Aŋguttara Nikāya
Sattaka Nipāta
Mahāyañña-Vagga
Sutta 46
Vitthata-Satta-Saññā Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][upal] EVAṂ ME SUTAṂ.|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Satt'imā bhikkhave, saññā||
bhāvitā||
bahulī-katā||
maha-p-phalā honti||
mahā-nisaɱsā||
amato-gadhā||
amata-pariyosānā.|| ||
Katamā satta?|| ||
2. Asubha-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā,||
anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā.|| ||
Imā kho bhikkhave, satta saññā,||
bāvitā||
bahulī-katā||
maha-p-phalā honti||
mahā-nisaɱsā||
amato-gadhā||
amata-pariyosānā, ti.|| ||
3. Asubha-saññā bhikkhave,||
bhāvitā||
bahulī-katā||
maha-p-phalā hoti||
mahā-nisaɱsā||
amato-gadhā||
amata-pariyosānā ti.|| ||
Iti kho pan'etaɱ vuttaɱ.|| ||
Kiñ c'etaɱ paṭicca vuttaɱ?|| ||
4. Asubha-saññā paricitena bhikkhave,||
bhikkhūno cetasā bahulaɱ viharato||
methuna-dhamma-samāpattiyā cittaɱ||
[47] paṭilīyati||
paṭikuṭati||
paṭivaṭṭati||
na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti.|| ||
Seyyathā pi, bhikkhave,||
kukkuṭapattaɱ vā nahārudaddulaɱ vā aggimbhī pakkhīttaɱ||
paṭilīyati||
paṭikuṭati||
paṭivaṭṭati||
na sampasārīyati,||
evam eva kho, bhikkhave,||
bhikkhuno asubha-saññā paricitena cetasā bahulaɱ viharato||
methuna-dhamma-samāpattiyā cittaɱ||
paṭilīyati||
paṭikuṭati||
paṭivaṭṭati||
na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti.|| ||
Sace bhikkhave,||
bhikkhuno asubha-saññā paricitena cetasā bahulaɱ viharato||
methuna-dhamma-samāpattiyā cittaɱ||
anusandati appaṭikūlyatā vā saṇṭhāti,||
veditabbam etaɱ bhikkhave, bhikkhunā||
"abhāvitā me asubha-saññā,||
n'atthi me pubbenāparaɱ viseso,||
appattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Sace pana bhikkhave||
bhīkkhūno asubha-saññā paricitena cetasā bahulaɱ viharato||
methuna-dhamma-samāpattiyā cittaɱ||
paṭilīyati||
paṭikuṭati||
paṭivaṭṭati||
na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti,||
veditabbam etaɱ bhikkhave, bhikkhunā||
"bhāvitā me asubha-saññā,||
atthi me pubbenāparaɱ viseso,||
pattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Asubha-saññā bhikkhave,||
bhāvitā||
bhahulīkatā||
maha-p-phalā hoti||
mahā-nisaɱsā||
amato-gadhā||
amata-pariyosānā ti.|| ||
Iti yaɱ taɱ vuttaɱ.|| ||
Idam etaɱ paṭicca vuttaɱ.|| ||
5. Maraṇa-saññā bhikkhave bhāvitā bahulī-katā maha- [48] pphalā hoti mahā-nisaɱsā amato-gadhā amata-pariyosānā ti.|| ||
Iti kho pan'etaɱ vuttaɱ.|| ||
Kiñ c'etaɱ paṭicca vuttaɱ?|| ||
6. Maraṇa-saññā paricitena bhikkhave,||
bhikkhuno cetasā bahulaɱ viharato jivitanikantiyā cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti.|| ||
Seyyathā pi, bhikkhave,||
kukkuṭapattaɱ vā nahārudaddulaɱ vā aggimhi pakkhittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati,||
evam eva kho bhikkhave,||
