Khuddaka Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

Verse numbers are id's in the form of: v1, v10, v100, v1000. By appending #v~ to the end of the url for this page you can link to a specific verse. Example: */dhamma-vinaya/pali/kd/thag/thag.1-264.pali.bd.htm#v874

 


 

Thera-Gāthā

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Namo tassa Bhagavato arahato Sammā Sambuddhassa

Nidānagāthā

Sīhānaṃ'va nadantānaṃ dāṭhīnaṃ girigabbhare||
Suṇātha bhāvit'attāṇaṃ gāthā attūpanāyikā|| ||

Yathānāmā yathāgottā yathā-dhamma-vihārino||
Yathādhimuttā sappaññā vihariṃsu atanditā|| ||

Tattha tattha vipassitvā phusitvā accutaṃ padaṃ||
Katantaṃ pacc'avekkhantā imamatthamabhāsisuṃ.|| ||

 

Ekakanipāto

#1
Subhūti Thero

 

[1] Channā me kuṭikā sukhā nivātā vassa deva yathā sukhaṃ||
Cittaṃ me susamāhitaṃ vimuttaṃ ātāpī viharāmi vassa devā' ti.|| ||

Itthaṃ sudaṃ āyasmā subhūtitthero gāthaṃ abhāsitthā' ti.|| ||

#2
Mahā Koṭṭhita Thero

[2] Upasanto uparato mantabhāṇī anuddhato||
Dhunāti pāpake dhamme dumapattaṃ va māluto' ti.|| ||

Itthaṃ sudaṃ āyasmā mahākoṭṭhito thero gāthaṃ abhāsitthā' ti.|| ||

 

#3
Kaṅkhārevata Thero

 

[3] Paññaṃ [2] imaṃ passa Tathāgatānaṃ||
Aggi yathā pajjalito nisīthe||
Ālokadā cakkhudadā bhavanti||
Ye āgatānaṃ vinayanti kaṅkhaṃ' ti.|| ||

Itthaṃ sudaṃ āyasmā kaṅkhārevato thero gāthaṃ abhāsitthā' ti.|| ||

 

#4
Puṇṇa Thero

 

[4] Sabbhi-r-eva samāsetha paṇḍitehatthadassibhi||
Atthaṃ mahantaṃ gambhiraṃ duddasaṃ nipuṇaṃ aṇuṃ||
Dhīrā samadhigacchanti appamattā vicakkhaṇā' ti.|| ||

Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto thero gāthaṃ abhāsitthā' ti.|| ||

 

#5
Dabba Thero

 

[5] Yo duddamiyo damena danto dabbo sanTusito vitiṇṇakaṅkho||
Vijitāvī apetabheravo hi dabbo so parinibbuto ṭhitatto' ti.|| ||

Itthaṃ sudaṃ āyasmā dabbo thero gāthaṃ abhāsitthā' ti.|| ||

 

#6
Sītavaniya Thero

 

[6] Yo sītavanaṃ upāga bhikkhu eko sanTusito samāhitatto||
Vijitāvī apetalomahaṃso rakkhaṃ kāyagatāsatiṃ dhitīmā' ti.|| ||

Itthaṃ sudaṃ āyasmā sītavaniyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#7
Bhalliya Thero

 

[7] Yopānudī maccurājassa senaṃ||
Naḷasetuṃ va sūdubbalaṃ mahogho||
Vijitāvī apetabheravo hi||
Danto so parinibbuto ṭhitatto' ti.|| ||

Itthaṃ sudaṃ āyasmā bhalliyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#8
Vīra Thero

 

[8] Yo duddamiyo damena danto vīro sanTusito vitiṇṇakaṃkho||
Vijitāvī apetalomahaṃso vīro so parinibbuto ṭhitatto' ti.|| ||

Itthaṃ sudaṃ āyasmā vīro thero gāthaṃ abhāsittha' ti.|| ||

 

#9
Piḷindavaccha Thero

 

[9] Sā-gataṃ na durāgataṃ na-y-idaṃ dumantitaṃ mama||
Saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tadupāgaminti.|| ||

Itthaṃ sudaṃ āyasmā piḷindavaccho thero gāthaṃ abhāsitthā' ti.|| ||

 

#10
Puṇṇamāsa Thero

 

[10] Vihari [3] apekkhaṃ idha vā huraṃ vā||
Yo vedagu samito yatatto||
Sabbesu dhammesu anūpalitto||
Lokassa dhaññā udayabbayaññā' ti.|| ||

Itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthaṃ abhāsitthā' ti.|| ||

 

#11
Cūḷavaccha Thero

 

[11] Pāmojjabahulo1 bhikkhu dhamme buddhappavedite||
Adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhanti.|| ||

Itthaṃ sudaṃ āyasmā cūḷavaccho thero gāthaṃ abhāsitthā' ti.|| ||

 

#12
Mahāvaccha Thero

 

[12] Paññābalī sīla-vatūpapanno||
Samāhito jhānarato satīmā||
Yadatthiyaṃ bhojanaṃ bhuñjamāno||
Kaṅkhetha kālaṃ idha vīta-rāgo'ti.||
Itthaṃ sudaṃ āyasmā mahāvaccho3 thero gāthaṃ abhāsitthā' ti.|| ||

 

#13
Vanavaccha Thero

 

[13] Nīlabbhavaṇṇā rucirā sītavārī sucindharā||
Indagopakasañchannā te selā ramayanti man' ti.|| ||

Itthaṃ sudaṃ āyasmā vanavaccho thero gāthaṃ abhāsitthā' ti.|| ||

 

#14
VanavacchatThera

 

[14] Upajjhāyo maṃ avaca4 ito gacchāma sīvaka||
Gāme me vasati kāyo araññaṃ me gato mano||
Semānako pi gacchāmi n'atthi saṃgo vijānatan' ti.|| ||

Itthaṃ sudaṃ āyasmato vanavacchassa Therassa sāmaṇero gāthaṃ abhāsitthā' ti.|| ||

 

#15
Kuṇḍadhāna Thero

 

[15] Pañca chinde pañca jahe pañca cuttari bhāvaye||
Pañcasaṅgātigo bhikkhu oghatiṇṇo' ti vuccatī' ti.|| ||

Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero gāthaṃ abhāsitthā' ti.|| ||

 

#16
Bellaṭṭhisīsa Thero

 

[16] Yathā pi bhaddo ājañño naṅgalāvattanī sikhī||
Gacchati appakasirena evaṃ rattin-divā mama||
Gacchati appakasirena sukhe laddhe nirāmise' ti.|| ||

Itthaṃ sudaṃ āyasmā bellaṭṭhisīso thero gāthaṃ abhāsitthā' ti.|| ||

 

#17
Dāsaka Thero

 

[17] Middhi [4] yadā hoti mahagghaso ca||
Niddāyitā samparivattasāyī||
Mahāvarāho'va nivāpapuṭṭho||
Punappunaṃ gabbhamupeti mando' ti.|| ||

Itthaṃ sudaṃ āyasmā dāsako thero gāthaṃ abhāsitthā' ti.|| ||

 

#18
Sigālapitu Thero

 

[18] Ahu Buddhassa dāyādo bhikkhu bhesakalāvane||
Kevalaṃ atthika-saññāya apharī paṭhaviṃ imaṃ||
Maññe'haṃ kāma-rāgaṃ so khippameva pahissatī ti.|| ||

Itthaṃ sudaṃ āyasmā sigālapitā2 thero gāthaṃ abhāsitthā' ti.|| ||

 

#19
Kuṇḍala Thero

 

[19] Udakaṃ hi nayanti nettikā usukāro namayanti tejanaṃ||
Dāruṃ namayanti tacchakā attāṇaṃ damayanti subbatā' ti.|| ||

Itthaṃ sudaṃ āyasmā kuṇḍalo thero gāthaṃ abhāsitthā' ti.|| ||

 

#20
Ajita Thero

 

[20] Maraṇe me bhayaṃ n'atthi nikanti n'atthi jīvite||
Sandehaṃ nikkhipissāmi sampajāno patissato' ti.|| ||

Itthaṃ sudaṃ āyasmā ajito thero gāthaṃ abhāsitthā' ti.|| ||

 

#21
Nigrodha Thero

 

[21] Nāhaṃ bhayassa bhāyāmi Satthā no amatassa kovido||
Yattha bhayaṃ nāvatiṭṭhati tena maggena vajanti bhikkhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā nigrodho thero gāthaṃ abhāsitthā' ti.|| ||

 

#22
Cittaka Thero

 

[22] Nīlā sugīvā sikhino morā kāraṃciyaṃ abhinadanti.||
Te sītavātakadditakalitā suttaṃ jhāyaṃ nibodhentī' ti.|| ||

Itthaṃ sudaṃ āyasmā cittako thero gāthaṃ abhāsitthā' ti.|| ||

 

#23
Gosāla Thero

 

[23] Ahaṃ [5] kho veegumbasmiṃ bhutvāna madhupāyasaṃ||
Padakkhiṇaṃ sammasanto khandhānaṃ udayabbayaṃ||
Sānuṃ paṭigamissāmi vivekamanubrūhayanti.|| ||

Itthaṃ sudaṃ āyasmā gosālo thero gāthaṃ abhāsitthā' ti.|| ||

 

#24
Sugandha Thero

 

[24] Anuvassiko pabba-jito passa dhammasudhammataṃ||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā sugandho thero gāthaṃ abhāsitthā' ti.|| ||

 

#25
Nandiya Thero

 

[25] Obhāsajātaṃ phalagaṃ cittaṃ yassa abhiṇhaso||
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasī' ti.|| ||

Itthaṃ sudaṃ āyasmā nandiyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#26
Ubhaya Thero

 

[26] Sutvā su-bhāsitaṃ vācaṃ buddhassādiccabandhuno||
Paccavyadhiṃ hi nipuṇaṃ vālaggaṃ usunā yathā' ti.|| ||

Itthaṃ sudaṃ āyasmā ubhayo thero gāthaṃ abhāsitthā' ti.|| ||

 

#27
Lomasakaṅgiya Thero

 

[27] Dabbaṃ kusaṃ poṭakilaṃ usīraṃ muñjababbajaṃ||
Urasā panudissāmi vivekamanubrūhayan' ti.|| ||

Itthaṃ sudaṃ āyasmā lomasakaṅgiyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#28
Jambugāmika Thero

 

[28] Kacci no vatthapasuto kacci no bhūsanārato||
Kacci sīlamayaṃ gandhaṃ kiṃ tvaṃ vāyasi netarā pajā' ti.|| ||

Itthaṃ sudaṃ āyasmā jambugāmikaputto thero gāthaṃ abhāsitthā' ti.|| ||

 

#29
Hārita Thero

 

[29] Samunnamayamattāṇaṃ usukāro'va tejanaṃ||
Cittaṃ ujuṃ karitvāna avijjaṃ bhinda hāritā' ti.|| ||

Itthaṃ sudaṃ āyasmā hārito thero gāthaṃ abhāsitthā' ti.|| ||

 

#30
Uttiya Thero

 

[30] Ābādhe me samuppanne sati me upapajjatha||
Ābādho me samuppanno kālo me nappamajjitunti.|| ||

Itthaṃ sudaṃ āyasmā uttiyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#31
Gabbharatīriya Thero

 

[31] Phuṭṭho [6] ḍaṃsehi makasehi araññasmiṃ brahāvane||
Nāgo saṅgāmasīseva sato tatrādhivāsaye' ti.|| ||

Itthaṃ sudaṃ āyasmā gabbharatīriyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#32
Suppiya Thero

 

[32] Ajaraṃ jiramānena tappamānena nibbutiṃ||
Nimmisaṃ paramaṃ santiṃ yoga-k-khemaṃ anuttaran' ti.|| ||

Itthaṃ sudaṃ āyasmā suppiyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#33
Sopāka Thero

 

[33] Yathāpi eka-puttasmiṃ piyasmiṃ kusalī siyā||
Evaṃ sabbesu pānesu sabbattha kusalo siyā' ti.|| ||

