Aṅguttara Nikāya
					Sattaka Nipāta
					Mahā Vagga
					Sutta 68
Aggi-k-Khandh'Opama Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][yaho][than] Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ carati mahatā bhikkhu saṅghena saddiṃ.|| ||
Addasā kho Bhagavā addhāna-magga-paṭipanno aññatarasmiṃ padese mahantaṃ aggi-k-khandhaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ.|| ||
Disvāna maggā okkamma aññatarasmiṃ rukkha-mūle paññattāsane nisīdi.|| ||
Nisajja kho Bhagavā bhikkhū āmantesi:||
					passatha no tumhe bhikkhave amuṃ mahantaṃ aggi-k-khandhaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtantī.|| ||
"Evaṃ bhante" ti.|| ||
Taṃ kiṃ maññatha bhikakhave,||
					katamaṃ nu kho varaṃ yaṃ amuṃ mahantaṃ aggi-k-khandhaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ āliṇ-gitvā upa-nisideyya vā upa-ni-pajjeyyavā yaṃ vā khattiya-kaññaṃ vā brāhmaṇa-kaññaṃ vā,||
					gahapati-kaññaṃ vā mudu-taluṇa-hatthapādiṃ āliṇ-gitvā upa-nisīdeyya vā upa-ni-pajjeyya vāti.|| ||
Etad eva bhante, caraṃ yaṃ khattiya-kaññaṃ vā brāhmaṇa-kaññaṃ vā gahapati-kaññaṃ vā mudu-taluṇa-hatthapādiṃ āliṇ-gitvā upa-nisīdeyya vā upa-ni-pajjeyya vā.|| ||
Dukkhaṃ h'etaṃ bhante,||
					yaṃ amuṃ mahantaṃ aggi-k-khandhaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ āliṇ-gitvā upa-nisīdeyya vā upa-ni-pajjeyya vāti.|| ||
Ārocayāmi vo bhikkhave,||
					paṭivedayāmi vo bhikkhave,||
					yathā etad eva tassa varaṃ du-s-sīlassa pāpadhammassa a-suci-saṅkassara-samā-cārassa paṭi-c-channa-kammantassa assamaṇassa samaṇa-paṭiññassa abrahma-cārissa brāhma-cārī paṭiññassa anto pūtissa avassūtassa kasambu-jātassa yaṃ amuṃ mahantaṃ aggi-k-khandhaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ āliṇ-gitvā upa-nisīdeyya vā upa-ni-pajjeyya vā.|| ||
Taṃ kissa hetu?|| ||
Tato nidānaṃ hi so bhikkhave mara- [129] ṇaṃ vā niga-c-cheyya,||
					maraṇa-mattaṃ vā dukkhaṃ.|| ||
Na tv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||
Yañ ca kho so bhikkhave,||
					dussilo pāpadhammao a-suci-saṅkassara-samā-cāro paṭi-c-channa kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiññassarī antopūti avassuko kasambu-jāto khattiya-kaññaṃ vā brāhmaṇa-kaññaṃ vā gahapati-kaññaṃ vā mudu-taluṇa-hatthapādiṃ āliṇ-gitvā upa-nisīdati vā upa-ni-pajjati vā taṃ hi tassa bhikkhave,||
					hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||
Kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
Taṃ kiṃ maññatha bhikkhave,||
					katamaṃ nu kho varaṃ yaṃ balavā puriso da'ahāya vālarajjūyā ubho jaṅghā veṭhetvā ghaṃseyya,||
					sā chaviṃ jindeyya,||
					chaviṃ chetvā cammaṃ chindeyya,||
					cammaṃ chetvā maṃsaṃ chindeyya,||
					maṃsaṃ chetvā nahāruṃ chindeyya,||
					nahāruṃ chetvā aṭṭhiṃ chindeyya,||
					aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya, yaṃ vā||