bhikkhuno maraṇa-saññā paricitena cetasā bahulaɱ viharato jivitanikantiyā cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati,||
upekkhā vā1 paṭikkūlyatā vā saṇṭhāti.|| ||
Sace bhikkhave,||
bhikkhuno maranasaññā paricitena cetasā bahulaɱ viharato jivitanikantiyā cittaɱ anusandati,||
appaṭikūlyatā vā saṇṭhāti,||
veditabbam etaɱ bhikkhave, bhikkhunā||
"abhāvitā me maraṇa-saññā,||
natti me pubbenāparaɱ viseso,||
appattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Sace pana bhikkhave,||
bhikkhuno maraṇa-saññā paricitena cetasā bahulaɱ viharato jivitanikantiyā cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti,||
veditabbam etaɱ bhikkhave, bhikkhunā||
"bhāvitā me maraṇa-saññā,||
atthi me pubbenāparaɱ viseso,||
pattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Maraṇa-saññā bhikkhave,||
bhāvitā bahulī-katā maha- [49] pphalā hoti mahā-nisaɱsā amato-gadhā amata-pariyosānā ti.|| ||
Iti yaɱ taɱ vuttaɱ.|| ||
Idam etaɱ paṭicca vuttaɱ.|| ||
7. Āhāre paṭikkūla-saññā bhikkhave,||
bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaɱsā amato-gadhā amata-pariyosānā ti.|| ||
Iti kho pan'etaɱ vuttaɱ.|| ||
Kiñ c'etaɱ paṭicca vuttaɱ?|| ||
8. Āhāre paṭikkūla-saññā paricitena bhikkhave,||
bikkhuno cetasā bahulaɱ viharato rasataṇhāya cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti.|| ||
Seyyathā pi, bhikkhave,||
kukkuṭapattaɱ vā nahārudaddulaɱ vā aggimhi pakkhittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati,||
evam eva kho, bhikkhave,||
bhikkhuno āhāre paṭikkūla-saññā paricitena cetasā bahulaɱ viharato rasataṇhāya cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti.|| ||
Sace bhikkhave,||
bhikkhuno āhāre paṭikkūla-saññā paricitena cetasā bahulaɱ viharato rasataṇhāya cittaɱ anusandati,||
a-p-paṭikkūlyatā vā saṇṭhāti,||
veditabbam etaɱ bhikkhave, bhikkhuno||
"abhāvitā me āhāre paṭikkūla-saññā,||
n'atthi me pubbenāparaɱ viseso,||
appattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Sace pana bhikkhave,||
bhikkhuno āhāre paṭikkūla-saññā paricitena cetasā bahulaɱ viharato rasataṇhāya cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti,||
veditabbam etaɱ bhikkhave, bhikkhunā||
"bhāvitā me āhāre paṭikkūla-saññā,||
atthi me pubbenāparaɱ viseso,||
pattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Āhāre [50] paṭikkūla-saññā bhikkhave,||
bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaɱsā amato-gadhā amata-pariyosānā ti.|| ||
Iti yaɱ taɱ vuttaɱ.|| ||
Idam etaɱ paṭicca vuttaɱ.|| ||
9. Sabba-loke anabhirata-saññā bhikkhave,||
bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaɱsā amato-gadhā amata-pariyosānā ti.|| ||
Iti kho pan'etaɱ vuttaɱ.|| ||
Kiñ c'etaɱ paṭicca vuttaɱ?|| ||
10. Sabba-loke anabhirata-saññā paricitena bhikkhave,||
bhikkhuno cetasā bahulaɱ viharato lokacittesu cittaɱ paṭilīyati patikūṭati paṭivaṭṭati na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti.|| ||