Itthaṃ sudaṃ āyasmā sopāko thero gāthaṃ abhāsitthā' ti.|| ||

 

#34
Posiya Thero

 

[34] Anāsannavarā etā niccameva vījānatā||
Gāmā araññamāgamma tato gehaṃ upāvisiṃ||
Tato uṭṭhāya pakkamiṃ anāmantiya1 posiyo' ti.|| ||

Itthaṃ sudaṃ āyasmā posiyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#35
Sāmaññakāni Thero

 

[35] Sukhaṃ sukhattho labhate tadācaraṃ||
Kittiṃ ca pappoti yasassa vaḍḍhati||
Yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ||
Bhāveti Maggaṃ amatassa pattiyā' ti.|| ||

Itthaṃ sudaṃ āyasmā sāmaññakānitthero gāthaṃ abhāsitthā' ti.|| ||

 

#36
Kumāraputta Thero

 

[36] Sādhu sutaṃ sādhu caritakaṃ||
Sādhu sadā aniketavihāro||
Atthapucchanaṃ padakkhiṇakammaṃ||
Etaṃ sāmaññamakiñ canassā' ti.|| ||

Itthaṃ sudaṃ āyasmā kumāraputto thero gāthaṃ abhāsitthā' ti.|| ||

 

#37
Kumāraputtasahāyaka Thero

 

[37] Nānājana-padaṃ yanti vicaranto asaññatā||
Samādhiṃ ca virodhenti kiṃ su raṭṭhacariyā karissati||
Tasmā vineyya sārambhaṃ jhāyeyya apurakkhato' ti.|| ||

Itthaṃ sudaṃ āyasmā kumāraputtatTherassa sahāyakā thero gāthaṃ abhāsitthā' ti.|| ||

 

#38
Gavampati Thero

 

[38] Yo iddhiyā sarabhuṃ1 aṭṭhapesi||
So gavampati asito anejo||
Taṃ sabbasaṅgātigataṃ mahāmuniṃ||
Devā namassanti bhavassa pāragun' ti.|| ||

Itthaṃ sudaṃ āyasmā gavampatitthero gāthaṃ abhāsitthā' ti.|| ||

 

#39
Tissa Thero

 

[39] Sattiyā viya omaṭṭho ḍayha-māno'va matthake||
Kāmarāga-p-pahānāya sato bhikkhu paribbaje' ti.|| ||

Itthaṃ sudaṃ āyasmā tisso thero gāthaṃ abhāsitthā' ti.|| ||

 

#40
Vaḍḍhamāna Thero

 

[40] Sattiyā [7] viya omaṭṭho ḍayha-māno'va matthake||
Bhava-rāga-p-pahānāya sato bhikkhu paribbaje' ti.|| ||

Itthaṃ sudaṃ āyasmā vaḍḍha-māno thero gāthaṃ abhāsitthā' ti.|| ||

 

#41
Sirivaḍḍha Thero

 

[41] Vivaramanupatanti vijjutā vebhārassa ca paṇḍavassa ca||
Nagavivaragato ca jhāyati putto appaṭimassa tādino' ti.|| ||

Itthaṃ sudaṃ āyasmā sirivaḍḍho thero gāthaṃ abhāsitthā' ti.|| ||

 

#42
Khadiravaniyarevata Thero

 

[42] Cāle upacāle sīsūpacāle||
Patissatā nu kho viharatha||
Āgato vo vālaṃ viya vedhī' ti.|| ||

Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero gāthaṃ abhāsitthā' ti.|| ||

 

#43
Sumaṃgala Thero

 

[43] Sumuttiko sumuttiko sāhu sumuttikomhi tīhi khujjakehi||
Asitāsu mayā naṅgalāsu mayā kuddālāsu1 mayā||
Yadi pi idham-eva idham-eva atha vā pi alameva alameva||
Jhāya sumaṃgala jhāya sumaṃgala appamatto vihara sumaṅgalā' ti.|| ||

Itthaṃ sudaṃ āyasmā sumaṅgalo thero gāthaṃ abhāsitthā' ti.|| ||

 

#44
Sānu Thero

 

[44] Mataṃ vā amma rodanti yo vā jīvaṃ na dissati||
Jīvantaṃ maṃ amma passantī kasmā maṃ amma rodasī' ti.|| ||

Itthaṃ sudaṃ āyasmā sānutthero gāthaṃ abhāsitthā' ti.|| ||

 

#45
Ramaṇīyavihāri Thero

 

[45] Yathāpi bhaddo ājañño khalitvā patitiṭṭhati||
Evaṃ dassana-sampannaṃ Sammā Sambuddha-sāvakanti.|| ||

Itthaṃ sudaṃ āyasmā ramaṇīyavihāritthero gāthaṃ abhāsitthā' ti.|| ||

 

#46
Samiddhi Thero

 

[46] Saddhāyāhaṃ pabba-jito agārasmānagāriyaṃ||
Sati paññā ca me vuddhā cittaṃ ca susamāhitaṃ||
Kāmaṃ karassu rūpāni n'eva maṃ bādhayissasī' ti.|| ||

Itthaṃ sudaṃ āyasmā samiddhitthero gāthaṃ abhāsitthā' ti.|| ||

 

#47
Ujjaya Thero

 

[47] Namo [8] te buddhavīratthu vippamuttosi sabbadhi||
Tuyhāpadāne viharaṃ viharāmi anāsavo' ti.|| ||

Itthaṃ sudaṃ āyasmā ujjayo thero gāthaṃ abhāsitthā' ti.|| ||

 

#48
Sañjaya Thero

 

[48] Yato ahaṃ pabba-jito agārasmānagāriyaṃ||
Nābhijānāmi saṅkappaṃ anariyaṃ dosasaṃhitan' ti.|| ||

Itthaṃ sudaṃ āyasmā sañjayo thero gāthaṃ abhāsitthā' ti.|| ||

 

#49
Rāmaṇeyyaka Thero

 

[49] Vihavihābhinadite sippikābhirutehi ca||
Na me taṃ phandati cittaṃ ekattanirataṃ hi me' ti.|| ||

Itthaṃ sudaṃ āyasmā rāmaṇeyyako thero gāthaṃ abhāsitthā' ti.|| ||

 

#50
Vimala Thero

 

[50] Dharaṇī ca siñcati1 vāti māluto vijjutā carati nabhe||
Upasamanti vitakkā cittaṃ susamāhitaṃ mamā' ti.|| ||

Itthaṃ sudaṃ vimalo thero gāthaṃ abhāsitthā' ti.|| ||

 

#51
Godhika Thero

 

[51] Vassati devo yathā sugītaṃ||
Channā me kuṭikā sukhā nivātā||
Cittaṃ susamāhitaṃ ca mayhaṃ||
Atha ce patthayasi pavassa devā' ti.|| ||

Itthaṃ sudaṃ āyasmā godhiko thero gāthaṃ abhāsitthā' ti.|| ||

 

#52
Subāhu Thero

 

[52] Vassati devo yathā sugītaṃ||
Channā me kuṭikā sukhā nivātā||
Cittaṃ susamāhitaṃ ca kāye||
Atha ce patthayasi pavassa devā' ti.|| ||

Itthaṃ sudaṃ āyasmā subāhutthero gāthaṃ abhāsitthā' ti.|| ||

 

#53
Valliya Thero

 

[53] Vassati devo yathā sugītaṃ||
Channā me kuṭikā sukhā nivātā||
Tassaṃ viharāmi appamatto||
Atha ce patthayasi pavassa devā' ti.|| ||

Itthaṃ sudaṃ āyasmā valliyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#54
Uttiya Thero

 

[54] Vassati [9] devo yathā sugītaṃ||
Channā me kuṭikā sukhā nivātā||
Tassaṃ viharāmi adutiyo||
Atha ce patthayasi pavassa devā' ti.|| ||

Itthaṃ sudaṃ āyasmā uttiyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#55
Añjanavaniya Thero

 

[55] Āsandi kuṭikaṃ katvā ogayha añjanaṃ vanaṃ||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ añjanavaniyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#56
Kuṭivihāri Thero

 

[56] Ko kuṭikāyaṃ bhikkhu kiṭikāyaṃ||
Vītarāgo susamāhita citto||
Evaṃ jānāhi āvuso||
Amoghā te kuṭikā katā' ti.|| ||

Itthaṃ sudaṃ āyasmā kuṭivihāritthero gāthaṃ abhāsitthā' ti.|| ||

 

#57
Dutiyakuṭivihāri Thero

 

[57] Ayamāhu purāṇiyā kuṭi aññaṃ patthayase navaṃ kuṭiṃ||
Āsaṃ kuṭiyā virājaya dukkhā bhikkhu puna navā kuṭī' ti.|| ||

Itthaṃ sudaṃ āyasmā dutiyakuṭivihāritthero gāthaṃ abhāsitthā' ti.|| ||

 

#58
Ramaṇīyakuṭika Thero

 

[58] Ramaṇīyo me kuṭikā saddhādeyyā manoramā||
Na me attho kumārīhi yesaṃ attho tahiṃ gacchatha nāriyo' ti.|| ||

Itthaṃ sudaṃ āyasmā ramaṇīyakuṭiko thero gāthaṃ abhāsitthā' ti.|| ||

 

#59
Kosalavihāri Thero

 

[59] Saddhāyāhaṃ pabba-jito araññe me kuṭikā katā||
Appamatto ca ātāpī sampajāno patissato' ti.|| ||

Itthaṃ sudaṃ āyasmā Kosalavihāritthero gāthaṃ abhāsitthā' ti.|| ||

 

#60
Sīvali Thero

 

[60] Te me ijjhaṃsu saṅkappā yadattho pavisiṃ kuṭiṃ||
Vijjā-vimuttiṃ paccessaṃ mān-ā-nusayamujjahin' ti.|| ||

Itthaṃ sudaṃ āyasmā sīvalitthero gāthaṃ abhāsitthā' ti.|| ||

 

#61
Vappa Thero

 

[61] Passati passo passantaṃ apassantaṃ ca passati||
Apassanto apassantaṃ passantaṃ ca na passatī' ti.|| ||

Itthaṃ sudaṃ āyasmā vappo thero gāthaṃ abhāsitthā' ti.|| ||

 

#62
Vajjiputta Thero

 

[62] Ekakā [10] mayaṃ araññe viharāma||
Apaviddhaṃ va vanasmiṃ dārukaṃ||
Tassa me bahukā pihayanti||
Terayikā viya saggagāminanti.|| ||

Itthaṃ sudaṃ āyasmā Vajjīputto thero gāthaṃ abhāsitthā' ti.|| ||

 

#63
Pakkha Thero

 

[63] Cutā patanti patitā giddhā ca punarāgatā||
Kataṃ kiccaṃ rataṃ rammaṃ sukhenanvāgataṃ sukhanti.|| ||

Itthaṃ sudaṃ āyasmā pakkho thero gāthaṃ abhāsitthā' ti.|| ||

 

#64
KoṇḍaññoTheragāthā

 

[64] Dumavhayāya uppanno jāto paṇḍaraketunā||
Ketuhā ketunāyeva mahāketuṃ padhaṃsayīti.|| ||

Itthaṃ sudaṃ āyasmā vimalo koṇḍañño thero gāthaṃ abhāsitthā' ti.|| ||

 

#65
Ukkhepakaṭavaccha Thero

 

[65] Ukkhepakaṭavacchassa saṅkalitaṃ bahūhiva ssehi||
Taṃ bhāsati gaha-ṭ-ṭhānaṃ sunisinno uḷārapāmojjo'ti.|| ||

Itthaṃ sudaṃ āyasmā ukkhepakaṭavaccho thero gāthaṃ abhāsitthā' ti.|| ||

 

#66
Meghiya Thero

 

[66] Anusāsi mahāvīro sabba-dhammānapāragu||
Tassāhaṃ dhammaṃ sutvāna vihāsiṃ santike sato||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā meghiyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#67
Ekadhamma-savanīya Thero

