Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga

Sutta 55

Arakkheyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[82]

[1][pts][olds] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Cattār'imāni bhikkhave, Tathāgatassa arakkheyyāni,||
tīhi ca anupavajjo.|| ||

Katamāni cattāri Tathāgatassa arakkheyyāni?|| ||

2.1. Parisuddha-kāya-samā-cāro bhikkhave, Tathāgato.|| ||

N'atthi Tathāgatassa kāya-du-c-caritaṃ,||
yaṃ Tathāgato rakkheyya||
"Mā me idaṃ paro aññāsī" ti.|| ||

2.2. Parisuddha-vacī-samā-cāro bhikkhave, Tathāgato.|| ||

N'atthi Tathāgatassa vacī-du-c-caritaṃ,||
yaṃ Tathāgato rakkheyya||
"Mā me idaṃ paro aññāsī" ti.|| ||

2.3. Parisuddha-mano-samā-cāro bhikkhave, Tathāgato.|| ||

N'atthi Tathāgatassa mano-du-c-caritaṃ,||
yaṃ Tathāgato rakkheyya||
"Mā me idaṃ paro aññāsī" ti.|| ||

2.4. Parisuddhā-jivo bhikkhave, Tathāgato.|| ||

Natti Tathāgatassa micchājivo||
yaṃ Tathāgato rakkheyya||
"Mā me idaṃ paro aññāsī" ti.|| ||

Imāni cattāri Tathāgatassa arakkheyyānī.|| ||

Katamehi tīhi anupavajjo?|| ||

[83] 3.1. Svākkhāta-dhammo bhikkhave, Tathāgato.|| ||

Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ saha-dhammena paṭicodessati:|| ||

"Iti pi te na svākkhāta-dhammo" ti.|| ||

Nimittam etaṃ bhikkhave,||
na samanupassāmi.|| ||

Etam p'ahaṃ bhikkhave, nimittaṃ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||

3.2. Supaññattā kho pana me bhikkhave,||
sāvakānaṃ Nibbāna-gāmiṇī paṭipadā,||
yathā paṭipannā mama sāvakā āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ saha-dhammana paṭicodessati:|| ||

"Iti pi te na supaññattā sāvakānaṃ Nibbāna-gāmiṇī paṭipadā,||
yathā paṭipannā Tathāgata sāvakā āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

Nimittam etaṃ bhikkhave,||
na samanupassāmi.|| ||

Etam p'ahaṃ bhikkhave, nimittaṃ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||

3.3. Anekasatā kho pana me bhikkhave,||
sāvakaparisā āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī.|| ||

Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā Māro vā Brahmā vā koci vā lokasmiṃ saha-dhammena paṭicodessati:|| ||

"Iti pi te na anekasatā sāvakaparisā āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||

Nimittame taṃ bhikkhave,||
na samanupassāmi.|| ||

Etam p'ahaṃ bhikkhave, [84] nimittaṃ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||

Imehi tīhi anupavajjo.|| ||

Imāni kho bhikkhave, cattāri Tathāgatassa arakkheyyāni.|| ||

Imehi tīhi anupavajjo ti.|| ||

 


Contact:
E-mail
Copyright Statement