Aṅguttara Nikāya
					X. Dasaka-Nipāta
					XIV: Sādhu-Vagga
					Sutta 144
Dukkha-Vipāka Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
2. Dukkha-vipākañ ca vo bhikkhave dhammaṃ desissāmi, sukha-vipākañ ca.|| ||
Taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmī" ti.|| ||
"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Katamañ ca bhikkhave dukkha-vipāko dhammo?
Micchā-diṭṭhi,||
					micchā-saṅkappo,||
					micchā-vācā,||
					micchā-kammanto,||
					micchā-ājīvo,||
					micchā-vāyāmo,||
					micchā-sati,||
					micchā-samādhi,||
					micchā-ñāṇaṃ,||
					micchā-vimutti.|| ||
Ayaṃ vuccati bhikkhave dukkha-vipāko dhammo.|| ||
§
Katamañ ca bhikkhave sukha vipāko Dhammo?|| ||
Sammā-diṭṭhi,||
					sammā-saṅkappo,||
					sammā-vācā,||
					sammā-kammanto,||
					sammā-ājīvo,||
					sammā-vāyāmo,||
					sammā-sati,||
					sammā-samādhi,||
					sammā-ñāṇaṃ,||
					sammā-vimutti.|| ||
Ayaṃ vuccati bhikkhave sukha vipāko Dhammo" ti|| ||