					khattiya-mahā-sālānaṃ vā||
					brāhmaṇa mahā sālānaṃ vā||
					gahapati mahā-sālānaṃ vā abhivādanaṃ sādiyeyyāti.|| ||
Etad eva bhante,||
					varaṃ yaṃ khattiya-mahā-sālānaṃ vā||
					brāhmaṇa-mahā-sālānaṃ vā||
					gahapati-mahā-sālānaṃ vā abhivādanaṃ sādiyeyya.|| ||
Dukkhaṃ h'etaṃ bhante,||
					yaṃ balavā puriso da'ahāya vālarajjuyā,||
					uho chaṅghā veṭhetvā ghaṃseyya,||
					sā chaviṃ chindeyya,||
					chaviṃ chetvā cammaṃ chindeyya,||
					cammaṃ chetvā maṃsaṃ chindeyya,||
					maṃsaṃ chetvā nahāruṃ chindeyya||
					nahāruṃ chetvā aṭṭhiṃ chindeyya,||
					aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyyāti.|| ||
Ārocayāmi vo bhikakhave,||
					paṭivedayāmi vo bhikkhave,||
					yathā etad eva tassa varaṃ,||
					du-s-sīlassa pāpadhammassa a-suci-saṅkassara-samā-cārassa paṭi-c-channa-kammantassa assamaṇassa samaṇa-paṭiññassa abrahma-cāris brāhma-cārī paṭiññassa antopūtissa ava-s-sutassa kasambu-jātassa yaṃ balavā puriso da'ahāya vālarajjuyā ubhe chaṅghā veṭhetvā ghaṃseyya,||
					sā chaviṃ chindeyya,||
					chaviṃ chetvā cammaṃ chindeyya,||
					cammaṃ chetvā maṃsaṃ chindeyya,||
					maṃsaṃ chetvā nahāruṃ chindeyya,||
					nahāruṃ chetvā aṭṭhiṃ chindeyya,||
					aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya.|| ||
Taṃ kissa hetu?
Tato nidānaṃ hi so bhikkhave,||
					maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ vā dukkhaṃ.|| ||
Na tv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||
Yañ [130] ca kho so bhikkhave,||
					du-s-sīlo pāpa-dhammo a-suci-saṅkassara-samā-cāro paṭi-c-channa-kammanto a-s-samaṇo-samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiñño antopūti avassuto-kasambu-jāto khattiya-mahā-sālānaṃ vā||
					brāhmaṇa-mahā-sālānaṃ vā||
					gahapati-mahā-sālānaṃ vā abhivādanaṃ sādiyati.|| ||
Taṃ hī tassa bhikkhave,||
					hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||
Kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
Taṃ kiṃ maññatha bhikkhave,||
					katamannu kho varaṃ yaṃ balavā puriso tiṇhāya sattiyā tela-dhotāya paccorasmiṃ pahareyya, yaṃ vā||
					khattiya mahā-sālānaṃ vā||
					brāhmaṇa-mahā-sālānaṃ vā||
					gahapati-mahā-sālānaṃ vā añjali-kammaṃ sādiyeyyāti.|| ||
Etad eva bhante varaṃ yaṃ khattiya-mahā-sālānaṃ va brāhmaṇa-mahā-sālānaṃ vā gahapati-mahā-sālānaṃ vā añjajalikammaṃ sādiyeyya.|| ||
Dukkhaṃ h'etaṃ bhante,||
					yaṃ balavā puriso tiṇhāya sattiyā tela-dhotāya paccorasmiṃ pahareyyāti.|| ||
Ārocayāmi vo bhikkhave,||
					paṭivedayāmi vo bhikkhave,||
					yathā etad eva tassa varaṃ du-s-sīlassa pāpadhammassa a-suci-saṅkassara-samāvārassa paṭi-c-channa-kammantassa assamaṇassa samaṇa-paṭiññassa abrahma-cārissa brāhma-cārī paṭiññassa antopūtissa ava-s-sutassa kasambu-jātassa yaṃ balavā puriso tiṇhāya sattiyā tela-dhotāya paccorasmiṃ pahareyya.|| ||
Taṃ kissa hetu?