 

[67] Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā||
Vikkhīṇo jāti-saṃsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā ekadhamma-savanīyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#68
Ekudāniya Thero

 

[68] Adhicetaso appamajjato munino monapathesu sikkhato||
Sokā na bhavanti tādino upasantassa sadā satīmato' ti.|| ||

Itthaṃ sudaṃ āyasmā ekudāniyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#69
Channa Thero

 

[69] Sutvāna dhammaṃ mahato mahārasaṃ||
Sabbaññutaññaṇavarena desitaṃ||
Maggaṃ papajjiṃ amatassa pattiyā||
So yoga-k-khemassa pathassa kovido' ti.|| ||

Itthaṃ sudaṃ āyasmā channo thero gāthaṃ abhāsitthā' ti.|| ||

 

#70
Puṇṇa Thero

 

[70] Sīlameva [11] idha aggaṃ paññavā pana uttamo||
Manussesu ca deve su sīla-paññāṇato jayan' ti.|| ||

Itthaṃ sudaṃ āyasmā puṇṇo thero gāthaṃ abhāsitthā' ti.|| ||

 

#71
Vacchapāla Thero

 

[71] Susukhumanipuṇatthadassinā matikusalena nivāta-vuttinā||
Saṃsevita vuddhasīlinā Nibbānaṃ na hi tena dullabhan' ti.|| ||

Itthaṃ sudaṃ āyasmā vacchapālo thero gāthaṃ abhāsitthā' ti.|| ||

 

#72
Ātuma Thero

 

[72] Yathā kaḷīro susu vaḍḍhataggo||
Dunni-k-khamo hoti pasākhajāto||
Evaṃ ahaṃ bhariyāyānītāya||
Anumañña maṃ pabba-jitomhi dānī' ti.|| ||

Itthaṃ sudaṃ āyasmā ātumo thero gāthaṃ abhāsitthā' ti.|| ||

 

#73
Māṇava Thero

 

[73] Jiṇṇaṃ ca disvā dukkhitaṃ ca byādhitaṃ||
Mataṃ ca disvā gatamāyusaṅkhayaṃ||
Tato ahaṃ ni-k-khamitūna pabbajiṃ||
Pahāya kāmāni manoramānī' ti.|| ||

Itthaṃ sudaṃ āyasmā māṇavo thero gāthaṃ abhāsitthā' ti.|| ||

 

#74
Suyāma Thero

 

[74] Kāma-c-chando ca vyāpādo thīna-middhaṃ ca bhikkhuno||
Uddhaccaṃ vicikicchā ca sabbaso'va na vijjatī' ti.|| ||

Itthaṃ sudaṃ āyasmā suyāmo thero gāthaṃ abhāsitthā' ti.|| ||

 

#75
Susārada Thero

 

[75] Sādhu suvihitāna dassanaṃ kaṅkhā chijjati buddhi vaḍḍhati||
Bālampi karonti paṇaḍitaṃ tasmā sādhu sataṃ samāgamo' ti.|| ||

Itthaṃ sudaṃ āyasmā susārado thero gāthaṃ abhāsitthā' ti.|| ||

 

#76
Piyañjaha Thero

 

[76] Uppatantesu nipate nipatantesu uppate||
Vase avasamānesu rama-mānesu ni rame' ti.|| ||

Itthaṃ sudaṃ āyasmā piyañjaho thero gāthaṃ abhāsitthā' ti.|| ||

 

#77
Hatthārohaputta Thero

 

[77] Idaṃ [12] pure cittamacāri cārikaṃ||
Yenicchakaṃ yatthakāmaṃ yathā sukhaṃ||
Tadajjahaṃ niggahessāmi yoniso||
Hatthippabhaṅnaṃ viya aṅkusaggaho' ti.|| ||

Itthaṃ sudaṃ āyasmā hatthārohaputto thero gāthaṃ abhāsitthā' ti.|| ||

 

#78
Meṇaḍasira Thero

 

[78] Anekajatisaṃsāraṃ sanudhāvissaṃ anibbisaṃ||
Tassa me dukukhajātassa dukkha-k-khandho aparaddho' ti.|| ||

Itthaṃ sudaṃ āyasmā meṇaḍasiro thero gāthaṃ abhāsitthā' ti.|| ||

 

#79
Rakkhita Thero

 

[79] Sabbo rāgo pahīno me sabbo doso samūhato||
Sabbo me vigato moho sītibhūtosmi nibbuto' ti.|| ||

Itthaṃ sudaṃ āyasmā rakkhito thero gāthaṃ abhāsitthā' ti.|| ||

 

#80
Ugga Thero

 

[80] Yaṃ mayā pakataṃ kammaṃ appaṃ vā yadi vā bahuṃ||
Sabbametaṃ parikkhīṇaṃ n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā uggo thero gāthaṃ abhāsitthā' ti.|| ||

 

#81
Samitigutta Thero

 

[81] Yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu||
Idh'eva taṃ vedanīyaṃ vatthu aññaṃ na vijjatī' ti.|| ||

Itthaṃ sudaṃ āyasmā samitigutto thero gāthaṃ abhāsitthā' ti.|| ||

 

#82
Kassapa Thero

 

[82] Yena yena subhikkhāni sivāni abhayāni ca||
Tena puttaka gacchassu mā sokāpahato bhavā' ti.|| ||

Itthaṃ sudaṃ āyasmā Kassapo thero gāthaṃ abhāsitthā' ti.|| ||

 

#83
Sīha Thero

 

[83] Sīhappamattā vihara rattin-divamatandito||
Bhāvehi kusalaṃ dhammaṃ jaha sīghaṃ samussayanti.|| ||

Itthaṃ sudaṃ āyasmā sīho thero gāthaṃ abhāsitthā' ti.|| ||

 

#84
Nīta Thero

 

[84] Sabbarattiṃ [13] supitvāna saṅgaṇ'ike rato,||
Kudassu1 nāma dummedho dukkhassantaṃ karissatī' ti.|| ||

Itthaṃ sudaṃ āyasmā nīto thero gāthaṃ abhāsitthā' ti.|| ||

 

#85
Sukāga Thero

 

[85] Citta-nimittassa kovido paviveka-rasaṃ vijāniya,||
Jhāyaṃ nipako patissato adhigaccheyya sukhaṃ nirāmisanti.|| ||

Itthaṃ sudaṃ āyasmā sunāgo thero gāthaṃ abhāsitthā' ti.|| ||

 

#86
Nāgita Thero

 

[86] Ito bahiddhā puthu aññavādinaṃ||
Maggo na Nibbānagamo yathā ayaṃ,||
Itissu Saṅghaṃ Bhagavānusāsati||
Satthā sayaṃ pāṇitaleva dassayan' ti.|| ||

Itthaṃ sudaṃ āyasmā nāgito thero gāthaṃ abhāsitthā' ti.|| ||

 

#87
Paviṭṭha Thero

 

[87] Khandhā diṭṭhā yathā-bhūtaṃ bhavā sabbe padālitā||
Vikkhīṇo jāti-saṃsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā paviṭṭho thero gāthaṃ abhāsitthā' ti.|| ||

 

#88
Ajjuna Thero

 

[88] Asakkhiṃ vata attāṇaṃ uddhātuṃ udakā jalaṃ||
Vuyhamāno mahogheva sacaccāni paṭivijjhahan' ti.|| ||

Itthaṃ sudaṃ āyasmā ajjuno thero gāthaṃ abhāsitthā' ti.|| ||

 

#89
Paṭhamadevasabha Thero

 

[89] Uttiṇṇā paṅkapalipā pātālā pariVajjītā,||
Muttā oghā ca ganthā ca sabbe mānā visaṃhatā' ti.|| ||

Itthaṃ sudaṃ āyasmā devasabho thero gāthaṃ abhāsitthā' ti.|| ||

 

#90
Sāmidatta Thero

 

[90] Pañca-k-khandhā pariññātā tiṭṭhanti chinna-mūlakā,||
Vikkhīṇo jāti-saṃsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā sāmidatto thero gāthaṃ abhāsitthā' ti.|| ||

 

#91
Paripuṇṇaka Thero

 

[91] Na tathā' mataṃ satarasaṃ sudhannaṃ yaṃ mayajja paribhuttaṃ,||
Aparimita dassinā gotamena Buddhena desito dhammo' ti.|| ||

Itthaṃ sudaṃ āyasmā paripuṇṇako thero gāthaṃ abhāsitthā' ti.|| ||

 

#92
Vijaya Thero

 

[92] Yassāsavā [14] parikkhīṇā āhāre ca anissito,||
Suññatā animitto ca vimokkho yassa gocaro,||
Ākāseva sakuntānaṃ padaṃ tassa durannayanti.|| ||

Itthaṃ sudaṃ āyasmā vijayo thero gāthaṃ abhāsitthā' ti.|| ||

 

#93
Eraka Thero

 

[93] Dukkhā kāmā eraka na sukhā kāmā eraka,||
Yo kāme kāmayati dukkhaṃ so kāmayati eraka,||
Yo kāme na kāmayati eraka dukkhaṃ so na kāmayati erakā' ti.|| ||

Itthaṃ sudaṃ āyasmā erako thero gāthaṃ abhāsitthā' ti.|| ||

 

#94
Mettaji Thero

 

[94] Name hi tassa Bhagavato Sakya-puttassa sirīmato,||
Ten'āyaṃ aggappattena aggo dhammo sudesito' ti.|| ||

Itthaṃ sudaṃ āyasmā mettaji thero gāthaṃ abhāsitthā' ti.|| ||

 

#95
Cakkhupāla Thero

 

[95] Andhohaṃ hatanettosmi kantāraddhānapakkanto,||
Sayamāno pi gacchissaṃ na sahāyena pāpenā' ti.|| ||

Itthaṃ sudaṃ āyasmā cakkhupālo thero gāthaṃ abhāsitthā' ti.|| ||

 

#96
Khaṇḍasumaṇa Thero

 

[96] Ekapupphaṃ cajitvāna asītiṃ vassa koṭiyo,||
Saggesu paracāretvā sesakenamhi nibbuto' ti.|| ||

Itthaṃ sudaṃ āyasmā khaṇḍasumano thero gāthaṃ abhāsitthā' ti.|| ||

 

#97
Tissa Thero

 

[97] Hitvā sataphalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ,||
Aggahiṃ mattikāpattaṃ idaṃ dutiyābhasevanan' ti.|| ||

Itthaṃ sudaṃ āyasmā tisso thero gāthaṃ abhāsitthā' ti.|| ||

 

#98
Abhaya Thero

 

[98] Rūpaṃ disvā sati muṭṭhā piya-nimittaṃ mana-sikaroto,||
Sārattacitto vedeti taṃ ca ajjhosa tiṭṭhati,||
Tassa vaḍḍhanti āsavā bhavamūlā bhavagāmino'ti.|| ||

Itthaṃ sudaṃ āyasmā abhayo thero gāthaṃ abhāsitthā' ti.|| ||

 

#99
Uttiya Thero

 

[99] Saddaṃ sutvā sati muṭṭhā piya-nimittaṃ mana-sikaroto,||
Sārattacitto vedeti taṃ ca ajjhosa tiṭṭhati,||
Tassa vaḍḍhanti āsavā saṃsāramupagāmino'ti.|| ||

Itthaṃ sudaṃ āyasmā uttiyo thero gāthaṃ abhāsitthā' ti.|| ||

 

#100
Devasabha Thero

 

[100] Sammappadhānasampanno sati-paṭṭhānagocaro,||
Vimuttikusumasañchanno parinibbissatyanāsavo' ti.|| ||

Itthaṃ sudaṃ āyasmā devasabho thero gāthaṃ abhāsitthā' ti.|| ||

 

#101
Belaṭṭhānika Thero

 

[101] Hatvā gihittaṃ anavositatto||
Mukhanaṅgalī odariko kusīto,||
Mahāvarāho'va nivāpapuṭṭho||
Punappunaṃ gabbhamupeti mando.|| ||

Itthaṃ sudaṃ āyasmā belaṭṭhāniko thero gāthaṃ abhāsitthā' ti.|| ||

 

#102
Setuccha Thero

 

[102] Mānena vañcitāse saṅkhāresu saṅkilissamānāse,||
Lābhālābhena mathitā samādhiṃ nādhigacchantī' ti.|| ||

Itthaṃ sudaṃ āyasmā setuccho thero gāthaṃ abhāsitthā' ti.|| ||

 

#103
Bandhura Thero

 

[103] Nāhaṃ etena atthiko sukhito dhammarasena tappito,||
Pītvāna2 ras'aggamuttamaṃ na ca kāhāmi visena santhavan' ti.|| ||

Itthaṃ sudaṃ āyasmā bandhuro3 thero gāthaṃ abhāsitthā' ti.|| ||

 

#104
Khitaka Thero.

