Aŋguttara Nikāya
Sattaka Nipāta
VIII. Vinaya Vagga
Sutta 72
Dutiya Vinaya-Dhara Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
Bhadante ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinaya-dharo hoti.|| ||
Katamehi sattahi?|| ||
Āpattiɱ jānāti;
■
anāpattiɱ jānāti;
■
lahukaɱ āpattiɱ jānāti;
■
garukaɱ āpattiɱ jānāti;
■
ubhayānī kho panassa Pātimokkhāni vitthārena svāgatāni honti su-vibhattāni su-p-pavattīni su-vinicchitāni suttaso anubyañjanaso;
■
catunnaɱ jhānānaɱ ābhiceta-sikānaɱ diṭṭha-dhamma-sukha-vihārānaɱ||
[141] nikāma-lābhī hoti||
akiccha-lābhī||
akasira-lābhī.|| ||
Āsavānaɱ khayā||
anāsavaɱ ceto-vimuttiɱ||
paññā-vimuttiɱ||
diṭṭhe'va dhamme sayaɱ abhiññā sacchi-katvā upasampajja viharati.|| ||
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinaya-dharo hotī ti.|| ||