Tato nidānaṃ hi so bhikkhave,||
					maraṇaṃ vā niga-c-cheyya,||
					maraṇa-mattaṃ vā dukkhaṃ.|| ||
Na tv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||
Yaṃ ca kho so bhikkhave,||
					du-s-sīlo pāpa-dhammo a-suci-saṅkassara-samāvaro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño
					a-brahma-cārī brāhma-cārī paṭiñño antopūti avassuto kasambu-jāto khattiya-mahā-sālānaṃ vā brāhmaṇa-mahā-sālānaṃ vā gahapati mahā-sālanaṃ vā aññalikammaṃ sādiyati,||
					taṃ hī tassa bhikkhave,||
					hoti dīgha-rattaṃ ahitāya dukkhāya,||
					kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
Taṃ kiṃ maññatha bhikkhave,||
					katamaṃ nū kho varaṃ:||
					yaṃ balavā puriso tattena ayopaṭṭena ādittena [131] sampajjalitena sa-joti-bhūtena kāyaṃ sampaliveṭheyya, yaṃ vā||
					khattiya-mahā-sālānaṃ vā||
					brāhmaṇa-mahā-sālānaṃ vā||
					gahapati-mahā-sālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjeyyāti.|| ||
Etad eva bhante,||
					varaṃ yaṃ khattiya-mahā-sālānaṃ vā brāhmaṇa-mahā-sālānaṃ vā gahapati-mahā-sālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjayya,||
					dukkhaṃ h'etaṃ bhante,||
					yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalite na sa-joti-bhūtena kāyaṃ sampaliveṭheyyāti.|| ||
Ārocayāmi vo bhikkhave,||
					paṭivedayāmi vo bhikkhave,||
					yathā etad eva tassavaraṃ du-s-sīlassa pāpadhammassa a-suci-saṅkassara-samāvārassa paṭi-c-channa-kammantassa assamaṇassa samaṇa-paṭiññassa abrahma-cārissa brāhma-cārī paṭiññassa antopūtissa ava-s-sutassa kasambu-jātassa yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sa-joti-bhūtena kāyaṃ sampaliveṭheyya.|| ||
Taṃ kissa hetu?
Tato nidānaṃ hi so bhikkhave,||
					maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ vā dukkhaṃ.|| ||
Na tv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||
Yaṃ ca kho so bhikkhave,||
					du-s-sīlo pāpa-dhammo a-suci-saṅkassara-samāvāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiñño antopūtī avassuto kasambu-jāto yaṃ khattiya-mahā-sālānaṃ vā brāhmaṇa-mahā-sālānaṃ vā gahapati-mahā-sālānaṃ vā saddhādeyya cīvaraṃ pabhūriñjati.|| ||
Taṃ hi tassa bhikkhave,||
					dīgha-rattaṃ ahitāya hoti dukkhāya.|| ||
Kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
Taṃ kiṃ maññatha bhikkhave,||
					katamannu kho varaṃ: yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sa-joti-bhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ mukhe pakkhipeyya,||
					taṃ tassa oṭṭham pi daheyya,||
					mukham pi daheyya,||
					jivham pi daheyya,||
					kaṇṭham pi daheyya,||
					udaram [132] pi daheyya,||
					antam pi||
					antaguṇam pi||
					ādāya adhobhāgā ni-k-khameyya,||
					yaṃ vā khantiyamahā-sālānaṃ vā brāhmaṇa mahā-sālānaṃ vā gahapati-mahāsalānaṃ vā saddhādeyyaṃ piṇḍa-pātaṃ paribhūñjeyyāti.|| ||
Etad eva bhante,||
					varaṃ yaṃ khattiya-mahā sālānaṃ vā brāhmaṇa mahā-sālānaṃ vā gahapati mahā-sālānaṃ vā saddhādeyyaṃ piṇḍa-pātaṃ paribhuñjeyya.|| ||
Dukkhaṃ h'etaṃ bhante,||
					yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sa-joti-bhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ mukhe pakkhipeyya,||
					taṃ tassa||
					oṭṭham pi daheyya,||
					mukham pi daheyya,||
					jivham pi daheyya||
					kaṇṭham pi daheyya,||
					udaram pi daheyya,||
					antam pi||
					antaguṇam pi||
					ādāya adhobhāgā ni-k-khameyyā ti.|| ||
Ārovayāmi vo bhikkhave,||
					paṭivedayāmi vo bhikkhave,||
					yathā etad eva tassa varaṃ du-s-sīlassa pāpa-dhammato a-suci-saṅkassara-samāvaro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiñño antopūti avassuto kasambujālitena sa-joti-bhūtena mukhaṃ vivaritvā tattaṃ lobhagulaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ mūkhe pakkhipeyya,||
					taṃ tassa oṭṭham pi||
					daheyya mukham pi daheyya,||
					jivham pi daheyya,||
					kaṇṭham pi daheyya,||
					udaram pi daheyya||
					antam pi||
					antaguṇam pi ādāya adhobhāgā ni-k-khameyya.|| ||
Taṃ kissa hetu?
