ||

Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
samādhi-gāravatā,||
hiri-gāravatā,||
ottappa-gāravatā.|| ||

Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṃvaṭṭanti, ti.|| ||

Idam avoca bikkhave, sā devatā.|| ||

Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyī, ti.

Satthu-garu dhamma-garu saṅghe ca tibba-gāravo,||
Samādhi-garu ātāpi sikkhāya tibba-gāravo.||
Hir'ottappa'sampanno sappatisso sagāravo,||
Abhabbo parihānāya Nibbānass'eva santike" ti.|| ||


Contact:
E-mail
Copyright Statement