 

[104] Lahuko vata me kāyo phuṭṭho ca pīti-sukhena vipulena||
Tūlamiva eritaṃ mālutena pilavatīva me kāyo' ti.|| ||

Itthaṃ sudaṃ āyasmā khitako thero gāthaṃ abhāsitthā' ti.|| ||

 

#105
Malitavambha Thero

 

[105] Ukkaṇaṭhitopi na vase rama-mānopi pakkame,||
Natvevānatthasaṃmitaṃ vase vāsaṃ vicakkhaṇo' ti.|| ||

Itthaṃ sudaṃ āyasmā malitavambho thero gāthaṃ abhāsitthā' ti.|| ||

 

#106
Suhemanta Thero

 

[106] Sataliṅgassa atthassa satalakkhaṇadhārino,||
Ekaṅgadassī dummedho satadassī ca paṇḍito' ti.|| ||

Itthaṃ sudaṃ āyasmā suhemanto thero gāthaṃ abhāsitthā' ti.|| ||

 

#107
Dhammasava Thero

 

[107] Pabbajiṃ tulayatvāna agārasmānagāriyaṃ,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā dhammasavo thero gāthaṃ abhāsitthā' ti.|| ||

 

#108
Dhammasava pitu Thero

 

[108] Sa vīsaṃvassasatiko pabbajiṃ anagāriyaṃ,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā Dhamma-savapitutthero gāthaṃ abhāsitthā' ti.|| ||

 

#109
Saṅgharakkhita Thero

 

[109] Na [16] nūnāyaṃ paramahitānukampino||
Rahogato anuvigaṇeti sāsanaṃ,||
Tathāhayaṃ viharati pākat'indriyo||
Migī yathā taruṇajātikā vane' ti.|| ||

Itthaṃ sudaṃ āyasmā Saṅgharakkhito thero gāthaṃ abhāsitthā' ti.|| ||

 

#110
Usabha Thero

 

[110] Nagā nagaggesu susaṃvirūḷhā||
Udaggameghena navena sittā||
Vivekakāmassa araññasaññino||
Janeti bhiyyo usabhassa kalyatan' ti.|| ||

Itthaṃ sudaṃ āyasmā usabho thero gāthaṃ abhāsitthā' ti.|| ||

 

#111
Jenta Thero
Proofread

 

[111] Duppabbajjaṃ ve,||
duradhivāsā gehā||
Dhammo gambhīro,||
duradhigamā bhogā,||
Kicchā vutti no itarītaren'eva;||
Yuttaṃ cintetuṃ satatam aniccatan' ti.|| ||

Itthaṃ sudaṃ āyasmā jento thero gāthaṃ abhāsitthā' ti.|| ||

 

#112
Jenta Thero

 

[112] Tevijjohaṃ mahājhāyī ceto-samathakovido||
Sadattho me anuppatto kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā jento thero gāthaṃ abhāsitthā' ti.|| ||

 

#113
Vanavaccha Thero

 

[113] Acchodikā puthu-sīlā gonaṅgulamigāyutā,||
Ambusevālasañjannā te selā ramayanti man' ti.|| ||

Itthaṃ sudaṃ āyasmā vanavaccho thero gāthaṃ abhāsitthā' ti.|| ||

 

#114
Adhimutta Thero

 

[114] Kāyaduṭṭhullagaruno hīyamānamhi jīvite,||
Sarīrasukhagiddhassa kuto samaṇa sādhutā' ti.|| ||

Itthaṃ sudaṃ āyasmā adhimutto thero gāthaṃ abhāsitthā' ti.|| ||

 

#115
Mahānāma Thero

 

[115] Esāvahiyyase pabbatena bahukuṭajasallakikena,||
N'esādakena girinā yasassinā paricchadenā' ti.|| ||

Itthaṃ sudaṃ āyasmā mahānāmo thero gāthaṃ abhāsitthā' ti.|| ||

 

#116
Parāsariya Thero

 

[116] Cha [17] phass'āyatane hitvā gutta-dvāro susaṃvuto,||
Aghamūlaṃ vamitvāna patto me āsava-k-khayo' ti.|| ||

Itthaṃ sudaṃ āyasmā pārāsariyatthero gāthaṃ abhāsitthā' ti.|| ||

 

#117
Yasa Thero

 

[117] Suvilitto suvasano sabbābharaṇabhaṇūsito,||
Tisso vijjā ajjhagamiṃ kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā yaso thero gāthaṃ abhāsitthā' ti.|| ||

 

#118
Kimbila Thero

 

[118] Abhisatthova nipatati||
Vayo rūpaṃ aññamiva tatheva santaṃ,||
Tass'eva sato avippavasato||
Aññasseva sarāmi attāṇan' ti.|| ||

Itthaṃ sudaṃ āyasmā kimbilo thero gāthaṃ abhāsitthā' ti.|| ||

 

#110
Vajjiputta Thero

 

[119] Rukkha-mūlagahanaṃ pasakkiya||
Nibbānaṃ hadayasmiṃ opiya||
Jhāya Gotama mā ca pāmado||
Kiṃ te bilibilikā karissatī' ti.|| ||

Itthaṃ sudaṃ āyasmā Vajjīputto thero gāthaṃ abhāsitthā' ti.|| ||

 

#120
Isidatta Thero

 

[120] Pañca-k-khandhā pariññātā tiṭṭhanti chinna-mūlakā,||
Dukkhakkhayo anuppatto patto me āsava-k-khayo' ti.|| ||

Itthaṃ sudaṃ āyasmā isidatto thero gāthaṃ abhāsitthā' ti.|| ||

 

Dutakanipāto

#121
Uttara Thero

 

[121] N'atthi koci bhavo nacco saṅkhārā vā pi sassatā,||
Uppajjanti ca te khandhā vacanti aparāparaṃ.|| ||

[122] Etamādīnavaṃ ñatvābhavenamhi an'atthi ko,||
Nissaṭo sabbakāmehi patto me āsava-k-khayo' ti.|| ||

Itthaṃ sudaṃ āyasmā attaro thero gāthāyo abhāsitthā' ti.|| ||

 

#122
Paṇḍolabhādvāja Thero

 

[123] Na-y-idaṃ anayena jīvitaṃ nāhāro hadayassa santiko,||
Āhāraṭṭhitiko samussayo iti disvāna carāmi esanaṃ.|| ||

[124] Paṅkoti hi naṃ pavedayuṃ yā'yaṃ vandanapūjanā kulesu,||
Sukhumaṃ sabbaṃ darullahaṃ sakkāro kāpurisena dujjaho' ti.|| ||

Itthaṃ sudaṃ āyasmā piṇḍolaBhāradvājo thero gāthāyo abhāsitthā' ti.|| ||

 

#123
Valliya Thero

 

[125] Makkaṭo pañcadvārāyaṃ kuṭikāyaṃ pasakkiya,||
Dvārena anupariyeti ghaṭṭayento muhuṃ muhuṃ.|| ||

[126] Tiṭṭha makkaṭa mā dhāvi nahi te taṃ yathā pure,||
Niggahītosi paññāya n'eva1 dūraṃ gamissasī' ti.|| ||

Itthaṃ sudaṃ āyasmā valliyo thero gāthāyo abhāsitthā' ti.|| ||

 

#124
Gaṅgātīriya Thero

 

[127] Tiṇṇaṃ me tālapattāṇaṃ Gaṅgātīre kuṭī katā,||
Javasittova me patto paṃsukūlaṃ ca cīvaraṃ.|| ||

[128] Dvinnaṃ antaravassānaṃ ekā vācā me bhāsitā,||
Tatiye antaravassamhi tamokkhandho padālito.|| ||

Itthaṃ sudaṃ āyasmā Gaṅgātīriyo thero gāthāyo abhāsitthā' ti.|| ||

 

#125
Ajina Thero

 

[129] Api ce hoti tevijjo maccuhāyī anāsavo,||
Appaññātoti naṃ bālā avajānanti ajānatā.|| ||

[130] Yo [19] ca kho annapānassa lābhī hotīdha puggalo,||
Pāpadhammopi ce hoti so n'esaṃ hoti sakkato' ti.|| ||

Itthaṃ sudaṃ āyasmā ajino thero gāthāyo abhāsitthā' ti.|| ||

 

#126
Melajina Thero

 

[131] Yadāhaṃ dhammamassosiṃ bhāsa-mānassa Satthuno,||
Na kaṅkhamabhijānāmi sabbaññū aparājite.|| ||

[132] Satthavāhe mahāvīre sārathīnaṃ varuttame,||
Magge paṭipadāyaṃ vā kaṅkhā mayhaṃ na vijjatī' ti.|| ||

Itthaṃ sudaṃ āyasmā melajino thero gāthāyo abhāsitthā' ti.|| ||

 

#127
Rādha Thero

 

[133] Yathā agāraṃ ducchannaṃ vuṭṭhi samativijjhati,||
Evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati.|| ||

[134] Yathaagāraṃ succhannaṃ vuṭṭhi na samativijjhati,||
Evaṃ abhāvitaṃ cittaṃ rāgo na samativijjhati.|| ||

Itthaṃ sudaṃ āyasmā rādho thero gāthāyo abhāsitthā' ti.|| ||

 

#128
Surādha Thero

 

[135] Khīṇā hi mayhaṃ jāti vusitaṃ jinasāsanaṃ,||
Pahīno jālasaṅkhāto bhavanetti samūhatā.|| ||

[136] YasSatthāya pabba-jito agārasmānagāriyaṃ,||
So me attho anuppatto sabba-saṃyojana-k-khayo' ti.|| ||

Itthaṃ sudaṃ āyasmā surādho thero gāthāyo abhāsitthā' ti.|| ||

 

#129
Gotama Thero

 

[137] Sukhaṃ supanti munayo ye itthīsu na bajjhare,||
Sadā ve rakkhitabbāsu yāsu saccaṃ sudullabhaṃ.|| ||

[138] Vadhaṃ carimha te kāma anaṇā dāni te mayaṃ,||
Gacchāma dāni Nibbānaṃ yattha gantvā na socatī' ti.|| ||

Itthaṃ sudaṃ āyasmā gotamo thero gāthāyo abhāsitthā' ti.|| ||

 

#130
Vasabha Thero

 

[139] Pubbe hanti attāṇaṃ pacchā hanti so pare,||
Suhataṃ hanti attāṇaṃ vītasen'eva pakkhimā.|| ||

[140] Na brāhmaṇo bahivaṇṇo anto vaṇṇo hi brāhmaṇo,||
Yasumiṃ pāpani kammāni sa ve kaṇho sujampatī' ti.|| ||

Itthaṃ sudaṃ āyasmā vasabho thero gāthāyo abhāsitthā' ti.|| ||

 

#131
Mahācunda Thero

 

[141] Sussūsā [20] sutavaddhanī sutaṃ paññāya vaddhanaṃ,||
Paññāya atthaṃ jānāti ñāto attho sukhāvaho.|| ||