Seyyathā pi, bhikkhave,||
kukkuṭapattaɱ vā nahārudaddulaɱ vā aggimhi pakkhittaɱ paṭilīyati patikūṭati paṭivaṭṭati na sampasārīyati,||
evam eva kho, bhikkhave,||
bhikkhuno sabba-loke anabhirata-saññā paricitena cetasā bahulaɱ viharato lokacittesu cittaɱ paṭilīyati patikūṭati paṭivaṭṭati na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti.|| ||
Sace bhikkhave,||
bhikkhuno sabba-loke anabhīratasaññā paricitena cetasā bahulaɱ viharato lokacittesu cittaɱ anusandati,||
a-p-paṭikkūlyatā vā saṇṭhāti,||
veditabbam etaɱ bhikkhave, bikkhunā||
"abhāvitā me sabba-loke anabhirata-saññā,||
n'atthi me pubbenāparaɱ viseso,||
appattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Sace pana bhikkhave,||
[51] bhikkhuno sabba-loke anabhīratasaññā paricitena cetasā bahulaɱ viharato lokacittesu cittaɱ paṭilīyati patikūṭati paṭivaṭṭati na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti,||
veditabbam etaɱ bhikkhave, bikkhunā||
"bhāvitā me sabba-loke anabhirata-saññā,||
atthi me pubbenāparaɱ viseso,||
pattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Sabba-loke anabhirataññā bhikkhave||
bhāvitā bahulī-katā mahappalā hoti mahā-nisaɱsā amate gadhā amata-pariyosānā ti.|| ||
Iti yaɱ taɱ vuttaɱ.|| ||
Idam etaɱ paṭicca vuttaɱ.|| ||
11. Anicca-saññā bhikkhave,||
bhāvitā bahulī-katā maha-p-phalā hoti mahanisaɱsā amato-gadhā amata-pariyosānā ti.|| ||
Iti kho pan'etaɱ vuttaɱ.|| ||
Kiñ c'etaɱ paṭicca vuttaɱ?|| ||
12. Anicca-saññā paricitena bhikkhave,||
bhikkhuno cetasā bahulaɱ viharato lābha-sakkārasiloke cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti.|| ||
Seyyathā pi, bhikkhave,||
kukkuṭapattaɱ vā nahārudaddulaɱ vā aggimhi pakkhittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasārīyati,||
evam eva kho, bhikkhave, bhikkhuno||
anicca-saññā paricitena cetasā bahulaɱ viharato lābha-sakkārasiloke cittaɱ paṭilīyati paṭikuṭati paṭivaṭṭati na sampasāriyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti.|| ||
Sace bhikkhave, bhikkhuno||
anicca-saññā paricine cetasā bahulaɱ viharato lābha-sakkārasiloke cittaɱ anusandati,||
a-p-paṭikkūlyatā vā saṇṭhāti,||
veditabbam etaɱ bhikkhave bhikkhunā||
"abhāvitā me anicca-saññā,||
n'atthi me pubbenāparaɱ viseso,||
appattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Sace pana bhikkhave,||
bhikkhuno anicca-saññā paricine cetasā bahulaɱ viharato lābha-sakkārasiloke cittaɱ paṭilīyati [52] paṭikuṭati paṭivaṭṭati na sampasārīyati,||
upekkhā vā paṭikkūlyatā vā saṇṭhāti,||
veditabbam etaɱ bhikkhave, bhikkhunā||
"bhāvitā me anicca-saññā,||
atthi me pubbenāparaɱ viseso,||
pattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Anicca-saññā bhikkhave||
bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaɱsā amato-gadhā amata-pariyosānā ti.|| ||
Iti yaɱ taɱ vuttaɱ.|| ||
Idam etaɱ paṭicca vuttaɱ.|| ||
