Aṅguttara Nikāya
					X. Dasaka-Nipāta
					XII: Paccorohaṇī-Vagga
					Sutta 122
Āsava-k-Khaya Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
2. "Dasa ime bhikkhave dhammā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvaṭṭanti.|| ||
Katame dasa?|| ||
Sammā-diṭṭhi,||
					sammā-saṅkappo,||
					sammā-vācā,||
					sammā-kammanto,||
					sammā-ājīvo,||
					sammā-vāyāmo,||
					sammā-sati,||
					sammā-samādhi,||
					sammā-ñāṇaṃ,||
					sammā-vimutti.|| ||
Ime kho bhikkhave dasa dhammā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvaṭṭantī" ti.|| ||