Tato nidānaṃ hi so bhikkhave maraṇaṃ vā niga-c-cheyya maraṇa mattaṃ vā dukkhaṃ.|| ||
Na tv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||
Yañ ca kho so bhikkhave,||
					du-s-sīlo pāpadhammassato a-suci-saṅkassamāvaro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiñdo antopūti avassuto kasambu-jāto khattiya-mahā-sālānaṃ vā||
					brāhmaṇa-mahā-sālānaṃ vā||
					gahapati-mahā-sālānaṃ vā||
					saddhādeyyaṃ piṇḍa-pātaṃ paribhuñjati,||
					taṃ hi tassa bhikkhave,||
					hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||
Kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
Taṃ kiṃ maññatha bhikkhave,||
					katamaṃ nu kho varaṃ:||
					yaṃ balavā puriso sīse vā||
					gahetvā khandhe vā||
					[133] gahetvā tattaṃ ayo mañcaṃ vā||
					ayo pīṭhaṃ vā||
					ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ ahinisīdāpeyya vā||
					ahinipajjāpeyya vā,||
					yaṃ khattiya-mahā-sālānaṃ vā||
					brāhmaṇa-mahā-sālānaṃ vā||
					gahapati-mahā-sālānaṃ vā||
					saddhādeyyaṃ mañca-pīṭhaṃ paribhūñjeyyāti.|| ||
Etad eva bhante,||
					varaṃ yaṃ khattīyamahā-sālānaṃ vā||
					brāhmaṇa-mahā-sālānaṃ vā||
					gahapati-mahā-sālānaṃ vā||
					saddhādeyyaṃ mañca-pīṭhaṃ paribhūñjeyya.|| ||
Dukkhaṃ h'etaṃ bhante,||
					yaṃ balavā puriso sīse vā||
					gahetvā khandhe vā||
					gahetvā khandhe vā||
					gahetvā tattaṃ ayo mañvaṃ vā||
					ayo pīṭhaṃ vā||
					ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ abhinisīdāpeyya vā||
					ahinipajjeyya vā.|| ||
Ārocayāmi vo bhikkhave,||
					paṭivedayāmi vo bhikkhave,||
					yathā etad eva tassa varaṃ du-s-sīlassa pāpadhammassa a-suci-saṅkassara-samāvārassa paṭi-c-channa-kammantassa assamaṇassa samaṇa-paṭiññassa abrahma-cārissa brāhma-cārī paṭiññassa antopūtissa ava-s-sutassa kasambu-jātassa yaṃ balavā puriso sīse vā||
					gahetvā khandhe vā||
					gahetvā tattaṃ ayo mañcaṃ vā||
					ayo pīṭhaṃ vā||
					ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ abhinisidāpeyya vā||
					abhinipajjāpeyya vā||
					yaṃ khattiya-mahā-sālānaṃ vā||
					brāhmaṇa-mahā-sālānaṃ vā||
					gahapati-mahā-sālānaṃ vā||
					saddhādeyyaṃ mañcapīṭh paribhūñjeyyāti.|| ||
Etad eva bhante,||
					varaṃ yaṃ khattiya-mahā-sālānaṃ vā||
					brāhmaṇa-mahā-sālānaṃ vā||
					gahapati-mahā sālānaṃ vā||
					saddhādeyyaṃ mañcapīṭh paribhūñajeyya.|| ||
Dukkhaṃ h'etaṃ bhante,||
					yaṃ balavā puriso sīsevā gahetvā khandhe vā||
					gahetvā tattaṃ ayo mañvaṃ vā||
					ayo pīṭhaṃ vā||
					ādittaṃ sampajjali taṃ sa-joti-bhūtaṃ abhinisīdāpeyya vā||
					abhinipajjeyya vā.
Taṃ kissa hetu?
Tato nidānaṃ hī so bhikkhave,||
					maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ dukkaṃ.|| ||
Itv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||
Yañ ca kho so bhikkhave du-s-sīlo pāpa-dhammo a-suci-saṅkassara-samāvaro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiñño antopūti avassuto kasambu-jāto khattīya mahā-sālānaṃ vā||
					brāhmaṇa-mahā-sālānaṃ va||
					gahapati-mahā-sālānaṃ vā||
					saddhādeyyaṃ mañacapīṭh paribhūñjati.
