Aŋguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga
Sutta 31
Dāna Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
'Bhikkhavo' ti.|| ||
'Bhadante' ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Aṭṭh'imāni bhikkhave dānāni.|| ||
Katamāni aṭṭha?|| ||
Āsajja dānaɱ deti.|| ||
Bhayā dānaɱ deti.|| ||
'Adāsi me' ti dānaɱ deti.|| ||
'Dassati me' ti dānaɱ deti.|| ||
'Sāhu dānan' ti dānaɱ deti.|| ||
'Ahaɱ pacāmi, ime na pacanti,||
na arahāmi pacanto apacantānaɱ dānaɱ adātun' ti dānaɱ deti.|| ||
'Imaɱ me dānaɱ dadato kalyāṇo kitti-saddo abbhuggacchatī' ti dānaɱ deti.|| ||
Cittā-laŋkāra-citta-parikkhā-ratthaɱ, dānaɱ deti.|| ||
Imāni kho bhikkhave aṭṭha dānānī ti.|| ||