Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vaggo

Sutta 65

Pāri-c-Chattaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[117]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti,||
atta-manā bhikkhave, devā Tāvatiṃsā tasmiṃ samaye honti:|| ||

"Paṇḍupalāso dāni pāricchattako koviḷāro,||
na cirass'eva dāni sattapalāso bhavissatī" ti.|| ||

Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro sattapalāso hoti,||
atta-manā bhikkhave, devā Tāvatiṃsā tasmiṃ samaye honti:|| ||

"Sattapalāso dāni pāricchattako koviḷāro,||
na cirass'eva dāni jālakajāto bhavissatī" ti.|| ||

Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro jālakajāto hoti,||
atta-manā bhikkhave, devā Tāvatiṃsā tasmiṃ samaye honti:|| ||

"Jālakajāto dāni pāricchattako koviḷāro,||
na cirass'eva dāni khārakajāto bhavissatī" ti.|| ||

Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro khārakajāto hoti,||
atta-manā bhikkhave, devā Tāvatiṃsā tasmiṃ samaye honti:|| ||

"Khārakajāto dāni pāricchattako koviḷāro,||
na cirass'eva dāni kuḍumalakajāto bhavissatī" ti.|| ||

Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro kuḍumakajāto hoti,||
atta-manā bhikkhave, devā Tāvatiṃsā tasmiṃ samaye honti:|| ||

"Kuḍumakajāto dāni pāricchattako koviḷāro,||
na cirass'eva dāni [118] kokāsakajāto bhavissatī" ti.|| ||

Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro kokāsakajāto hoti,||
atta-manā bhikkhave, devā Tāvatiṃsā honti:

"Kokāsakajāto dāni pāricchattako koviḷāro,||
na cirass'eva dāni sabbapāliphullo bhavissatī" ti.|| ||

Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro sabbapāliphullo hoti,||
atta-manā bhikkhave, devā Tāvatiṃsā pāricchattakassa koviḷārassa mūle dibba cattāro māse pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā paricārenti.|| ||

Sabbapāliphullassa kho pana bhikkhave,||
pāricchattakassa koviḷārassa samantā paññāsa yojanāni ābhāya phūṭaṃ hoti.|| ||

Anuvātaṃ yojanasataṃ gandho gacchati.|| ||

Ayam anubhāvo pāricchattakassa koviḷārassa.|| ||

 

§

 

3. Evam eva kho bhikkhave, yasmiṃ samaye ariya-sāvako agārasmā anagāriyaṃ pabbajjāya ceteti,||
paṇḍupalāso bhikkhave, ariya-sāvako tasmiṃ samaye hoti devānaṃ va Tāvatiṃsānaṃ pāricchattako koviḷāro.|| ||

Yasmiṃ bhikkhave, samaye ariya-sāvako kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito hoti,||
sattapalāso bhikkhave ariya-sāvako tasmiṃ samaye hoti devānaṃ va Tāvatiṃsānaṃ pāricchattako koviḷāro.|| ||

Yasmiṃ bhikkhave, samaye ariya-sāvako vivicc'eva kāmehi
vivicca akusalehi dhammehi
sa-vitakkaṃ sa-vicāraṃ
viveka-jaṃ pīti-sukhaṃ
paṭhamaṃ-jhānaṃ upasampajja viharati,||
jālakajāto bhikkhave, ariya-sāvako tasmiṃ samaye hoti devānaṃ va Tāvatiṃsānaṃ pāricchattako koviḷāro.|| ||

Yasmiṃ bhikkhave samaye ariya-sāvako vitakka-vicārānaṃ vūpasamā
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati,||
khārakajāto bhikkhave, ariya-sāvako tasmiṃ samaye hoti devānaṃ va Tavatiṃsānaṃ pāricchattako koviḷāro.|| ||

Yasmiṃ bhikkhave, [119] samaye ariya-sāvako pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā ācikkhantī:|| ||

'Upekkhako satimā sukha-vihārī' ti,|| ||

tatiyaṃ-jhānaṃ upasampajja viharati||
kuḍumalakajāto bhikkhave, ariya-sāvako tasmiṃ samaye hoti devānaṃ ca Tāvatiṃsānaṃ pāricchattako koviḷāro.|| ||

Yasmiṃ bhikkhave, samaye ariya-sāvako sukhassa ca pahānā||
dukkhassa ca pahāṇā||
pubb'eva somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catuttaṃ jhānaṃ upasampajja viharati,||
kokāsakajāto bhikkhave ariya-sāvako tasmiṃ samaye hoti devānaṃ va Tāvatiṃsānaṃ pāricchattako koviḷāro.|| ||

Yasmiṃ bhikkhave, samaye ariya-sāvako āsavānaṃ khayā||
ānāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati,||
sabbapāliphullo bhikkhave,||
ariya-sāvako tasmiṃ samaye hoti devānaṃ va Tāvatiṃsānaṃ pāricchattako koviḷāro.|| ||

 

§

 

Tasmiṃ bhikkhave, samaye Bhummā devā saddam anussāventi:|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Bhummānaṃ devānaṃ saddaṃ sutvā Cātu-m-mahā-rājikā devā saddam anussāventi|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Cātu-m-mahā-rājikānaṃ devānaṃ saddaṃ sutvā Tāvatiṃsā devā saddam anussāventi|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā Yāmā devā saddam anussāventi|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Yāmānaṃ devānaṃ saddaṃ sutvā Tusitā devā saddam anussāventi|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Tusitānaṃ devānaṃ saddaṃ sutvā Nimmānaratī devānaṃ saddam anussāventi,|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Nimmānaratīnaṃ devānaṃ saddaṃ sutvā Paranimmita-vasavatti devānaṃ saddam anussāventi|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Paranimmita-vasavattinaṃ devānaṃ saddaṃ sutvā Brahma-kāyikā devā saddam anussāventi|| ||

"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||

Iti ha [120] tena khaṇena tena muhuttena yāva Brahma-lokā saddo abbhu-g-gacchati.|| ||

Ayam anubhāvo khīṇ'āsavassa bhikkhuno ti.|| ||

 


Contact:
E-mail
Copyright Statement