Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 31

Dāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[236]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭh'imāni bhikkhave dānāni.|| ||

Katamāni aṭṭha?|| ||

Āsajja dānaṃ deti.|| ||

Bhayā dānaṃ deti.|| ||

'Adāsi me' ti dānaṃ deti.|| ||

'Dassati me' ti dānaṃ deti.|| ||

'Sāhu dānan' ti dānaṃ deti.|| ||

'Ahaṃ pacāmi, ime na pacanti,||
na arahāmi pacanto apacantānaṃ dānaṃ adātun' ti dānaṃ deti.|| ||

'Imaṃ me dānaṃ dadato kalyāṇo kitti-saddo abbhuggacchatī' ti dānaṃ deti.|| ||

Cittā-laṅkāra-citta-parikkhā-ratthaṃ, dānaṃ deti.|| ||

Imāni kho bhikkhave aṭṭha dānānī ti.|| ||

 


Contact:
E-mail
Copyright Statement