Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vaggo

Sutta 69

Sunetta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Bhūta-pubbaṃ bhikkhave, Sunetto nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Sunettassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṃ.|| ||

Sunetto nāma Satthā sāvakānaṃ Brahma-loka-saha-vyatāya dhammaṃ desesi.|| ||

Ye kho pana bhikkhave Sunettassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye ko pana bhikkhave Sunettassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.|| ||

 

§

 

3. Bhūta-pubbaṃ bhikkhave, Mūgapakkho[ed1] nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Mūgapakkhassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṃ.|| ||

Mūgapakkho nāma Satthā sāvakānaṃ Brahma-loka-saha-vyatāya dhammaṃ desesi.|| ||

Ye kho pana bhikkhave Mūgapakkhassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye ko pana bhikkhave Mūgapakkhassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.|| ||

 

§

 

Bhūta-pubbaṃ bhikkhave, Aranemi nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Aranemassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṃ.|| ||

Aranemi nāma Satthā sāvakānaṃ Brahma-loka-saha-vyatāya dhammaṃ desesi.|| ||

Ye kho pana bhikkhave Aranemassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye ko pana bhikkhave Aranemassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.|| ||

 

§

 

Bhūta-pubbaṃ bhikkhave, Kuddālo nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Kuddālassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṃ.|| ||

Kuddālo nāma Satthā sāvakānaṃ Brahma-loka-saha-vyatāya dhammaṃ desesi.|| ||

Ye kho pana bhikkhave Kuddālassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye ko pana bhikkhave Kuddālassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.|| ||

 

§

 

Bhūta-pubbaṃ bhikkhave, Hatthipālo nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Hatthipālassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṃ.|| ||

Hatthipālo nāma Satthā sāvakānaṃ Brahma-loka-saha-vyatāya dhammaṃ desesi.|| ||

Ye kho pana bhikkhave Hatthipālassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye ko pana bhikkhave Hatthipālassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.|| ||

 

§

 

Bhūta-pubbaṃ bhikkhave, Jotipālo nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Jotipālassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṃ.|| ||

Jotipālo nāma Satthā sāvakānaṃ Brahma-loka-saha-vyatāya dhammaṃ desesi.|| ||

Ye kho pana bhikkhave Jotipālassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye ko pana bhikkhave Jotipālassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.|| ||

 

§

 

Bhūta-pubbaṃ bhikkhave, Arako nāma Satthā ahosi titthakaro kāmesu vīta-rāgo.|| ||

Arakassa kho pana bhikkhave, sattuno anekāni sāvakasatāni ahesuṃ.|| ||

Arako nāma Satthā sāvakānaṃ Brahma-loka-saha-vyatāya dhammaṃ desesi.|| ||

Ye kho pana bhikkhave Arakassa Satthuno Brah- [136] ma-loka-saha-vyatāya dhammaṃ desentassa cittāni na pasādesuṃ,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjiṃsu.|| ||

Ye ko pana bhikkhave Arakassa Satthuno Brahma-loka-saha-vyatāya dhammaṃ desentassa cittāni pasādesuṃ,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

 

§

 

4. Taṃ kiṃ maññatha bhikkhave,||
yo ime satta Satthāre titthakare kāmesu vīta-rāge aneka-sataparivāre sasāvaka-saṅghe duṭṭhacitto akakoseyya paribhāseyya,||
bahuṃ so apuññaṃ pasaceyyā ti?|| ||

"Evaṃ bhante" ti.|| ||

Taṃ kiṃ maññatha bhikkhave,||
yo ime satta Satthāre titthakare kāmesu vīta-rāge aneka-sataparivāre sasāvaka-saṅghe duṭṭhacitto akakoseyya paribhāseyya,||
bahuṃ so apuññaṃ pasaceyya,||
yo ekaṃ diṭṭhi-sampannaṃ puggalaṃ duṭṭhacitto akkosati paribhāsati,||
ayaṃ tato bahutaraṃ apuññaṃ pasavati.|| ||

Taṃ kissa hetu?|| ||

Nāhaṃ bhikkhave, ito bahiddhā eva-rūpiṃ khantiṃ vadāmi,||
yathā amhaṃ sabrahma-cārisu.|| ||

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ:|| ||

Na no sabrahma-cārisu cittāni paduṭṭhāni bhavissantī ti.|| ||

Evaṃ hi ho bhikkhave, sikkhitabban ti.|| ||

 


[ed1] I am not certain that I have got the endings for the names of the following teachers correctly. PTS gives only the first case, and BJT has followed the first intoduction of a new name with the text, name and case of Mūgapakkho through to Arako.

 


Contact:
E-mail
Copyright Statement