Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
IV. Devatā Vagga

Sutta 39

Paṭhama Niddasa-Vatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[34]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane anātha piṇḍikassa ārāme.|| ||

Atha ko āyasmā Sāriputto pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvattiyaṃ piṇḍāya pāvisi.|| ||

Atha kho āyasmato Sāri- [35] puttassa etad ahosi:|| ||

'Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ,||
yan nūn-ā-haṃ yena aññatittiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyan' ti.|| ||

Atha kho āyasmā Sāriputto yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkami.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

2. Tena kho pana samayena tesaṃ añña-titthiyānaṃ paribbājakānaṃ sanni-sinnānaṃ sanni-panitānaṃ ayam antarā kathā udapādi:|| ||

'Yo hi koci āvuso, dvādasa vassāni paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati,|| ||

"Niddaso bhikkhū," ti|| ||

alaṃ vacanāyā' ti.|| ||

Atha kho āyasmā Sāriputto tesaṃ añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ||
n'eva abhinandi||
na p-paṭikkosi;||
anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy āsanā pakkāmi:|| ||

'Bhagavato santike etassa bhāsitassa atthaṃ ājāni-s-sāmī' ti.|| ||

 

§

 

3. Atha kho āyasmā Sāriputto Sāvattiyā piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

'Idh'āhaṃ bhante, pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiyaṃ piṇḍāya pāvisiṃ.|| ||

Tassa mayhaṃ bhante, etad ahosi:|| ||

Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ,||
yan nūn-ā-haṃ yena aññatittiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyan ti.|| ||

Atha khv'āhaṃ bhante, yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā tehi aññatittiyehi paribbājakehi saddhiṃ sammodiṃ.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisidiṃ.|| ||

Tena kho pana bhante, samayena tesaṃ añña-titthiyānaṃ paribbājakānaṃ sanni-sinnānaṃ [36] sanni-patitānaṃ ayam antarā-kathā udapādi:|| ||

'Yo hi koci āvuso, dvādasa vassāni paripuṇnaṃ parisuddhaṃ Brahma-cariyaṃ carati,|| ||

"Niddaso bhikkhū," ti|| ||

alaṃ vacanāyā' ti.|| ||

Atha khīvāhaṃ bhante, tesa añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ n'eva abhinandiṃ, na paṭikkosiṃ;||
anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy āsanā pakkāmiṃ|| ||

'Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmi, ti.|| ||

Sakkā nu kho bhante, imasmiṃ Dhamma-Vinaye kevalaṃ vassagaṇanamattena niddāso bhikkhū paññapetūn' ti?|| ||

'Na kho Sāriputta, sakkā imasmiṃ Dhamma-Vinaye kevalaṃ vassagaṇanamattena niddaso bhikkhū paññāpetuṃ.|| ||

Satta kho imāni Sāriputta, niddasa-vatthūni mayā sayaṃ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni satta?|| ||

4. Idha Sāriputta, bhikkhu sikkhā-samādāne tibba-c-chando hoti||
āyatiñ ca sikkhā-samādāne avigata-pemo.|| ||

Dhamma-nisantiyā tibba-c-chando hoti||
āyatiñ ca Dhamma-nisantiyā avigata-pemo.|| ||

Icchā-vinaye tibba-c-chando hoti,||
āyatiñ ca icchā-vinaye avigata-pemo.|| ||

Paṭisallāne tibba-c-chando hoti,||
āyatiñ ca paṭisallāne avigata-pemo.|| ||

Viriy'ārambhe tibba-c-chando hoti,||
āyatiñ ca viriyāramhe avigata-pemo.|| ||

Sati-nepakke tibba-c-chando hoti,||
āyatiñ ca sati-nepakke avigata-pemo.|| ||

Diṭṭipaṭivedhe tibba-c-chando hoti,||
āyatiñ ca diṭṭipaṭivadhe aigatapemo.|| ||

Imāni kho Sāriputta, satta niddasa-vatthūni mayā sayaṃ abhiññā sacchi-katvā pavaditāni.|| ||

 

§

 

5. Imehi kho Sāriputta, sattahi niddasavatthūhi,||
samannāgato bhikkhū dvādasa ce pi vassāni paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati,||
"Niddaso bhikkhū"||
ti alaṃ vacanāya.|| ||

Catu-vīsatiṃ ce pi vassāni paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati,||
"Niddaso bhikkhū"||
ti [37] alaṃ vacanāya.|| ||

Cha-t-tiṃsati ce pi vassāni paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati,||
"Niddaso bhikkhū"||
ti alaṃ vacanāya.|| ||

Aṭṭha-cattārīsañ ce pi vassāni paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati,||
"Niddaso bhikkhū"||
ti alaṃ vacanāya' ti.|| ||

 


Contact:
E-mail
Copyright Statement