Aṅguttara Nikāya
					Sattaka Nipāta
					Mahā Vaggo
					Sutta 65
Pāri-c-Chattaka Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
					Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
2. Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti,||
					atta-manā bhikkhave, devā Tāvatiṃsā tasmiṃ samaye honti:|| ||
"Paṇḍupalāso dāni pāricchattako koviḷāro,||
					na cirass'eva dāni sattapalāso bhavissatī" ti.|| ||
■
Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro sattapalāso hoti,||
					atta-manā bhikkhave, devā Tāvatiṃsā tasmiṃ samaye honti:|| ||
"Sattapalāso dāni pāricchattako koviḷāro,||
					na cirass'eva dāni jālakajāto bhavissatī" ti.|| ||
■
Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro jālakajāto hoti,||
					atta-manā bhikkhave, devā Tāvatiṃsā tasmiṃ samaye honti:|| ||
"Jālakajāto dāni pāricchattako koviḷāro,||
					na cirass'eva dāni khārakajāto bhavissatī" ti.|| ||
■
Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro khārakajāto hoti,||
					atta-manā bhikkhave, devā Tāvatiṃsā tasmiṃ samaye honti:|| ||
"Khārakajāto dāni pāricchattako koviḷāro,||
					na cirass'eva dāni kuḍumalakajāto bhavissatī" ti.|| ||
■
Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro kuḍumakajāto hoti,||
					atta-manā bhikkhave, devā Tāvatiṃsā tasmiṃ samaye honti:|| ||
"Kuḍumakajāto dāni pāricchattako koviḷāro,||
					na cirass'eva dāni [118] kokāsakajāto bhavissatī" ti.|| ||
■
Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro kokāsakajāto hoti,||
					atta-manā bhikkhave, devā Tāvatiṃsā honti:
"Kokāsakajāto dāni pāricchattako koviḷāro,||
					na cirass'eva dāni sabbapāliphullo bhavissatī" ti.|| ||
■
Yasmiṃ bhikkhave, samaye devānaṃ Tāvatiṃsānaṃ pāricchattako koviḷāro sabbapāliphullo hoti,||
					atta-manā bhikkhave, devā Tāvatiṃsā pāricchattakassa koviḷārassa mūle dibba cattāro māse pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā paricārenti.|| ||
Sabbapāliphullassa kho pana bhikkhave,||
					pāricchattakassa koviḷārassa samantā paññāsa yojanāni ābhāya phūṭaṃ hoti.|| ||
Anuvātaṃ yojanasataṃ gandho gacchati.|| ||
Ayam anubhāvo pāricchattakassa koviḷārassa.|| ||
§
3. Evam eva kho bhikkhave, yasmiṃ samaye ariya-sāvako agārasmā anagāriyaṃ pabbajjāya ceteti,||
					paṇḍupalāso bhikkhave, ariya-sāvako tasmiṃ samaye hoti devānaṃ va Tāvatiṃsānaṃ pāricchattako koviḷāro.|| ||
■
Yasmiṃ bhikkhave, samaye ariya-sāvako kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito hoti,||
					sattapalāso bhikkhave ariya-sāvako tasmiṃ samaye hoti devānaṃ va Tāvatiṃsānaṃ pāricchattako koviḷāro.|| ||
■
Yasmiṃ bhikkhave, samaye ariya-sāvako vivicc'eva kāmehi
					vivicca akusalehi dhammehi
					sa-vitakkaṃ sa-vicāraṃ
					viveka-jaṃ pīti-sukhaṃ
					paṭhamaṃ-jhānaṃ upasampajja viharati,||
					jālakajāto bhikkhave, ariya-sāvako tasmiṃ samaye hoti devānaṃ va Tāvatiṃsānaṃ pāricchattako koviḷāro.|| ||
■
Yasmiṃ bhikkhave samaye ariya-sāvako vitakka-vicārānaṃ vūpasamā
					ajjhattaṃ sampasādanaṃ||
					cetaso ekodi-bhāvaṃ||
					avitakkaṃ avicāraṃ||
					samādhi-jaṃ pīti-sukhaṃ||
					dutiyaṃ-jhānaṃ upasampajja viharati,||
					khārakajāto bhikkhave, ariya-sāvako tasmiṃ samaye hoti devānaṃ va Tavatiṃsānaṃ pāricchattako koviḷāro.|| ||
