Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 38

Sappurisa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[244]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

2. Sappuriso bhikkhave, kule jāya-māno bahuno janassa atthāya hitāya sukhāya hoti:|| ||

Mātā-pitunnaṃ atthāya hitāya sukhāya hoti,||
putta-dārassa atthāya hitāya sukhāya hoti,||
dāsa-kamma-kara-porisassa atthāya hitāya sukhāya hoti,||
mitt-ā-maccānaṃ atthāya hitāya sukhāya hoti,||
pubba-petānaṃ atthāya hitāya sukhāya hoti,||
rañño atthāya hitāya sukhāya hoti,||
devatānaṃ atthāya hitāya sukhāya hoti,||
samaṇa-brāhmaṇānaṃ atthāya hitāya sukhāya hoti.

2. Seyyathā pi, bhikkhave, mahā-megho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya hoti.|| ||

Evam eva kho bhikkhave, sappuriso kule jāya-māno bahuno janassa atthāya hitāya sukhāya hoti:|| ||

Mātā-pitunnaṃ atthāya hitāya sukhāya hoti,||
putta-dārassa atthāya hitāya sukhāya hoti,||
dāsa-kamma-kara-porisassa atthāya hitāya sukhāya hoti,||
mitt-ā-maccānaṃ atthāya hitāya sukhāya hoti,||
pubba-petānaṃ atthāya hitāya sukhāya hoti,||
rañño atthāya hitāya sukhāya hoti,||
devatānaṃ atthāya hitāya sukhā- [245] ya hoti,||
samaṇa-brāhmaṇānaṃ atthāya hitāya sukhāya hoti.|| ||

 


 

Bahunnaṃ vata atthāya sappañño gharam āvasaṃ,
Mātaraṃ pitaraṃ pubbe rattin-divam atandito.||
Pūjeti saha-dhammena pubbe katam anussaraṃ,||
Anāgāre pabba-jite apace Brahama-cārayo.||
Niviṭṭha-saddho pūjeti ñatvā dhamme ca pesalo||
Rañño hito devahito ñātīnaṃ sakhinaṃ hito.||
Sabbesaṃ sa hito hoti Sad'Dhamme suppati-ṭ-ṭhito,||
Vineyya macchera-malaṃ sa lokaṃ bhajate sivan ti.|| ||

 


Contact:
E-mail
Copyright Statement