[142] Sevetha pantāni sen'āsanāni||
Careyya saṃyojana vippamokkhaṃ,||
Sace ratiṃ nādhigaccheyya tattha||
Saṅghe vase rakkhitatto satīmā' ti.|| ||

Itthaṃ sudaṃ āyasmā mahācundo thero gāthāyo abhāsitthā' ti.|| ||

 

#132
Jotidāsa Thero

 

[143] Ye kho te veghamissena nānatthena ca kammunā||
Manusse uparundhanti pharusūpakkamā janā,||
Te pi tatth'eva kīranti nahi kammaṃ panassati.|| ||

[144] Yaṃ karoti naro nammaṃ kalyāṇaṃ yadi pāpakaṃ,||
Tassa tass'evadāyādo yaṃ yaṃ kammaṃ pakubbatī' ti.|| ||

Itthaṃ sudaṃ āyasmā jotidāso thero gāthāyo abhāsitthā' ti.|| ||

 

#133
Heraññakāni Thero

 

[145] Accayanti ahorattā jīvitaṃ uparujjhati,||
Ayu khīyati maccānaṃ kunnadīnaṃ va odakaṃ.|| ||

[146] Atha pāpāni kammāni karaṃ bālo na bujjhati,||
Pacchāssa kaṭukaṃ hoti vipāko hissa pāpako' ti.|| ||

Itthaṃ sudaṃ āyasmā heraññakānitthero gāthāyo abhāsitthā' ti.|| ||

 

#134
Somacitta Thero

 

[147] Parittaṃ dārumāruyha yathā sīde mahaṇṇave,||
Evaṃ kusītamāgamma sādhujīvī pi sīdati,||
Tasmā taṃ parivajjeyya nusītaṃ hīnavīriyaṃ.|| ||

[148] Pavivittehi ariyehi pahit'attehi jhāyihi,||
Niccaṃ āraddha-viriyehi paṇḍitehi sahāvase' ti.|| ||

Itthaṃ sudaṃ āyasmā somacitto thero gāthāyo abhāsitthā' ti.|| ||

 

#135
Sabbamitta Thero

 

[149] Jano janamhi sambuddho janamevassito jano,||
Jano janena heṭhīyati heṭheti ca jano janaṃ.|| ||

[150] Kohi [21] tassa janenattho janena janitena vā,||
Janaṃ ohāya gacchaṃ taṃ heṭhayitvā bahuṃ jananti.|| ||

Itthaṃ sudaṃ āyasmā sabbamitto thero gāthāyo abhāsitthā' ti.|| ||

 

#136
Mahākāḷa Thero

 

[151] Kāḷi itthī brahatī dhaṅkarūpā||
Satthiṃ ca bhetvā aparaṃ ca satthiṃ,||
Bāhaṃ ca bhetvā aparaṃ ca bāhuṃ||
Sīsaṃ ca bhetvā dadhithālakaṃ va||
Esā nisinnā abhisaddahitvā.|| ||

[152] Yo ve avidvā upadhiṃ karoti||
Punappunaṃ dukkhamupeti mando,||
Tasmā pajānaṃ upadhiṃ na kayirā||
Māhuṃ puna bhinnasiro sayissanti.|| ||

Itthaṃ sudaṃ āyasmā mahākāḷo thero gāthāyo abhāsitthā' ti.|| ||

 

#137
Tissa Thero

 

[153] Bahū sapatte labhati muṇaḍo saṅghāṭipāruto,||
Lābhī annassa pānassa vatthassa sayanassa ca.|| ||

[154] Etamādīnavaṃ ñatvā sakkāresu mahabbhayaṃ,||
Appalābho 'navassuto sato bhikkhu paribbaje' ti.|| ||

Itthaṃ sudaṃ āyasmā tisso thero gāthāyo abhāsitthā' ti.|| ||

 

#138
Kimbila Thero

 

[155] Pācīnavaṃsadāyamhi Sakya-puttā sahāyakā,||
Pahāyānappake bhoge uñchāpattāgate ratā.|| ||

[156] Āraddha-viriyā pahit'attā niccaṃ daḷahaparakkamā,||
Ramanti dhamma-ratiyā hitvāna lokiyaṃ ratinti.|| ||

Itthaṃ sudaṃ āyasmā kimbilo thero gāthāyo abhāsitthā' ti.|| ||

 

#139
Nanda Thero

 

[157] Ayeniso mana-sikārā maṇḍanaṃ anuyuñjisaṃ,||
Uddhato capalo cāsiṃ kāmarāgena aṭṭito.|| ||

[158] Upāya-kusalen-ā-haṃ buddhenādiccabandhunā,||
Yoniso paṭipajjitvā bhave cittaṃ udabbahinti.|| ||

Itthaṃ sudaṃ āyasmā nando thero gāthāyo abhāsitthā' ti.|| ||

 

#140
Sirimā Thero

 

[159] Pare ca naṃ pasaṃ-santi attā ce asamāhito,||
Moghaṃ pare pasaṃ-santi attā hi asamāhito.|| ||

[160] Pare ca naṃ gArahanti attā ce susamāhi,||
Moghaṃ pare gArahanti attā hi susamāhito' ti.|| ||

Itthaṃ sudaṃ āyasmā sirimā thero gāthāyo abhāsitthā' ti.|| ||

 

#141
Uttara Thero

 

[161] Khandhā mayā pariññātā taṇhā me susamūhatā,||
Bhāvitā mama bojjh'aṅgā patto me āsava-k-khayo.|| ||

[162] So'haṃ khandhe pariññāya abbūhitvāna jāliniṃ,||
Bhāvayitvāna bojjh'aṅge nibbāyissaṃ anāsavo' ti.|| ||

Itthaṃ sudaṃ āyasmā uttaro thero gāthāyo abhāsitthā' ti.|| ||

 

#142
Bhaddaji Thero

 

[163] Panādo nāma so rājā yassa yūpo suvaṇṇayo,||
Tiriyaṃ soḷasapabbedho uddhamāhu sahassadhā.|| ||

[164] Sahassakaṇḍo satabheṇḍu dhajālū haritāmayo,||
Anaccuṃ tattha gandhabbā chasahassāni sattadhā' ti.|| ||

Itthaṃ sudaṃ āyasmā bhaddaji thero gāthāyo abhāsitthā' ti.|| ||

 

#143
Sobhita Thero

 

[165] Satimā paññavā bhikkhu āraddhabalavīriyo,||
Pañcakappa-satān-ā-haṃ ekarattiṃ anussariṃ.|| ||

[166] Cattāro sati-paṭṭhāne sattaaṭṭha ca bhāvayaṃ,||
Pañcakappa-satān-ā-haṃ ekarattiṃ anussarinti.|| ||

Itthaṃ sudaṃ āyasmā sobhito thero gāthāyo abhāsitthā' ti.|| ||

 

#144
Valliya Thero

 

[167] Yaṃ kiccaṃ saḷhaviriyo yaṃ kaccaṃ boddhumicchatā,||
Karissaṃ nāvarujjhassaṃ passa viriyaṃ parakkamaṃ.|| ||

[168] Tvaṃ ca me Maggamakkhāhi añjasaṃ amato-gadhaṃ,||
Ahaṃ monena monissaṃ Gaṅgāsoto'va sāgaranti.|| ||

Itthaṃ sudaṃ āyasmā valliyo thero gāthāyo abhāsitthā' ti.|| ||

 

#145
Vītasoka Thero

 

[169] Kese me salikhissa'nti kappako upasaṅkami,||
Tato adāsamādāya sarīraṃ pacc'avekkhisaṃ.|| ||

[170] Tuccho [23] kāyo adissittha andhakāro1 tamo vyagā,||
Sabbecāḷā smaiucchinnā n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā vītasoko thero gāthāyo abhāsitthā' ti.|| ||

 

#146
Paṇṇamāsa Thero

 

[171] Pañcanīvarāṇa hitvā yoga-k-khemassa pattiyayā,||
Dhammādāsaṃ gahetvāna ñāṇa-dassanamattano.|| ||

[172] Paccavekakhiṃ imaṃ kāyaṃ sabbaṃ santara-bāhiraṃ,||
Ajjhattañ ca bahiddhā ca tuccho kāyo adissathā' ti.|| ||

Itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthāyo abhāsitthā' ti.|| ||

 

#147
Nandaka Thero

 

[173] Yathāpi bhaddo ājañño khalitvā patitiṭṭhati,||
Bhiyyo laddhāna saṃvegaṃ adīno vahate dhuraṃ.|| ||

[174] Evaṃ dassana-sampannaṃ Sammā Sambuddha-sāvakaṃ,||
Ājānīyaṃ maṃ dhāretha puttaṃ Buddhassa orasanti.|| ||

Itthaṃ sudaṃ āyasmā nandako thero gāthāyo abhāsitthā' ti.|| ||

 

#148
Bharata Thero

 

[175] Ehi nandaka gaccāma upajjhāyassa santikaṃ,||
Sīhanādaṃ nadissāma buddhaseṭṭhassa sammukhā.|| ||

[176] Yāya no anukampāya amhe pabbājayī muni,||
So no attho anuppatto sabba-saṃyojana-k-khayo' ti.|| ||

Itthaṃ sudaṃ āyasmā bharato thero gāthāyo abhāsitthā' ti.|| ||

 

#149
Bhāradvāja Thero

 

[177] Nadanti evaṃ sappaññā sīhāva girigabbhare,||
Vīrā vijita-saṅgāmā chetvā Māraṃ savāhiniṃ, || ||

[178] Satthā ca pariciṇṇo me dhammo saṅgho ca pūjito,||
Ahaṃ ca vitto sumano puttaṃ disvā anāsavanti.|| ||

Itthaṃ sudaṃ āyasmā Bhāradvājo thero gāthāyo abhāsitthā' ti.|| ||

 

#150
Kaṇhadinna Thero

 

[179] Upāsitā sappurisā sutā dhammā abhiṇhaso,||
Suttāna paṭipajjissaṃ añjasaṃ amato-gadhaṃ.|| ||

[180] Bhava-rāgahatassa me sato bhava-rāgo puna me na vijjati,||
Na cāhu na ca me bhavissati na ca me etarahi pi vijjatī' ti.|| ||

Itthaṃ sudaṃ āyasmā kaṇhadinno thero gāthāyo abhāsitthā' ti.|| ||

 

#151
Migasira Thero

 

[181] Yato [24] ahaṃ pabba-jito Sammā Sambuddha-sāsane,||
Vimuccamāno uggacchiṃ kāma-dhātuṃ upaccagaṃ.|| ||

[182] Brahmuno pekkhamānassa tato cittaṃ vimucci me,||
Akuppā me vimuttīti sabba-saṃyojana-k-khayā' ti.|| ||

Itthaṃ sudaṃ āyasmā migasiro thero gāthāyo abhāsitthā' ti.|| ||

 

#152
Sīvaka Thero

 

[183] Aniccāni gahakāni tattha puna-p-punaṃ,||
Gahakāraṃ gavesanto dukkhā jāti puna-p-punaṃ.|| ||

[184] Gahakāraka diṭṭho'si puna gehaṃ na kāhasi,||
Sabbā te phāsukā bhaggā thūṇikā ca vidāḷitā,||
Vimariyādīkataṃ cittaṃ idh'eva vidhamissatī' ti.|| ||

Itthaṃ sudaṃ āyasmā sīvako thero gāthāyo abhāsitthā' ti.|| ||

 

#153
Upavāna Thero

 

[185] Arahaṃ Sugato loke vātehābādhito muni,||
Sace uṇhādakaṃ atthi munino dehi brāhmaṇa.|| ||

[186] Pūjito pūjanīyānaṃ sakkareyyāna sakkato,||
Apacitopacanīyānaṃ tassa icchāmi hātave' ti.|| ||

Itthaṃ sudaṃ āyasmā upavāno thero gāthāyo abhāsitthā' ti.|| ||

 

#154
Isidinna Thero

 

[187] Diṭṭhā mayā dhamma-dharā upāsakā||
Kāmā aniccā iti bhāsa-mānā,||
Sārattarattā maṇikuṇḍalesu||
Puttesu dāresu ca te apekkhā.|| ||

[188] Addhā na jānanti yathāva6 dhammaṃ||
Kāmā aniccā iti cāpi āhu,||
Rāgaṃ ca tesaṃ na balatthi chettuṃ||
Tasmā sitā putta-dāraṃ dhanañcā' ti.|| ||

Itthaṃ sudaṃ āyasmā isidinno thero gāthāyo abhāsitthā' ti.|| ||

 

#155
Sambulakaccāna Thero

 

[189] Devo ca vassati devo ca gaḷagaḷāyati||
Ekako c'āhaṃ bherave bile viharāmi,||
Tassa mayhaṃ ekakassa bherave bile viharato||
N'atthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.|| ||

[190] Dhammatā mama sā yassa me||
Ekakassa bherave bile||
Viharato n'atthi bhayaṃ vā||
Chambhitattaṃ vā lomahaṃso vā' ti.|| ||

Itthaṃ sudaṃ āyasmā sambulakaccāno thero gāthāyo abhāsitthā' ti.|| ||

 

#156
Khitaka Thero

 

[191] Kassa [25] selūpamaṃ cittaṃ ṭhitaṃ nānūpakampati,||
Virattaṃ rajanīyesu kuppanīye na kuppati,||
Yass'evaṃ bhāvitaṃ cittaṃ kuto taṃ dukkhamessati.|| ||

[192] Mama selūpamaṃ cittaṃ ṭhitaṃ nānūpakampati,||
Virattaṃ rajanīyesu kuppanīye na kuppati,||
Mamevaṃ bhāvitaṃ cittaṃ kuto maṃ dukkhamessatī' ti.|| ||

Itthaṃ sudaṃ āyasmā khitako thero gāthāyo abhāsitthā' ti.|| ||

 

#157
Selissariya Thero

 

[193] Na tāva supituṃ hoti ratti nakkhattamālinī,||
Paṭijaggitumevesā ratti hoti vijānatā.|| ||

[194] Hatthi-k-khandhāvapatitaṃ kuñjaro ce anukkame,||
Saṅgāme me mataṃ seyyo yaṃ ce jīve parājito' ti.|| ||

Itthaṃ sudaṃ āyasmā soṇo selissariya1puttatthero gāthāyo abhāsitthā' ti.|| ||

 

#158
Nisabha Thero

 

[195] Pañcakāma-guṇe hitvā piyarūpe manorame,||
Saddhāya abhini-k-khamma dukkhass-antakaro bhave.|| ||

[196] Nābhinandāmi maraṇaṃ nābhanandāmi jīvitaṃ,||
Kālaṃ ca paṭikaṅkhāmi sampajāno patissato' ti.|| ||

Itthaṃ sudaṃ āyasmā nisabho thero gāthāyo abhāsitthā' ti.|| ||

 

#159
Usabha Thero

 

[197] Ambapallava saṅkāsaṃ aṃse katvāna cīvaraṃ,||
Nisinno hatthi gīvāya gāmaṃ piṇḍāya pāvisiṃ.|| ||

[198] Hatthi-k-khandhato oruyha saṃvegaṃ alabhiṃ tadā,||
So'haṃ ditto tadā santo patto me āsava-k-khayo' ti.|| ||

Itthaṃ sudaṃ āyasmā usabho thero gāthāyo abhāsitthā' ti.|| ||

 

#160
Kappaṭakura Thero

 

[199] Ayamiti kappaṭo kappaṭakuro acchāya atibharitāya||
Amataghaṭikāyaṃ dhammakatamatto katapadaṃ jhānāni ocetuṃ.|| ||

[200][26] kho tvaṃ kappaṭa pacālesi||
Mā taṃ upakaṇṇakamhi tāḷessaṃ,||
Naha tvaṃ kappaṭa mattamaññāsi||
Saṅghamajjhamhi pacalāyamāno' ti.|| ||

Itthaṃ sudaṃ āyasmā kappaṭakuro thero gāthāyo abhāsitthā' ti.|| ||

 

#161
KumāraKassapa Thero

 

[201] Aho buddhā aho dhammā aho no Satthu sampadā,||
Yattha etādisaṃ dhammaṃ sāvako sacchikāhisi.|| ||

[202] Asaṅkheyyemu kappesu sakkāyādhigatā ahū||
Tesamayaṃ pacchiko carimo' yaṃ samussayo,||
Jātimaraṇasaṃsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā kumāraKassapo thero gāthāyo abhāsitthā' ti.|| ||

 

#162
Dhammapāla Thero

 

[203] Yo have daharo bhikkhu yuñjati Buddha-sāsane,||
Jāgaro patisuttesu amāghaṃ tassa jīvitaṃ.|| ||

[204] Tasmā saddhañca sīlañca pasādaṃ Dhamma-dassanaṃ,||
Anuyuñjetha medhāvī saraṃ Buddhāna sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā dhammapālo thero gāthāyo abhāsitthā' ti.|| ||

 

#163
Brahmāli Thero

 

[205] Kassindriyāni samathaṅgatāni||
Assā yathā sārathinā sudantā||
Pahīnamānassa anāsavassa||
Devāpi mayhaṃ pihayanti tādino' ti.|| ||

[206] Mahindriyāni samathaṅgatāni||
Assā yathā sārathinā sudantā||
Pahīnamānassa anāsavassa||
Devāpi mayhaṃ pihayanti tādino' ti.|| ||

Itthaṃ sudaṃ āyasmā brahamāli thero gāthāyo abhāsitthā' ti.|| ||

 

#164
Mogharāja Thero

 

[207] Chavipāpaka [27] cittabhaddaka||
Mogharāja satataṃ samāhito,||
Hemantikasītakālarattiyo||
Bhikkhu tvaṃsi kathaṃ karissasi.|| ||

[208] Sampannasassā magadhā kevalā iti me sutaṃ,||
Palālacchannako seyyaṃ yathaññe sukhajīvino' ti.|| ||

Itthaṃ sudaṃ āyasmā mogharājatthero gāthāyo abhāsitthā' ti.|| ||

 

#165
Visākhapañcālaputta Thero

 

[209] Na ukkhipe no ca parikkhipe pare||
Na okkhipe pāragataṃ na eraye,||
Na cattavaṇṇaṃ parisāsu byāhare||
Anuddhato sammitabhāṇi subbato.|| ||

[210] Susukhumanipuṇatthadassinā||
Matikusalena nivāta-vuttinā,||
Saṃsevitavuddhasīlinā||
Nibbānaṃ na hi tena dullabhanti.|| ||

Itthaṃ sudaṃ āyasmā visākho pañcālaputto thero gāthāyo abhāsitthā' ti.|| ||

 

#166
Cūḷaka Thero

 

[211] Nadanti morā susikhā supekhuṇā||
Sunīlagīvā sumukhā sugajjino,||
Susaddalā cāpi mahāmahī ayaṃ||
Subyāpitambu suvalāhakaṃ nabhaṃ.|| ||

[212] Sukallarūpo sumanassa jhāya taṃ||
Suni-k-khamo sādhu suBuddha-sāsane,||
Susukkasukkaṃ nipaṇaṃ sududdasaṃ||
Phusāmi taṃ uttamamaccutaṃ padanti.|| ||

Itthaṃ sudaṃ āyasmā cūḷako thero gāthāyo abhāsitthā' ti.|| ||

 

#167
Anupama Thero

 

[213] Nandamānāgataṃ cittaṃ sūlamāropamānakaṃ,||
Tena ten'eva vajasi yena sūlaṃ kaliṅgaraṃ.|| ||

[214] Tāhaṃ cittakaliṃ brūmi taṃ brūmi cittadubbhakaṃ,||
Satthā te dullabho laddho mānatthe maṃ niyojayīti.|| ||

Itthaṃ sudaṃ āyasmā anupamo thero gāthāyo abhāsitthā' ti.|| ||

 

#168
Vajjita Thero

 

[215] Saṃsaraṃ dīgha-maddhānaṃ gatīsu parivattisaṃ,||
Apassaṃ ariya-saccāni andhabhūto puthujjano.|| ||

[216] Tassa [28] me appamattassa saṃsārā vinalīkatā,||
Gati1 sabbā samucchinnā n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā Vajjīto thero gāthāyo abhāsitthā' ti.|| ||

 

#169
Sandhita Thero

 

[217] Assatthe haritokāse saṃvirūḷhampi pādape,||
Ekaṃ buddhagataṃ saññaṃ alabhitthaṃ patissato.|| ||

[218] Ekatiṃse ito kappe yaṃ saññamalabhiṃ tadā,||
Tassā saññāya vāhasā patto me āsava-k-khayo' ti.|| ||

Itthaṃ sudaṃ āyasmā sandhito thero gāthāyo abhāsitthā' ti.|| ||

 

Tikanipāto

#170
AggikaBhāradvāja Thero

 

[219] Ayoni [29] suddhimanvesaṃ aggiṃ paricariṃ vane,||
SuddhiMaggaṃ ajānanto akāsiṃ amaraṃ tapaṃ.|| ||

[220] Taṃ sukhena sukhaṃ laddhaṃ passa dhammasudhammataṃ,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanaṃ.|| ||

[221] Brahumabandhu pure āsiṃ idāni khomhi brāhmaṇo,||
Tevijjo nahātako c'amhi setthiyo c'amhi vedagū' ti.|| ||

Itthaṃ sudaṃ āyasmā aggikaBhāradvājo thero gāthāyo abhāsitthā' ti.|| ||

 

#171
Paccaya Thero

 

[222] Pañcāhāhaṃ pabba-jito sekho appattamānaso,||
Vihāraṃ me paviṭṭhassa cetaso paṇidhī ahu.|| ||

[223] Nāsissaṃ na pivissāmi vihārato na ni-k-khame,||
Na pi passaṃ nipātessaṃ taṇhāsalle anūhate.|| ||

[224] Tassa c'evaṃ viharato passa viriyaparakkamaṃ,||
Tisso vijjā anupupattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā paccayo thero gāthāyo abhāsitthā' ti.|| ||

 

#172
Bakukula Thero

 

[225] Yo pubbe karaṇīyāni pacchā so kātumicchati,||
Sukhā so dhaṃsate ṭhānā pacchā ca manutappati.|| ||

[226] Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,||
Akarontaṃ bhāsa-mānaṃ parijānanti paṇaḍitā.|| ||

[227] Susukhaṃ vata Nibbānaṃ Sammā Sambuddhadesitaṃ,||
Asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirujjhatī' ti.|| ||

Itthaṃ sudaṃ āyasmā bakkulo thero gāthāyo abhāsitthā' ti.|| ||

 

#173
Dhaniya Thero

 

[228] Sukhañce [30] jīvituṃ icche sāmaññasmiṃ apekkhavā,||
Saṅghikaṃ nātimaññeyya cīvaraṃ pānabhojanaṃ.|| ||

[229] Sukhañce jīvituṃ icche sāmaññasmiṃ apekkhavā,||
Ahi musikasobbhaṃ va sevetha sayanāsanaṃ.|| ||

[230] Sukhañce jīvituṃ icche sāmaññasmiṃ apekkhavā,||
Itarītarena tusseyya eka-Dhammañ ca bhāvayeti.|| ||

Itthaṃ sudaṃ āyasmā dhaniyo thero gāthāyo abhāsitthā' ti.|| ||

 

#174
Mataṅgaputta Thero

 

[231] Atisītaṃ atiuṇhaṃ atisāyamidaṃ ahu,||
Iti vissaṭṭhakammante khaṇā accenti māṇave.|| ||

[232] Yo ca sītañ ca uṇhañca tiṇā bhiyyo na maññati,||
Karaṃ purisakiccāni so sukha na vihāyati.|| ||

[233] Dabbaṃ kusaṃ poṭakilaṃ usīraṃ muñjababbajaṃ||
Urasā panudissāmi vivekamanubrūhayanti.|| ||

Itthaṃ sudaṃ āyasmā mātaṅgaputto thero gāthāyo abhāsitthā' ti.|| ||

 

#175
Khujjasobhita Thero.

