Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anu-s-sati Vagga

Sutta 12

Mahānāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

1. [pts][than] Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme.|| ||

Tena kho pana samayena sambahulā bhikkhu Bhagavato cīvira-kammaṃ karonti||
'Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī' ti.|| ||

Assosi kho Mahānāmo Sakko sambahulā kira bhikkhu Bhagavato cīvara-kammaṃ karonti||
'Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī' ti.|| ||

Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad avoca:

Sutaṃ me taṃ bhante||
'Sambahulā kira bhikkhu Bhagavato cīvara-kammaṃ karonti||
'Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī' ti.|| ||

Tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabban ti?

[329] 2. Sādhu sādhu Mahānāma,||
etaṃ kho Mahānāma tumhākaṃ paṭirūpaṃ kula-puttānaṃ yaṃ tumhe Tathāgataṃ upasaṅkamitvā puccheyyātha,||
'Tesaṃ no bhante nānāvihārehi viharataṃ ken'assa vihārena vihātabban' ti.|| ||

Saddho kho Mahānāma ārādhako hoti, no assaddho,||
āraddha-viriyo ārādhako hoti, no kusīto:||
upatthika-satī ārādhako hoti, no muṭṭhas-satī:||
samāhito ārādhako hoti, no asamāhito||
paññavā ārādhako hoti no duppañño.|| ||

Imesu kho tvaṃ Mahānāma pañcasu dhammesu patiṭṭhāya cha dhamme uttariṃ bhāveyyāsi.|| ||

3. Idha tvaṃ Mahānāma Tathāgataṃ anussareyyāsi,||
'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi||
Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako Tathāgataṃ anussarati||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatam ev'assa tasmiṃ samaye cittaṃ hoti.|| ||

Tathāgataṃ ārabbha uju-gata-citto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ pamuditassa pīti jāyati,||
pīta-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako visama-gatāya pajāya sampanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
dhamma-sota-samāpanno Buddh'ānu-s-satiṃ bhāveti.|| ||

Puna ca paraṃ tvaṃ Mahānāma dhammaṃ anussareyyāsi,||
'svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti yasmiṃ Mahānāma samaye ariya-sāvako dhammaṃ anussarati nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ [330] cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatamev'assa tasmiṃ samaye cittaṃ hoti.|| ||

Dhammaṃ ārabbha uju-gatacitto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ pamuditassa pīti jāyati,||
pītamanassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako visama-gatāya pajāya sampanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
dhamma-sota-samāpanno Dhamm'ānu-s-satiṃ bhāveti.|| ||

Puna ca paraṃ tvaṃ Mahānāma Saṅghaṃ anussareyyāsi,||
'supaṭipanno Bhagavato sāvaka-saṅgho,||
ujupaṭipanno Bhagavato sāvaka-saṅgho,||
ñāyapaṭipanno Bhagavato sāvaka-saṅgho,||
sāmīcipaṭipanno Bhagavato sāvaka-saṅgho yad idaṃ cattāri purisa-yugāni aṭṭha-purisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako Saṅghaṃ anussarati nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatamev'assa tasmiṃ samaye cittaṃ hoti.|| ||

Saṅghaṃ ārabbha uju-gatacitto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti jāyati,||
pītamanassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako visama-gatāya pajāya sampanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
dhamma-sota-samāpanno Saṅgh'ānu-s-satiṃ bhāveti.|| ||

Puna ca paraṃ tvaṃ Mahānāma attano sīlāni anussareyyāsi akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni viññūppasatthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako sīlaṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na [331] moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatamev'assa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha.|| ||

Ujugatacitto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti jāyati,||
pīta-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedivayati,||
sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako visama-gatāya pajāya sampatto viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
dhamma-sota-samāpanno sīl'ānu-s-satiṃ bhāveti.|| ||

Puna ca paraṃ tvaṃ Mahānāma attano cāgaṃ asussareyyāsi,||
'lābhā vata me,||
su-laddhaṃ vata me,||
yohaṃ macchera-mala-pariyuṭṭhitāya pajāya vigata-mala-maccherena cetasā agāraṃ ajjhā-vasāmi mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato' ti.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako cāgaṃ anussarati nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatamev'assa tasmiṃ samaye cittaṃ hoti.|| ||

Cāgaṃ ārabbha uju-gata-citto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ pamuditassa pīti jāyati,||
pīta-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako visama-gatāya pajāya sampanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
dhamma-sota-samāpanno cāg'ānu-s-satiṃ bhāveti.|| ||

Puna ca paraṃ tvaṃ Mahānāma devatā anussareyyāsi,||
'santi devā cātu-m-mahārājikā,||
santi devā Tāvatiṃsā,||
santi devā yāmā,||
santi devā Tusitā santi devā nimmāṇaratino,||
santi devā Paranimmita-vasavattino,||
santi devā brahma-kāyikā,||
santi devā tatuttariṃ yathā rūpāya saddhāya samannāgatā tā devatā ito cutā tattha [332] uppannā,||
mayham pi tathā-rūpā saddhā saṃvijjati.|| ||

Yathā-rūpena sīlena samannāgatā devatā ito cutā tattha uppannā,||
mayham pi tathā-rūpaṃ sīlaṃ saṃvijjati.|| ||

Yathā-rūpena sutena samannāgatā tā devatā ito cutā tattha upapannā,||
mayham pi tathā-rūpaṃ sutaṃ saṃvijjati.

Yathā-rūpena cāgena samannāgatā,||
tā devatā ito cutā tattha upapannā,||
mayham pi tathā-rūpo cāgo saṃvijjati. Yathā-rūpāya paññāya samannāgatā tā devatā ito cutā tattha upapannā,||
mayham pi tathā-rūpā paññā saṃvijjatī' ti.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako attano ca tāsañca devatānaṃ saddhañ ca||
sīlañ ca||
sutañ ca||
cāgañ ca||
paññ'ca anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatamev'assa tasmiṃ samaye cittaṃ hoti devatā ārabbha.|| ||

Ujugata-citto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ,||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ.|| ||

Pamuditassa pīti jāyati,||
pīta-manassa kāyo passambhati.|| ||

Pa-s-saddha-kāyo sukhaṃ vediyati.|| ||

Sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako visama-gatāya pajāya sampatto viharati.|| ||

Savyāpajjhāya pajāya avyāpajjho viharati dhamma-sota-samāpanno devat'ānu-s-satiṃ bhāvetī' ti.|| ||

 


Contact:
E-mail
Copyright Statement