Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 9

Saññā-Manasikārā Suttaṃ (c)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[321]

1. [pts] Atha kho āyasmā Ānando yena Bhagavā tenupasaṅkami;||
upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi.|| ||

Ekam antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Siyā nu kho, bhante, bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasi kareyya,||
na rūpaṃ manasi kareyya,||
na sotaṃ manasi kareyya,||
na saddaṃ manasi kareyya,||
na ghānaṃ manasi kareyya,||
na gandhaṃ manasi kareyya,||
na jivhaṃ manasi kareyya,||
na rasaṃ manasi kareyya,||
na kāyaṃ manasi kareyya,||
na phoṭṭhabbaṃ manasi kareyya,||
na paṭhaviṃ manasi kareyya,||
na āpaṃ manasi kareyya,||
na tejaṃ manasi kareyya,||
na vāyaṃ manasi kareyya,||
na Ākāsānañ-c'āyatanaṃ manasi kareyya,||
na Viññāṇañ-c'āyatanaṃ manasi kareyya,||
na Ākiñ caññ'āyatanaṃ manasi kareyya,||
na nevasaññānāsaññāyatanaṃ manasi kareyya,||
na idhalokaṃ manasi kareyya,||
na paralokaṃ manasi kareyya,||
yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,||
tampi na manasi kareyya;||
manasi ca pana kareyyā" ti?|| ||

"Siyā, Ānanda, bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasi kareyya,||
na rūpaṃ manasi kareyya,||
na sotaṃ manasi kareyya,||
na saddaṃ manasi kareyya,||
na ghānaṃ manasi kareyya,||
na gandhaṃ manasi kareyya,||
na jivhaṃ manasi kareyya,||
na rasaṃ manasi kareyya,||
na kāyaṃ manasi kareyya,||
na phoṭṭhabbaṃ manasi kareyya,||
na paṭhaviṃ manasi kareyya,||
na āpaṃ manasi kareyya,||
na tejaṃ [322] manasi kareyya,||
na vāyaṃ manasi kareyya,||
na Ākāsānañ-c'āyatanaṃ manasi kareyya,||
na Viññāṇañ-c'āyatanaṃ manasi kareyya,||
na Ākiñ caññ'āyatanaṃ manasi kareyya,||
na nevasaññānāsaññāyatanaṃ manasi kareyya,||
na idhalokaṃ manasi kareyya, na paralokaṃ manasi kareyya,||
yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,||
tampi na manasi kareyya;||
manasi ca pana kareyyā" ti.|| ||

"Yathā kathaṃ pana, bhante,||
siyā bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasi kareyya,||
na rūpaṃ manasi kareyya,||
na sotaṃ manasi kareyya,||
na saddaṃ manasi kareyya,||
na ghānaṃ manasi kareyya,||
na gandhaṃ manasi kareyya,||
na jivhaṃ manasi kareyya,||
na rasaṃ manasi kareyya,||
na kāyaṃ manasi kareyya,||
na phoṭṭhabbaṃ manasi kareyya,||
na paṭhaviṃ manasi kareyya,||
na āpaṃ manasi kareyya,||
na tejaṃ manasi kareyya,||
na vāyaṃ manasi kareyya,||
na Ākāsānañ-c'āyatanaṃ manasi kareyya,||
na Viññāṇañ-c'āyatanaṃ manasi kareyya,||
na Ākiñ caññ'āyatanaṃ manasi kareyya,||
na nevasaññānāsaññāyatanaṃ manasi kareyya,||
na idhalokaṃ manasi kareyya, na paralokaṃ manasi kareyya,||
yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,||
tampi na manasi kareyya;||
manasi ca pana kareyyā" ti.|| ||

"Idh Ānanda, bhikkhu evaṃ manasi karoti:|| ||

'Etaṃ santaṃ etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabb'ūpadhi-paṭinissaggo taṇhākkhayo virāgo nirodho Nibbāna’nti.|| ||

Evaṃ kho, Ānanda, siyā bhikkhuno tathārūpo samādhipaṭilābho yathā na cakkhuṃ manasi kareyya,||
na rūpaṃ manasi kareyya,||
na sotaṃ manasi kareyya,||
na saddaṃ manasi kareyya,||
na ghānaṃ manasi kareyya,||
na gandhaṃ manasi kareyya,||
na jivhaṃ manasi kareyya,||
na rasaṃ manasi kareyya,||
na kāyaṃ manasi kareyya,||
na phoṭṭhabbaṃ manasi kareyya,||
na paṭhaviṃ manasi kareyya,||
na āpaṃ manasi kareyya,||
na tejaṃ manasi kareyya,||
na vāyaṃ manasi kareyya,||
na Ākāsānañ-c'āyatanaṃ manasi kareyya,||
na Viññāṇañ-c'āyatanaṃ manasi kareyya,||
na Ākiñ caññ'āyatanaṃ manasi kareyya,||
na nevasaññānāsaññāyatanaṃ manasi kareyya,||
na idhalokaṃ manasi kareyya, na paralokaṃ manasi kareyya,||
yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,||
tampi na manasi kareyya;||
manasi ca pana kareyyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement