Aŋguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga
Suttas 17-18
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 17
Purisa-Bandhana Suttaɱ
[17.1][pts][olds][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
'Bhikkhavo' ti.|| ||
'Bhadante' ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Aṭṭhahi bhikkhave ākārehi itthi purisaɱ bandhati.|| ||
Katamehi aṭṭhahi?
Rūpena bhikkhave itthi purisaɱ bandhati,||
hasitena bhikkhave itthi purisaɱ bandhati,||
bhaṇitena bhikkhave itthi purisaɱ bandhati,||
gītena bhikkhave itthi purisaɱ [197] bandhati,||
roṇṇena bhikkhave itthi purisaɱ bandhati,||
ākappena bhikkhave itthi purisaɱ bandhati,||
vana-bhaŋgena bhikkhave itthi purisaɱ bandhati,||
phassena bhikkhave itthi purisaɱ bandhati.|| ||
Imehi kho bhikkhave aṭṭhah'ākārehi itthi purisaɱ bandhati.|| ||
Tehi bhikkhave sattā subaddhā yeva pāsena baddhā ti.|| ||
§
Sutta 18
Itthi-Bandhana Suttaɱ
[18.1][pts][olds][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
'Bhikkhavo' ti.|| ||
'Bhadante' ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Aṭṭhahi bhikkhave ākārehi puriso itthiɱ bandhati.|| ||
Katamehi aṭṭhahi?|| ||
Rūpena bhikkhave puriso itthiɱ bandhati,||
hasitena bhikkhave puriso itthiɱ bandhati,||
bhaṇitena bhikkhave puriso itthiɱ bandhati,||
gītena bhikkhave puriso itthiɱ bandhati,||
ruṇṇena- bhikkhave puriso itthiɱ bandhati,||
ākappena bhikkhave puriso itthiɱ bandhati,||
vana-bhaŋgena bhikkhave, puriso itthiɱ bandhati,||
phassena bhikkhave puriso itthiɱ bandhati.|| ||
Imehi kho bhikkhave aṭṭhahi ākārehi puriso itthiɱ bandhati.|| ||
Tehi bhikkhave sattā subaddhā yeva phassena baddhā ti.|| ||