Taṃ hi tassa bhikkhave,||
					hoti dīgha-rattaṃ ahitāya dukkāya.|| ||
Kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
Taṃ kiṃ maññatha bhikkhave,||
					katamaṃ nu kho varaṃ yaṃ balavā puriso uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajoti-bhūtāya,||
					so tattha pheṇuddehakaṃ paccamāno sakim pi||
					uddhaṃ gaccheyya sakim pi||
					adho gaccheyya sakim pi tiriyaṃ gaccheyya.|| ||
Yaṃ vā khattiya-mahā sālānaṃ [134] vā||
					brāhmaṇa-mahā-sālānaṃ vā,||
					gahapati-mahā-sālānaṃ vā||
					saddhādeyyaṃ vihāraṃ paribhuñjeyyāti.|| ||
Etad eva bhante,||
					varaṃ yaṃ khattiya-mahā-sālānaṃ vā brāhmaṇa-mahā-sālānaṃ vā||
					gahapati-mahā-sālānaṃ vā||
					saddhādeyyaṃ vihāraṃ paribhuñjeyya.|| ||
Dukkaṃ h'etaṃ bhante,||
					yaṃ balavā puriso uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajoti-bhūtāya,||
					so tattha pheṇuddehakaṃ paccamāno||
					sakim pi uddhaṃ gaccheyya,||
					sakim pi adho gaccheyya,||
					sakim pi tiriyaṃ gaccheyyāti.|| ||
Ārocayāmi vo bhikkhave,||
					paṭivedayāmi vo bhikkhave,||
					yathā etad eva tassavaraṃ du-s-sīlassa pāpadhammassa a-suci-saṅkassara-samāvārassa paṭi-c-channa-kammantassa assamaṇassa samaṇa-paṭiññassa abrahma-cārissa brāhma-cārīpaṭiññassa antopūtissa ava-s-sutassa kasambu-jātassa yaṃ balavā puriso uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajoti-bhūtāya,||
					so tattha pheṇuddehakaṃ paccamāno||
					sakim pi tiriyaṃ gaccheyya||
					sakim pi adho gaccheyya,||
					sakim pi tiriyaṃ gaccheyyāti.
Taṃ kissa hetu?
Tato nidānaṃ hi so bhikkhave,||
					maraṇaṃ vā niga-c-cheyya,||
					maraṇa-mattaṃ vā dukkhaṃ.|| ||
Na tv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
Yañ ca kho so bhikkhave,||
					du-s-sīlo pāpa-dhammo asucisaṅkassavaro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiñño antopūti avassuto kasambu-jāto
					Khattiya mahā-sālānaṃ vā||
					brāhmaṇa-mahā-sālānaṃ vā||
					gahapati mahā-sālānaṃ vā||
					saddhādeyyaṃ vihāraṃ paribhūñjati,||
					taṃ hi tassa bhikkhave,||
					hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||
Kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||
Tasmātiha bhikkhave,||
					evaṃ sikkhitabbaṃ:||
					yesañ ca mayaṃ paribhūñjāma cīvara-piṇḍa-pāta-sen'āsana-gilāna-p-paccaya-bhesajja-parikkhāraṃ tesaṃ te kārā maha-p-phalā bhavissanti,||
					mahā-nisaṃsā.|| ||
Ambhākaṃ c'ev'āyaṃ pabbajjā avañjhā bhavissati saphalā saudrayāti evaṃhi vo bhikkhave,||
					sikkhitabbaṃ.|| ||
Attatthaṃ vā bhikkhave,||
					sampassamānena alam eva appamādena sampādetuṃ,||
					paratthaṃ vā bhikkhave sam- [135] passa-mānena alam eva appamādena sampādetuṃ.|| ||
Ubhayatthaṃ vā bhikkhave sampassamānena alam eva appamādena sampādetunti.
Idam avoca Bhagavā.|| ||
Imasmiñ ca pana veyyā-kara-ṇasmiṃ bhaññamāne saṭṭimattāṇaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggañji.|| ||
Saṭṭhi mattā bhikkhū sikkhaṃ paccakkhāya hīnāy-āvattīṃsu dukkaraṃ Bhagavā,||
					sudukkaraṃ Bhagavāti.|| ||
Saṭṭimattāṇaṃ bhikkhunaṃ anupādāya āsavehi cittāni vimucciṃsū ti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search