13. Anicce dukkha-saññā bhikkhave,||
bhāvitā||
bahulī-katā||
maha-p-phalā hoti||
mahā-nisaɱsā||
amato-gadhā||
amata-pariyosānā ti.|| ||
Iti kho pan'etaɱ vuttaɱ.|| ||
Kiñ c'etaɱ paṭicca vuttaɱ?|| ||
14. Anicce dukkha-saññā paricitena bhikkhave,||
bhikkhuno cetasā bahulaɱ viharato||
ālasye||
kosajje||
vissaṭaṭhiye||
pamāde||
ananuyoge||
apacc-a-vekkhanāya||
tibbā bhaya-saññā pacc'upaṭṭhitā hoti,||
seyyathā pi ukkhittā-sike vadhake.|| ||
Sace bhikkhave,||
bhikkhuno anicce dukkha-saññā paricitena cetasā bahulaɱ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apacc-a-vekkhanāya tibbā bhaya-saññā na pacc'upaṭṭhitā hoti,||
seyyathā pi ukkhittā-sike vadhake,||
veditabbam etaɱ bhikkhave, bhikkhunā||
"abhāvitā me anicce dukkha-saññā,||
n'atthi me pubbenāparaɱ viseso,||
appattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Sace pana bhikkhave,||
bhikkhuno anicce dukkha-saññā paricitena cetasā bahulaɱ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apacc-a-vekkhanāya tibbā bhaya-saññā pacc'upaṭṭhitā hoti,||
seyyathā pi ukkhittā-sike vadhake,||
veditabbam etaɱ bhikkhave, bhikkhūnā||
"bhāvitā me anicce dukkha-saññā,||
atthi me pubbenāparaɱ viseso,||
pattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Anicce dukkha-saññā bhikkhave, bhāvitā bahulī-katā maha-p-phalā [53] hoti mahā-nisaɱsā amato-gadhā amata-pariyosānā ti.|| ||
Iti yaɱ taɱ vuttaɱ.|| ||
Idam etaɱ paṭicca vuttaɱ.|| ||
15. Dukkhe anatta-saññā bhikkhave,||
bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaɱsā amato-gadhā amata-pariyosānā ti.|| ||
Iti kho pan'etaɱ vuttaɱ.|| ||
Kiñ c'etaɱ paṭicca vuttaɱ?|| ||
16. Dukkhe anatta-saññā paricitena bhikkhave,||
bhikkhuno cetasā bahulaɱ viharato||
imasmiñ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahaɱkāra-mamaɱkāra-mānāpagataɱ mānasaɱ hoti||
vidhāsamatikkantaɱ santaɱ suvimuttaɱ.|| ||
Sace bhikkhave,||
bhikkhuno dukkhe anatta-saññā paricitena cetasā bahulaɱ viharato||
imasmiñ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahaɱkāra-mamaɱkāra-mānāpagataɱ mānasaɱ na hoti||
vidhāsamatikkantaɱ santaɱ suvimuttaɱ,||
veditabbam etaɱ bhikkhave, bhikkhunā||
"abhāvitā me dukkhe anatta-saññā,||
n'atthi me pubbenāparaɱ viseso,||
appattaɱ me bhāvanāphalan" ti.|| ||
Iti ha tattha sampajāno hoti.|| ||
Sace pana bhikkhave, bhikkhuno dukkhe anatta-saññā paricitena cetasā bahulaɱ viharato||
imasmiñ ca saviññāṇake kāye bahiddhā ca sabba-nimittesu ahaɱkāra-mamaɱkāra-mānāpagataɱ mānasaɱ hoti,||
vidhāsamatikkantaɱ santaɱ suvimuttaɱ,||
veditabbam etaɱ bhikkhave, bhikkhunā||
"bhāvitā me dukkhe anatta-saññā,||
atthi me pubbenāparaɱ viseso,||
pattaɱ me bhāvanāphalan" ti.|| ||
Iti yaɱ taɱ vuttaɱ.|| ||
Idam etaɱ paṭicca vuttaɱ.|| ||
Imā kho bhikkhave satta saññā bhāvitā bahulī-katā maha-p-phalā honti mahā-nisaɱsā amato-gadhā amata-pariyosānā ti.|| ||