Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta

Suttas 107-114

Ghāna Anicc-ā-nupassī Vaggo

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 107

Ghāna Anicc-ā-nupassī Suttaṃ

[107.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṃ anicc'ānupassī viharati,||
anicca-saññī anicca-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo ghānasmiṃ anuccānupassī viharati,||
aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ anicc'ānupassī viharati aniccasaññi anicca-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 108

Ghāna Dukkhānupassī Suttaṃ

[108.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṃ dukkh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo ghānasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ dukkh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 109

Ghāna Anattānupassī Suttaṃ

[109.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṃ anattānupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo ghānasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ anattānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 110

Ghāna Khayānupassī Suttaṃ

[110.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṃ khayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo ghānasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ khayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 111

Ghāna Vayānupassī Suttaṃ

[111.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṃ vayānupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo ghānasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ vayānupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 112

Ghāna Virāg-ā-nupassī Suttaṃ

[112.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṃ virāg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo ghānasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ virāg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 113

Ghāna Nirodh-ā-nupassī Suttaṃ

[113.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṃ nirodh-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo ghānasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ nirodh-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


 

Sutta 114

Ghāna Paṭinissagg-ā-nupassī Suttaṃ

[114.1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Satt'ime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

2. Idha, bhikkhave, ekacco puggalo ghānasmiṃ paṭinissagg-ā-nupassī viharati,||
dukkha-saññī dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

So āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

3. Puna ca paraṃ bhikkhave idh'ekacco puggalo ghānasmiṃ anuccānupassī viharati,||
dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno.|| ||

Tassa apubbaṃ acarimaṃ āsava-pariyādānañ ca hoti jivitapariyādānañ ca.|| ||

Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

4. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā antarā-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

5. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃbhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyyoanuttaraṃ puñña-k-khettaṃ lokassa.|| ||

6. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo aññalikaraṇīyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

7. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā sa-saṅkhāra parinibbāyī hoti.|| ||

Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

8. Puna ca paraṃ bhikkhave, idh'ekacco puggalo ghānasmiṃ paṭinissagg-ā-nupassī viharati dukkhasaññi dukkha-paṭisaṃvedī satataṃ samitaṃ abbokkiṇnaṃ cetasā adimuccamāno paññāya pariyogāhamāno.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā uddhaṃ-soto hoti Akaniṭṭha-gāmī.|| ||

Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇiyyo anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjali-karaṇīyā anuttaraṃ puñña-k-khettaṃ lokassāti.|| ||

 


Contact:
E-mail
Copyright Statement