Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga

Sutta 33

Paṭhama Sovacassatā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[29]

[1][pts][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Imaṃ bhikkhave, rattiṃ aññatarā devatā abhikkantāya rattiyā||
abhikkantavaṇnā kevala-kappaṃ Jetavanaṃ obhāsetvā yenāhaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā ko bikkhave,||
sā devatā maṃ etad avoca:|| ||

Satt'imi bhante, dhammā bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame satta?|| ||

Satthu-gāravatā,||
Dhamma-gāravatā,||
Saṅgha-gāravatā,||
sikkhā-gāravatā,||
samādhi-gāravatā,||
sovacassatā,||
kalyāṇa-mittatā.|| ||

Ime kho bhante, satta dhammā bhikkhuno aparihānāya saṃvaṭṭantī ti.|| ||

Idam avoca bhikkhave,||
sā devatā idaṃ vatvā maṃ abhivādetvā padakkhīṇaṃ katvā tatth'ev'antara-dhāyī ti.|| ||

 


 

Satthu-garu dhamma-garu saṅghe ca tibba-gāravo,||
Samādhi-garu ātāpi sikkhāya tibba-gāravo.||
Kalyāṇa-mitto suvaco sappatisso sagāravo,||
Abhabbo parihānāya Nibbānass'eva santiketi.|| ||


Contact:
E-mail
Copyright Statement