Aṇguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṇguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 8

Saññā-Manasikārā Suttaṃ (b)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[319]

1. [pts][olds] Atha kho āyasmā Ānando||
Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā [320] padakkhiṇaṃ katvā||
yen'āyasmā Sāriputto ten'upasaṇkami,||
upasaṇkamitvā āyasmatā Sāriputtena saddhim sammodi;||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantam nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Ānando āyasmantaṃ Sāriputtaṃ||
etad avoca:|| ||

"Siyā nu kho āvuso Sāriputta bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa,||
na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?|| ||

"Siyā āvuso, Ānanda,||
bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa,||
na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||

"Yathā-kathaṃ panaāvuso Sāriputta siyā bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa,||
na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?|| ||

"Idh'āvuso, Ānanda||
bhikkhu evaṃ saññī hoti:|| ||

'Etaṃ santaṃ||
etaṃ paṇītaṃ||
yad idaṃ sabba-saṇkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānan' ti.|| ||

Evaṃ kho Ānanda siyā bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa,||
na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||

"Acchariyaṃ āvuso,||
abbhutaṃ āvuso,||
yatra hi nāma Satthu ca||
sāvakassa ca||
atthena atthaṃ||
vyañjanena vyañjanaṃ||
saṃsandissati samessati||
na viggahissati,||
yad idaṃ aggapadasmiṃ.|| ||

Idān āhaṃ āvuso||
Bhagavantaṃ upasan- [321] kamitvā||
etam atthaṃ apucchiṃ.|| ||

Bhagavā pi me etehi padehi||
etehi vyañjanehi||
etam atthaṃ vyākāsi,||
seyyathā pi āyasmā Sāriputto.|| ||

Acchariyaṃ āvuso,||
abbhutaṃ āvuso,||
yatra hi nāma Satthu ca||
sāvakassa ca||
atthena atthaṃ||
vyañjanena vyañjanaṃ||
saṃsandissati samessati||
na viggahissati,||
yad idaṃ aggapadasmiṃ." ti.|| ||

 


Contact:
E-mail
Copyright Statement