Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Avyākata Vagga

Sutta 60

Kodhana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[94]

[1][pts][than][ati-nymo] EVAṂ ME SUTAṂ.|| ||

Satt'ime bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṃ āga-c-chanti itthiṃ vā purisaṃ vā.|| ||

Katame satta?|| ||

(1) Idha, bhikkhave, sapatto sapattassa evaṃ icchati:
aho vatāyaṃ dubbaṇṇo assāti.|| ||

Taṃ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa vaṇṇavatāya nandati.|| ||

Kodhanoyaṃ bhikkhave purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||

Kiñcā pi so hoti sunahāto suvilitto kappitakesa-massu odātavattha-vasano,||
atha kho so dubbaṇṇova hoti kodhābhibhūto.|| ||

Ayaṃ bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.|| ||

(2) Puna ca paraṃ bhikkhave, sapatto sapattassa evaṃ icchati:||
aho vatāyaṃ dukkhaṃ sayeyyāti.|| ||

Taṃ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa sukhaseyyāya nandati.|| ||

Kodhanoyaṃ bhikkhave, purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||

Kiñcā pi so pallaṅke seti goṇa-katthate paṭikatthate paṭalika-t-thate kādalimigapavarapacc'attharaṇe sa-uttara-c-chade ubhato lohita-kūpadhāne,||
atha kho so dukkhaṃ yeva seti kodhābhibhūto.|| ||

Ayaṃ bhikkhave dutiyo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.|| ||

(3) Puna ca paraṃ bhikkhave, sapatto sapattassa evaṃ icchati:||
aho vatāyaṃ na pacurattho assāti.|| ||

Taṃ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa pavuratthatāya [95] nandatī.|| ||

Kodhanoyaṃ bhikkhave, purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||

Anattham pi gahetvā attho me gahitoti maññati.|| ||

Attham pi gahetvā anattho me gahitoti maññati.|| ||

Tass'ime dhammā añña-maññaṃ vipaccanīkā gahitā dīgha-rattaṃ ahitāya dukkhāya saṃvaṭṭanti kodhābhibhūtassa.|| ||

Ayaṃ ko bhikkhave, tatiyo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.|| ||

(4) Puna ca paraṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na bhogavā assāti.|| ||

Taṃ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa bhogavatāya nandati.|| ||

Kodhanassa bhikkhave, purisa-puggalassa kodhābhibhūtassa ko'dhaparetassa yepissa te honti bhogā uṭṭhānaviriyādhigatā bāhā-bala-paricitā sedāvakkhittā dhammikā dhamma-laddhā,||
tepirājāno rājakosaṃ pavasenti kodhābhibūtassa.|| ||

Ayaṃ bhikkhave, catuttho dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.|| ||

(5) Puna ca paraṃ bhikkhave, sapatto sapattassa evaṃ icchati:||
aho vatāyaṃ na yasavā assāti.|| ||

Taṃ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa yasavatāya nandati.|| ||

Kodhanoyaṃ bhikkhave, purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||

Yopissa so hoti yaso appamādādhigato tamhāpi dhaṃsati kodhābhibhūto.|| ||

Ayaṃ bhikkhave, pañcamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.|| ||

(6) Puna ca paraṃ bhikkhave, sapatto sapattassa evaṃ icchati:||
aho vatāyaṃ na yasavā assāti.|| ||

Taṃ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa mittavatāya nandati.|| ||

Kodhanoyaṃ bhikkhave, purisa-puggalo kodhābhibhūto ko'dhapareto.|| ||

Yopissa te honti mitt-ā-maccā ñātisā-lohitā,||
tepi ārakā taṃ parivajjentī kodhābhibhūtaṃ.|| ||

Ayaṃ bhikkhave, Bhikkhave chaṭṭo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ purisaṃ vā.|| ||

[96] (7) Puna ca paraṃ bhikkhave, sapatto sapattassa evaṃ icchati:||
aho vatāyaṃ kāyassa bhedā parammaraṇa apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjeyyāti.|| ||

Taṃ kissa hetu?|| ||

Na bhikkhave, sapatto sapattassa sugatigamanena nandati.|| ||

Kodhanoyaṃ bhikkhave, purisa-puggalo kodhābhibhuto ko'dhapareto kāyena du-c-caritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati so kāyena du-c-caritaṃ caritvā so vācena nduccharitaṃ caritvā so manasena ndu-c-caritaṃ caritvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Kodhābhi bhūto.|| ||

Ayaṃ bhikkhave, sattamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.|| ||

Ime kho bhikkhave, satta dhammā sapattakantā sapattakaraṇā kodhanaṃ āga-c-chanti ittiṃ vā purisaṃ vāti.|| ||

 

Kodhano dubbaṇno hoti atho dukkhampi seti so
Atho atthaṃ gahetvāna anatthaṃ adhipajjati.|| ||

Tato kāyena vācāya vadhaṃ katvāna kodhano,
Kodhābhibhūto puriso dhanajāniṃ nigacchati,|| ||

Kodhasammadasammatto āyasakayyaṃ nigacchati
ātimittā suhajjā ca parivajjenti kodhanaṃ.|| ||

Anatthajanano kodho kodho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.|| ||

Kuddho atthaṃ na jānāti kūddho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ kodho sahate naraṃ.|| ||

[97] Yaṃ kuddho uparodheti sukaraṃ viya dukkaraṃ,
Pacchā so vigate kodhe aggidacḍhova tappati.|| ||

Dummaṅkuyaṃ sadasseti dhūmaggi viya pāvako
Yato patāyatī kodho yena kujjhanti mānavā.|| ||

Nāssa hiri na ottappaṃ na vāco hoti gāravo,
Kodhena abhibhūtassa na dīpaṃ hoti kiñ canaṃ.|| ||

Tapanīyāni kammāni yāni dhammehi ārakā,
Tāni ārocayissāmi taṃ suṇātha yathā tathaṃ:|| ||

Kuddhohi pitaraṃ hanti samātaraṃ,
Kuddho hi brahmaṇaṃ hanti hanti kuddho puthu-j-janaṃ.|| ||

Yāya mātu bhato poso imaṃ lokaṃ avekkhati,
Tampi pāṇadadiṃ santiṃ hanti kuddho puthujjano.|| ||

Attūpamāya4 te sattā attā hi paramaṃ piyo,
Hanti kuddho puthuttānaṃ nānārūpesu mucchito,|| ||

Asinā hantī attāṇaṃ visaṃ khādanti mucchitā,
Rajjuyā bajjha mīyanti pabbatāmapi kandare.|| ||

[98] Bhutabhaccāni kammāni attamāraṇīyānī ca,
Karontā nāvabujjhanti ko'dhajāto parābhavo|| ||

Itā, yaṃ ko'dharūpena maccupāso guhāsayo
Taṃ damena samucchinde paññā viriyena diṭṭhiyā.|| ||

Ekame taṃ akusalaṃ samucchindetha paṇḍito,
Tath'eva dhamme sikkhetha mā no dummaṅkuyaṃ ahu.|| ||

Vītakodhā anāyāsā vīta-mohā anussukā,
Dantā kodhaṃ pahatvāna parinibbanti anāsavāti.|| ||

 


Contact:
E-mail
Copyright Statement