Aṅguttara Nikāya
					VIII. Aṭṭhaka Nipāta
					IV. Dāna Vagga
					Sutta 40
Apāya-Saṇvaṭṭanika Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds][bodh] Sāvatthi nidānaṃ|| ||
1. Pāṇātipāto bhikkhave, āsevito||
					bhāvito||
					bahulī-kato||
					Niraya-saṃvaṭṭa-niko||
					tiracchāna-yoni-saṃvaṭṭa-niko||
					petti-visaya-saṃvaṭṭa-niko.|| ||
Yo sabba-lahuso pāṇātipātassa vipāko manussa-bhutassa||
					appāyuka-saṃvaṭṭa-niko hoti.|| ||
■
2. Adinn'ādānaṃ bhikkhave, āsevito||
					bhāvito||
					bahulī-kato||
					Niraya-saṃvaṭṭa-niko||
					tiracchāna-yoni-saṃvaṭṭa-niko||
					petti-visaya-saṃvaṭṭa-niko.|| ||
Yo sabba-lahuso adinn'ādānassa vipāko manussa-bhutassa||
					bhoga-vyasana saṃvaṭṭa-niko hoti.|| ||
■
3. Kāmesu micchā-cāro bhikkhave, āsevito||
					bhāvito||
					bahulī-kato||
					Niraya-saṃvaṭṭa-niko||
					tiracchāna-yoni-saṃvaṭṭa-niko||
					petti-visaya-saṃvaṭṭa-niko.|| ||
Yo sabba-lahuso kāmesu micchā-cārassa vipāko manussa bhutassa||
					vera-sapatta-saṃvaṭṭa-niko hoti.|| ||
■
4. Musā-vādo bhikkhave, āsevito||
					bhāvito||
					bahulī-kato||
					Niraya-saṃvaṭṭa-niko||
					tiracchāna-yoni-saṃvaṭṭa-niko||
					petti-visaya-saṃvaṭṭa-niko.|| ||
Yo sabba-lahuso musā-vādassa vipāko manussa-bhutassa||
					abhūta-b-bhakkhāna-saṃvaṭṭa-niko hoti.|| ||
■
5. Pisuṇā bhikkhave, vācā, āsevito||
					bhāvito||
					bahulī-kato||
					Niraya-saṃvaṭṭa-niko||
					tiracchāna-yoni-saṃvaṭṭa-niko||
					petti-visaya-saṃvaṭṭa-niko.|| ||
Yo sabba-lahuso pisuṇāya vācāya vipāko manussa bhutassa||
					mittehi bhedana-saṃvaṭṭa-niko hoti.|| ||
■
6. Pharusā [248] bhikkhave, vācā, āsevito||
					bhāvito||
					bahulī-kato||
					Niraya-saṃvaṭṭa-niko||
					tiracchāna-yoni-saṃvaṭṭa-niko||
					petti-visaya-saṃvaṭṭa-niko.|| ||
Yo sabba-lahuso pharusāya vācāya vipāko manussa-bhutassa||
					amanāpasadda-saṃvaṭṭa-niko hoti.|| ||
■
7. Samphappalāpo bhikkhave, āsevito||
					bhāvito||
					bahulī-kato||
					Niraya-saṃvaṭṭa-niko||
					tiracchāna-yoni-saṃvaṭṭa-niko||
					petti-visaya-saṃvaṭṭa-niko.|| ||
Yo sabba-lahuso sampha-p-palāpassa vipāko manussa bhutassa||
					anādeyya vācā-saṃvaṭṭa-niko hoti.|| ||
■
8. Surā-meraya-pānaṃ bhikkhave, āsevito||
					bhāvito||
					bahulī-kato||
					Niraya-saṃvaṭṭa-niko||
					tiracchāna-yoni-saṃvaṭṭa-niko||
					petti-visaya-saṃvaṭṭa-niko.|| ||
Yo sabba-lahuso surā-meraya-pānassa vipāko manussa bhutassa||
					ummattaka-saṃvaṭṭa-niko hoti.|| ||

 Pāḷi English Dictionary
Pāḷi English Dictionary Sutta Search
Sutta Search