■
Yasmiṃ bhikkhave, [119] samaye ariya-sāvako pītiyā ca virāgā upekkhako ca viharati||
					sato ca sampajāno,||
					sukhañ ca kāyena paṭisaṃvedeti||
					yaṃ taṃ ariyā ācikkhantī:|| ||
'Upekkhako satimā sukha-vihārī' ti,|| ||
tatiyaṃ-jhānaṃ upasampajja viharati||
					kuḍumalakajāto bhikkhave, ariya-sāvako tasmiṃ samaye hoti devānaṃ ca Tāvatiṃsānaṃ pāricchattako koviḷāro.|| ||
■
Yasmiṃ bhikkhave, samaye ariya-sāvako sukhassa ca pahānā||
					dukkhassa ca pahāṇā||
					pubb'eva somanassa-domanassānaṃ atthaṅgamā||
					adukkha-ṃ-asukhaṃ||
					upekkhā-sati-pārisuddhiṃ||
					catuttaṃ jhānaṃ upasampajja viharati,||
					kokāsakajāto bhikkhave ariya-sāvako tasmiṃ samaye hoti devānaṃ va Tāvatiṃsānaṃ pāricchattako koviḷāro.|| ||
■
Yasmiṃ bhikkhave, samaye ariya-sāvako āsavānaṃ khayā||
					ānāsavaṃ ceto-vimuttiṃ||
					paññā-vimuttiṃ||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati,||
					sabbapāliphullo bhikkhave,||
					ariya-sāvako tasmiṃ samaye hoti devānaṃ va Tāvatiṃsānaṃ pāricchattako koviḷāro.|| ||
§
Tasmiṃ bhikkhave, samaye Bhummā devā saddam anussāventi:|| ||
"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
					anāsavaṃ ceto-vimuttiṃ||
					paññā-vimuttiṃ||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
■
Bhummānaṃ devānaṃ saddaṃ sutvā Cātu-m-mahā-rājikā devā saddam anussāventi|| ||
"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
					anāsavaṃ ceto-vimuttiṃ||
					paññā-vimuttiṃ||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
Cātu-m-mahā-rājikānaṃ devānaṃ saddaṃ sutvā Tāvatiṃsā devā saddam anussāventi|| ||
■
"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
					anāsavaṃ ceto-vimuttiṃ||
					paññā-vimuttiṃ||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā Yāmā devā saddam anussāventi|| ||
■
"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
					anāsavaṃ ceto-vimuttiṃ||
					paññā-vimuttiṃ||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
Yāmānaṃ devānaṃ saddaṃ sutvā Tusitā devā saddam anussāventi|| ||
■
"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
					anāsavaṃ ceto-vimuttiṃ||
					paññā-vimuttiṃ||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
Tusitānaṃ devānaṃ saddaṃ sutvā Nimmānaratī devānaṃ saddam anussāventi,|| ||
■
"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
					anāsavaṃ ceto-vimuttiṃ||
					paññā-vimuttiṃ||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
Nimmānaratīnaṃ devānaṃ saddaṃ sutvā Paranimmita-vasavatti devānaṃ saddam anussāventi|| ||
■
"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
					anāsavaṃ ceto-vimuttiṃ||
					paññā-vimuttiṃ||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
Paranimmita-vasavattinaṃ devānaṃ saddaṃ sutvā Brahma-kāyikā devā saddam anussāventi|| ||
■
"Eso itthannāmo āyasmā itthinnāmassa āsasmato saddhi-vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabba-jito āsavānaṃ khayā||
					anāsavaṃ ceto-vimuttiṃ||
					paññā-vimuttiṃ||
					diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī" ti.|| ||
Iti ha [120] tena khaṇena tena muhuttena yāva Brahma-lokā saddo abbhu-g-gacchati.|| ||
Ayam anubhāvo khīṇ'āsavassa bhikkhuno ti.|| ||