 

[234] Ye cittakathī bahu-s-sutā||
Samaṇā pāṭaliputtavāsino,||
Tesaññataroyamāyumā||
Dvāre tiṭṭhati khujjasobhito.|| ||

[235] Ye cittakathī bahu-s-sutā||
Samaṇā pāṭaliputtavāsino,||
Tesaññataroyamāyuvā||
Dvāre tiṭṭhati māluterito.|| ||

[236] Suyuddhena suyiṭṭhena saṅgāmavijayena ca,||
brahma-cariyānucaṇṇena evāyaṃ sukhamedhatī' ti.|| ||

Itthaṃ sudaṃ āyasmā khujjasobhito thero gāthāyo abhāsitthā' ti.|| ||

 

#176
Vāraṇa Thero

 

[237] Yodha koci manussesu parapāṇāni hiṃsati,||
Asmā lokā paramhā ca ubhayā dhaṃsate naro.|| ||

[238] Yo ca mettena cittena sabbapāṇānukampati,||
Bahuṃ1 so pasavati puññaṃ tena tādisako2 naro.|| ||

[239] Subhāsitassa sikkhetha samaṇūpāsanassa ca,||
Ekāsanassa raho cittavūpasamassa cāti.|| ||

Itthaṃ sudaṃ āyasmā vāraṇo thero gāthāyo abhāsitthā' ti.|| ||

 

#177
Passika Thero

 

[240] Eko pi saddho medhāvī assaddhānīdha ñātinaṃ,||
Dhammaṭṭho sīla-sampanno hoti atthāya bandhunaṃ, || ||

[241] Niggayha anukampāya codito ñātayo mayā,||
Ñātibandhavapemena kāraṃ katvāna bhikkhūsu.|| ||

[242] Te abbhatītā kālaṃkatā pattā te tividhaṃ sukhaṃ,||
Bhataro mayuhaṃ mātā ca modanti kāmakimino' ti.|| ||

Itthaṃ sudaṃ āyasmā passiko thero gāthāyo abhāsitthā' ti.|| ||

 

#178
Yasoja Thero

 

[243] Kāḷapabbaṅgasaṅkāso kiso dhamanisanthato,||
Mattaññū annapānamhi adīnamanaso naro.|| ||

[244] Phuṭṭho [31] ḍaṃsehi makasehi araññasmiṃ brahāvane,||
Nāgo saṅgāmasīseva sato tatrādhivāsaye.|| ||

[245] Yathā brahmā tathā eko yathā devo tathā duve,||
Yathā gāmo tathā tayo kolāhālaṃ tatuttarinti.|| ||

Itthaṃ sudaṃ āyasmā yasojo thero gāthāyo abhāsitthā' ti.|| ||

 

#179
Sāṭimattiya Thero

 

[246] Ahutuyhaṃ pure saddhā sā te ajja na vijjati,||
Yaṃ tuyhaṃ tuyhamevetaṃ n'atthi du-c-caritaṃ mama.|| ||

[247] Aniccā hi calā saddhā evaṃ diṭṭhā hi sā mayā,||
Rajjantipi virajjaniti tattha kiṃ jiyyate muni.|| ||

[248] Paccati munino bhattaṃ theka thokaṃ kule kule,||
Piṇḍikāya carissāmi atthi jaṅghābalaṃ mamā' ti.|| ||

Itthaṃ sudaṃ āyasmā sāṭimattiyo thero gāthāyo abhāsitthā' ti.|| ||

 

#180
Upāli Thero

 

[249] Saddhāya abhini-k-khamma navapabba-jito navo,||
Matte bhajeyya kalyāṇe suddhājīve atandite.|| ||

[250] Saddhāya abhini-k-khamma navapabba-jito navo,||
Saṅghasmiṃ viharaṃ bhikkhu sikkhetha vinayaṃ budho.|| ||

[251] Saddhāya abhini-k-khamma navapabba-jito navo,||
Kappākappesu kusalo vihareyya apurakkhato.|| ||

Itthaṃ sudaṃ āyasmā upālitthero gāthāyo abhāsitthā' ti.|| ||

 

#181
Uttarapāla Thero

 

[252] Paṇḍitaṃ vata maṃ santaṃ alamatthavicintakaṃ,||
Pañcakāma-guṇā loke sammohā pātayiṃsu maṃ.|| ||

[253] Pakkhanno māravisaye daḷhasallasamappito,||
Asakkhiṃ maccurājassa ahaṃ pāsā pamuccituṃ.|| ||

[254] Sabbe kāmā pahīnā me bhavā sabbe vidāḷitā,||
Cikkhīṇo jāti-saṃsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā uttarapālatthero gāthāyo abhāsitthā' ti.|| ||

 

#182
Abhibhūta Thero

 

[255] Suṇātha ñātayo sabbe yāvantettha samāgatā,||
Dhammaṃ vo desayissami dukkhā jāti puna-p-punaṃ.|| ||

[256] Ārabhatha ni-k-khamatha yuñjatha Buddha-sāsane,||
Dhanātha maccuno senaṃ naḷāgāraṃ va kuñjaro.|| ||

[257] Yo imasmiṃ Dhamma-Vinaye appamatto vihessati,||
Pahāya jāti-saṃsāraṃ dukkhassantaṃ karissatī' ti.|| ||

Itthaṃ sudaṃ āyasmā abhibhūto thero gāthāyo abhāsitthā' ti.|| ||

 

#183
Gotama Thero

 

[258] Saṃsaraṃ [32] hi Nirayaṃ agacchisaṃ||
Petalokamagamaṃ puna-p-punaṃ,||
Dukkhamamhi pi tiracchāna-yoniyaṃ||
Nekadhā hi vusitaṃ ciraṃ mayā.|| ||

[259] Mānuso ca bhavobhirādhito||
Saggakāyamagamaṃ sakiṃ sakiṃ,||
Rūpa-dhātusu arūpadhātusu||
N'evasaññisu asaññīsuṭṭhitaṃ.|| ||

[260] Sambhavā suviditā asārakā||
Saṅkhatā pacalitā saderitā,||
Taṃ viditva mahamattasambhavaṃ,||
Santimeva satimā samajjhagan' ti.|| ||

Itthaṃ sudaṃ āyasmā gotamo thero gāthāyo abhāsitthā' ti.|| ||

 

#184
Hārita Thero

 

[261] Yo pubbe karaṇīyāni pacchā so kātumicchati,||
Sukhā so dhaṃsate ṭhānā pacchā ca manutappati.|| ||

[262] Yañhi kayirā tañhi vade yaṃ na kayirā na taṃ vade,||
Akarontaṃ bhāsa-mānaṃ parijānanti paṇḍitā.|| ||

[263] Susukhaṃ vata Nibbānaṃ sammāmbuddhadesitaṃ,||
Asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirujjhatī' ti.|| ||

Itthaṃ sudaṃ āyasmā hārito thero gāthāyo abhāsitthā' ti.|| ||

 

#185
Vimala Thero

 

[264] Pāpamitte vivajchetvā bhajeyyuttamapuggale||
Ovāde cassa tiṭṭheyya patthento acalaṃ sukhaṃ.|| ||

[265] Parittaṃ dārumāruyha yathā sīde mahaṇṇave,||
Evaṃ kusītamāgamma sādhujīvīpi sīdati, || ||

[266] Pavivittehi ariyehi pahit'attehi jhāyihi||
Niccaṃ āraddha-viriyehi paṇḍitehi sahāvase' ti.|| ||

Itthaṃ sudaṃ āyasmā vimalo thero gāthāyo abhāsitthā' ti.|| ||

Tikanipāto niṭṭhito.|| ||

 

Catukka Nipāta

#186
Nāgasamāla Thero

 

[33] [267] Alaṅkatā suvasanā mālinī candanussadā,||
Majjhe mahapathe nārī turiye naccanti nāṭakī.|| ||

[268] Piṇḍikāya paviṭṭhohaṃ gacchanto naṃ udikkhisaṃ,||
Alaṅkataṃ savasanaṃ maccupāsaṃva oḍḍitaṃ.|| ||

[269] Tato me manasīkāro yoniso udapajjatha,||
Ādīnavo pāturahu nibbidā samatiṭṭhatha.|| ||

[270] Tato cittaṃ vimucci me passa dhammasudhammataṃ,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā nāgasamālo thero gāthāyo abhāsitthā' ti.|| ||

 

#187
Bhagu Thero

 

[271] Ahaṃ middhena pakato vihārā upani-k-khamiṃ,||
Caṅkamaṃ abhirūhanto tatth'eva papatiṃ 'chamā.|| ||

[272] Gattāni parimajjitvā punapāruyuha caṅkamaṃ,||
Caṅkame caṅkamiṃ sohaṃ ajjhattaṃ susamāhito.|| ||

[273] Tato me manasīkāro yoniso udapajjatha,||
Ādīnavo pāturahu nibbidā samatiṭṭhatha.|| ||

[274] Tato cittaṃ vimucci me passa dhammasudhammataṃ,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā bhaguthero gāthāyo abhāsitthā' ti.|| ||

 

#188
Sabhiya Thero

 

[275] Pare ca na vijānanti mayamettha yamāmase,||
Ye ca tattha vijānanti tato sammanti medhagā.|| ||

[276] Yadā ca avijānantā iriyantyamarā viya,||
Vijānanti ca ye mmaṃ āturesu anāturā.|| ||

[277] Yaṃ kiñci sithilaṃ kammaṃ saṅkiliṭṭhaṃ ca yaṃ vataṃ,||
Saṅkassaraṃ Brahma-cariyaṃ na taṃ hoti maha-p-phalaṃ.|| ||

[278] Yassa sabrahma-cārisu gāravo nūpalabbhati,||
Ārakā hoti Sad'Dhammā nabhaṃ puthuviyā yathā' ti.|| ||

Itthaṃ sudaṃ āyasmā sabhiyo thero gāthāyo abhāsitthā' ti.|| ||

 

#189
Nandaka Thero

 

[279] Dhi-r-atthu pure duggandhe mārapakkhe avassute,||
Navasotāni te kāye yāni sandanti sabbadā.|| ||

[280] Māpurāṇaṃ [34] amaññittho māsā desi Tathāgate,||
Sagge'pi te na rajjanti kimaṅga pana mānuse.|| ||

[281] Ye ca kho bālā dummedhā dummantī mohapārutā,||
Tādisā tattha rajjanti mārakhittamhi bandhate.|| ||

[282] Yesaṃ rāgo ca doso ca avijjā ca virājitā,||
Tādītattha na rajjanti1 chinnasuttā abandhanā' ti.|| ||

Itthaṃ sudaṃ āyasmā nandako thero gāthāyo abhāsitthā' ti.|| ||

 

#190
Jambuka Thero

 

[283] Pañcapaññāsavassāni rajojallamadhārayiṃ,||
Bhuñjanto māsikaṃ bhattaṃ kesa-massuṃ alocayiṃ.|| ||

[284] Ekapādena aṭṭhāsiṃ āsanaṃ parivajjayiṃ,||
Sukkhagūthāni ca khādiṃ udādasaṃ ca na sādiyiṃ.|| ||

[285] Etādisaṃ karitvāna bahuṃ duggatigāminaṃ,||
Vuyhamāno mahoghena Buddhaṃ saraṇam āgamaṃ.|| ||

[286] Saraṇāgamanaṃ passa passa dhammasudhammataṃ,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā jambuko thero gāthāyo abhāsitthā' ti.|| ||

 

#191
Senaka Thero

 

[287] Sā-gataṃ vata me āsi gayāyaṃ gayāphagguyā,||
Yaṃ addasāsiṃ sambuddhaṃ desentaṃ dhammamuttamaṃ.|| ||

