Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga

Sutta 55

Parihāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[102]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Sāvatthiyaṃ viharati.|| ||

Tatra kho āyasmā Sāriputto bhikkhū āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

2. "'Parihāna-dhammo puggalo,||
parihāna-dhammo puggalo' ti,||
āvuso vuccati.|| ||

Kittāvatā nu kho āvuso||
'parihāna-dhammo puggalo'||
vutto Bhagavatā?|| ||

Kittāvatā ca pana||
'aparihāna-dhammo puggalo'||
vutto Bhagavatā" ti?|| ||

"Dūrato pi kho mayaṃ āvuso āgaccheyyāma āyasmato Sāriputtassa santike etassa bhāsitassa attha-maññātuṃ,||
sādhu-vatāya-smantaṃ yeva Sāriputtaṃ paṭibhātu,||
etassa bhāsitassa [103] attho.|| ||

Āyasmato Sāriputtassa sutvā bhikkhu dhāressantī" ti.|| ||

"Tena h'āvuso suṇātha,||
sādhukaṃ||
manasi-karotha bhāsissāmī" ti.|| ||

"Evam āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

 

§

 

3. "Kittāvatā nu kho āvuso parihāna-dhammo puggalo vutto Bhagavatā?|| ||

Idh'āvuso bhikkhu a-s-sutañ c'eva dhammaṃ na suṇāti,||
sutā c'assa dhammā sammosaṃ gacchanti,||
ye c'assa dhammā pubbe cetaso samphuṭṭha-pubbā,||
te ca na samud'ācaranti,||
aviññātañ ca na vijānāti.|| ||

Ettāvatā kho āvuso parihāna-dhammo puggalo vutto Bhagavatā.|| ||

4. Kittāvatā ca pan'āvuso aparihāna-dhammo puggalo vutto Bhagavatā?|| ||

Idh'āvuso Bhikkhu a-s-sutañ c'eva dhammaṃ suṇāti,||
sutā c'assa dhammā na sammosaṃ gacchanti,||
ye c'assa dhammā pubbe cetaso samphuṭṭha-pubbā,||
te ca samud'ācaranti||
aviññātañ ca vijānāti.|| ||

Ettāvatā kho āvuso aparihāna-dhammo puggalo vutto Bhagavatā.|| ||

5. No ce āvuso bhikkhu para-citta-pariyāya kusalo hoti,||
atha 'sa-citta-pariyāya kusalo bhavissāmī' ti.|| ||

Evaṃ hi vo āvuso sikkhitabbaṃ.|| ||

6. Kathañ cāvuso bhikkhu sa-citta-pariyāya kusalo hoti?|| ||

Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanaka jātiko ādāse vā parisuddhe pariyodāte,||
acche vā udapatte sakaṃ mukha-nimittaṃ pacc'avekkhamāno sace tattha passati rajaṃ vā aṅgaṇaṃ vā,||
tass'eva rajassa vā aṅgaṇassa vā pahānāya vāyamati,||
no ce tattha passati rajaṃ vā aṅgaṇaṃ vā,||
ten'ev'atta-mano hoti [104] paripuṇṇa-saṃkappo,||
'lābhā vata me,||
parisuddhaṃ vata me' ti.|| ||

Evam eva kho āvuso bhikkhuno pacc'avekkhanā bahu-kārā hoti kusalesu dhammesu:|| ||

Anabhijjhālū nu kho bahulaṃ viharāmi,||
saṃvijjati nu kho me eso dhammo,||
udāhu no?|| ||

Avyāpanna-citto nu kho bahulaṃ viharāmi,||
saṃvijjati nu kho me eso dhammo,||
udāhu no?|| ||

Vigata-thīna-middho bahulaṃ viharāmi,||
saṃvijjati nu kho me eso dhammo,||
udāhu no?|| ||

Anuddhato nu kho bahulaṃ viharāmi,||
saṃvijjati nu kho me eso dhammo,||
udāhu no?|| ||

Tiṇṇavici-kiccho nu kho bahulaṃ viharāmi,||
saṃvijjati nu kho me eso dhammo,||
udāhu no?|| ||

A-k-kodhano nu kho bahulaṃ viharāmi,||
saṃvijjati nu kho me eso dhammo,||
udāhu no?|| ||

Asaṃkiliṭṭha-citto nu kho bahulaṃ viharāmi,||
saṃvijjati nu kho me eso dhammo,||
udāhu no?|| ||

Lābhī nu kho'mhi ajjhattaṃ dhamma-pāmujjassa,||
saṃvijjati nu kho me eso dhammo,||
udāhu no?|| ||

Lābhī nu kho'mhi ajjhattaṃ ceto samathassa,||
saṃvijjati nu kho me eso dhammo,||
udāhu no?|| ||

Lābhī nu kho'mhi adhipaññā dhamma-vipassanāya,||
saṃvijjati nu kho me eso dhammo,||
udāhu no ti?|| ||

7. Sace āvuso bhikkhu pacc'avekkhamāno sabbe pi'me kusale dhamme attani na samanupassati,||
ten āvuso bhikkhunā sabbesaṃ yeva imesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhhī ca||
appaṭivānī ca||
sati ca||
sampajaññañ ca karaṇīyaṃ.|| ||

Seyyathā pi āvuso āditta-celo vā||
ādittasiso vā tass'eva celassa vā||
sīsassa vā||
nibbāpanāya adhimattaṃ chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhiñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajaññañ ca kareyya,||
evam eva kho āvuso tena bhikkhunā sabbesaṃ yeva imesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhhī ca||
appaṭivānī ca||
sati ca||
sampajaññañ ca karaṇīyaṃ.|| ||

8. Sace pan'āvuso bhikkhu pacc'avekkhamāno ekacce kusale dhamme attani samanupassati,||
ekacce kusale dhamme [105] attani na samanupassati,||
ten āvuso bhikkhunā ye kusale dhamme attani samanupassati,||
tesu kusalesu dhammesu patiṭṭhāya,||
ye kusale dhamme attani na samanupassati,||
tesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhhī ca||
appaṭivānī ca||
sati ca sampajaññañ ca karaṇīyaṃ.|| ||

Seyyathā pi āvuso āditta-celo vā||
ādittasiso vā tass'eva celassa vā||
sīsassa vā||
nibbāpanāya adhimattaṃ chandañ ca||
vāyāmañ ca||
ussāhañ ca||
ussoḷhiñ ca||
appaṭivāniñ ca||
satiñ ca||
sampajaññañ ca kareyya,||
evam eva kho āvuso tena bhikkhunā ye kusale dhamme attani samanupassati,||
tesu kusalesu dhammesu patiṭṭhāya ye kusale dhamme attani na samanupassati,||
tesaṃ kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca||
vāyāmo ca||
ussāho ca||
ussoḷhhī ca||
appaṭivāni ca||
sati ca||
sampajaññañ ca karaṇīyaṃ.|| ||

Sace pan'āvuso bhikkhu pacc'avekkhamāno sabbe pi me kusale dhamme attani samanupassati,||
tenāvuso bhikkhunā sabbesuyeva imesu kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo ti.|| ||

 


Contact:
E-mail
Copyright Statement