[288] Mahappabhaṃ gaṇācariyaṃ aggappattaṃ vināyakaṃ,||
Sadevakassa lekassa jinaṃ atuladassanaṃ.|| ||

[289] Mahānāgaṃ mahāvīraṃ mahā-jutimanasavaṃ,||
Sabb'āsavaparikkhīṇaṃ Satthāramakutobhayaṃ.|| ||

[290] Cirasaṅkiliṭṭhaṃ vata maṃ diṭṭhisandānasanditaṃ,||
Vimocayī so Bhagavā sabbaganthehi senakan' ti.|| ||

Itthaṃ sudaṃ āyasmā senako thero gāthāyo abhāsitthā' ti.|| ||

 

#192
Sambhūta Thero

 

[291] Yo dandhakāle tarati taraṇīye ca dandhaye||
Ayoni1 saṃvidhānena bālo dukkhaṃ nigacchati.|| ||

[292] TasSatthā parihāyanti kāḷapakkheva candimā||
Āyasasyañ ca pappoti mittehi ca virujjhati.|| ||

[293] Yo dandhakāle dandheti taraṇīye ca tāraye||
Yoniso saṃvidhānena sukhaṃ pappoti paṇḍito.|| ||

[294] TasSatthā paripūrenti sukkhapakkheva candimā||
Yaso kittiñca pappoti mittehi na virujjhatī' ti.|| ||

Itthaṃ sudaṃ āyasmā sambhūto thero gāthāyo abhāsitthā' ti.|| ||

 

#193
Rāhula Thero

 

[295] Ubhayen'eva [35] sampanno rāhulabhaddo' ti maṃ vidū||
Yañc'amhi putto Buddhassa yaṃ ca dhammesu cakkhumā.|| ||

[296] Yaṃ ca āsavā khīṇā yaṃ n'atthi puna-b-bhavo||
Arahā dakkhiṇeyyomhi tevijjo amata-d-daso.|| ||

[297] Kāmandhā jālapacchannā taṇhāchadanachāditā||
Pamattabandhunā baddhā macchāva kumināmukhe.|| ||

[298] Taṃ kāmaṃ ahamujjhatvā chetvā Mārassa bandhanaṃ||
Samūlaṃ taṇhamabbuyha sītibhūtosmi nibbuto' ti.|| ||

Itthaṃ sudaṃ āyasmā rāhulo thero gāthāyo abhāsitthā' ti.|| ||

 

#194
Candana Thero

 

[299] Jātarūpena pacchannā dāsīgaṇapurakkhatā||
Aṅkena puttamādāya bhariyā maṃ upāgami.|| ||

[300] Taṃ ca disvāna āyantiṃ sakaputtassa mātaraṃ||
Alaṅkataṃ suvasanaṃ maccupāsaṃ'va oḍḍitaṃ.|| ||

[301] Tato me manasīkāro yoniso udapajjatha||
Ādīnavo pāturahu nibbidā samatiṭṭhatha.|| ||

[302] Tato cittaṃ vimucci me passa dhammasudhammataṃ||
Tisso vijjā anuppattā kataṃ Buddhassa sāsananti.|| ||

Itthaṃ sudaṃ āyasmā candano thero gāthāyo abhāsitthā' ti.|| ||

 

#195
Dhammika Thero

 

[303] Dhammo have rakikhati dhammacāriṃ||
Dhammo suciṇṇo sukhamāvahāti,||
Esānisaṃso dhamme suciṇṇe||
Na duggatiṃ gacchati dhammacārī.|| ||

[304] Na hi dhammo adhammo ca ubho samavipākino,||
Adhammo Nirayaṃ neti dhammo pāpeti suggatiṃ.|| ||

[305] Tasmā hi dhammesu kareyya 'ndaṃ||
Iti modamāno sugatena tādinā,||
Dhamme ṭhitā Sugatavarassa sāvakā||
Nīyanti dhīrā saraṇavaraggagāmino.|| ||

[306] Vipphoṭito gaṇḍamūlo||
Taṇhājālo samūhato,||
So khīṇa-saṃsāro na catthi niñcanaṃ||
Cando yathā dosinā puṇṇamāsiyāti.|| ||

Itthaṃ sudaṃ āyasmā dhammiko thero gāthāyo abhāsitthā' ti.|| ||

 

#196
Sappaka Thero

 

[307] Yadā [36] balākā sucipaṇḍaracchadā||
Kāḷassa meghassa bhayena tajjitā,||
Palehiti ālayamālayesinī||
Tadā nadī ajakaraṇī rameti maṃ.|| ||

[308] Yadā balākā su-visuddhapaṇaḍarā||
Kāḷassa meghassa bhayena tajjitā,||
Pariyesati leṇamaleṇadassinī||
Tadā nadī ajakaraṇī rameti maṃ.|| ||

[309] Kaṃ nu tattha na ramenti jambuyo ubhato tahiṃ,||
Sobhenti āpagākūlaṃ mama leṇassa pacchato.|| ||

[310] Tā mata-mada-saṅgha-suppahīnā||
Bhekā mandavatī panādayanti,||
Nājja girinadīhi vippavāsasamayo||
Khemā ajakaraṇī sivā surammā' ti.|| ||

Itthaṃ sudaṃ āyasmā sappako thero gāthāyo abhāsitthā' ti.|| ||

 

#197
Mudita Thero

 

[311] Pabbajiṃ jīvikattho'haṃ laddhāna upasampadaṃ,||
Tato saddhaṃ paṭilabhiṃ daḷhaviriyo parakkamiṃ.|| ||

[312] Kāmaṃ bhijjatu'yaṃ kāyo maṃsapesī visīyaruṃ,||
Ubho jaṇṇukasandhīhi jaṅghāyo papatantu me.|| ||

[313] Nāsissaṃ na pivissāmi vihārā ca na ni-k-khame,||
Na'pi passaṃ nipātessaṃ taṇhasalle anūhate.|| ||

[314] Tassa mevaṃ viharato passa viriyaparakkamaṃ,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā mudito thero gāthāyo abhāsitthā' ti.|| ||

Catukka Nipāta niṭṭhito.|| ||

 

Pañcakanipāto

.

#198
Rājadatta Thero

 

[315] Bhikkhu [37] sīvathikaṃ gantvā addasaṃ itthimujjhataṃ,||
Apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ.|| ||

[316] Yaṃ hi eke jigucchanti mataṃ disvāna pāpakaṃ,||
Kāmarāgo pāturahu andho'va vasatī ahuṃ.|| ||

[317] Oraṃ odanapākamhā tamhā ṭhānā apakkamiṃ,||
Satimā sampajānohaṃ eka-m-antaṃ upāvisiṃ.|| ||

[318] Tato me vanasikāro yoniso udapajjatha,||
Ādīnavo pāturahu nibbidā samatiṭṭhatha.|| ||

[319] Tato cittaṃ vimucci me passa dhammasudhammataṃ,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā rājadatto thero gāthāyo abhāsitthā' ti.|| ||

 

#199
Subhūta Thero

 

[320] Ayoge yuñjamattāṇaṃ puriso kiccamicchato,||
Caraṃ ce nādhigaccheyya taṃ me dubbhagalakkhaṇaṃ.|| ||

[321] Abbūḷhaṃ aghagataṃ vijitaṃ||
Ekaṃ ce ossajeyya kalīva siyā,||
Sabbānipi ce ossajeyya andhova siyā||
Samavisamassa adassanato.|| ||

[322] Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,||
Akarontaṃ bhāsa-mānaṃ parijānanti paṇḍitā.|| ||

[323] Yathā'pi ruciraṃ pupphaṃ vaṇṇa-vantaṃ agandhakaṃ,||
Evaṃ subhā-sitā vācā aphalā hoti akubbato.|| ||

[324] Yathā'pi ruciraṃ pupphaṃ vaṇṇa-vantaṃ sagandhakaṃ,||
Evaṃ subhā-sitā vācā saphalā hoti pakubbato'ti.|| ||

Itthaṃ sudaṃ āyasmā subhūto thero gāthāyo abhāsitthā' ti.|| ||

 

#200
Girimānanda Thero

 

[325] Vassati [38] devo yathā sugītaṃ||
Channā me kuṭikā sukhā nivātā,||
Tassaṃ viharāmi vūpasanto||
Atha ve patthayasī pavassa deva.|| ||

[326] Vassati devo yathā sugītaṃ||
Channā me kuṭikā sukhā nivātā,||
Tassaṃ viharāmi santacitto||
Atha ve patthayasī pavassa deva.|| ||

[327] Vassati devo yathā sugītaṃ||
Channā me kuṭikā sukhā nivātā,||
Tassaṃ viharāmi vīta-rāgo||
Atha ve patthayasī pavassa deva.|| ||

[328] Vassati devo yathā sugītaṃ||
Channā me kuṭikā sukhā nivātā,||
Tassaṃ viharāmi vītadoso||
Atha ve patthayasī pavassa deva.|| ||

[329] Vassati devo yathā sugītaṃ||
Channā me kuṭikā sukhā nivātā,||
Tassaṃ viharāmi vītamoho||
Atha ve patthayasī pavassa deva.|| ||

Itthaṃ sudaṃ āyasmā girimānando thero gāthāyo abhāsitthā' ti.|| ||

 

#201
Sumana Thero

 

[330] Yaṃ patthayāno dhammesu upajjhāyo anuggahī,||
Amataṃ abhikaṅkhantaṃ kataṃ kattabbakaṃ mayā.|| ||

[331] Anuppatto sacchi-kato sayaṃ dhammo anītiho,||
Visuddhañāṇo nikkaṅkho vyākaromi tavantike.|| ||

[332] Pubbe-nivāsaṃ jānāmi dibba-cakkhu visodhitaṃ,||
Sadattho me anuppatto kataṃ Buddhassa sāsanaṃ.|| ||

[333] Appamattassa me sikkhā sussutā tava sāsane,||
Sabbe me asavā khīṇā n'atthi dāni puna-b-bhavo.|| ||

[334] Anusāsi maṃ ariyavatā anukampi anuggahi,||
Amogho tuyhamovādo antevāsimhi sikkhito' ti.|| ||

Itthaṃ sudaṃ āyasmā sumano thero gāthāyo abhāsitthā' ti.|| ||

 

#202
Vaḍḍha Thero

 

[335] Sādhū hi kira me mātā patodaṃ upadaṃsayi,||
Yassāhaṃ vacanaṃ sutvā anusiṭṭho janettiyā,||
Āraddha-viriyo pahit'atto patto sambodhimuttamaṃ.|| ||

[336] Arahā dakkhiṇeyyomhi tevijjo amata-d-daso,||
Jetvā1 namucano senaṃ viharāmi anāsavo.|| ||

[337] Ajjhattaṃ ca bahiddhā ca ye me vijjiṃsu āsavā,||
Sabbe asso ucchinnā na ca uppajjare puna.|| ||

[338] Visāradā kho bhagini etam atthaṃ abhāsayi,||
Apihā nūna mayi'pi vanatho te na vijjati.|| ||

[339] Pariyantakataṃ dukkhaṃ antimo'taṃ samussayo,||
Jātimaraṇasaṃsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā vaḍḍho thero gāthāyo abhāsitthā' ti.|| ||

 

#203
NadīKassapa Thero

 

[340] Atthāya vata me Buddho nadiṃ nerañjaraṃ agā,||
Yassāhaṃ dhammaṃ sutvāna micchā-diṭṭhiṃ vivajjayiṃ.|| ||

[341] Yajiṃ [39] uccāvace yaññe aggihuttaṃ juhiṃ ahaṃ,||
Esā suddhiti maññanto andhabhūto puthujjano.|| ||

[342] Diṭṭhigahanapakkhanno parāmāsena mohito,||
Asuddhiṃ maññisaṃ suddhiṃ andhabhūto aviddasu.|| ||

[343] Micchā-diṭṭhi pahīnā me bhavā sabbe vidālitā,||
Juhāmi dakkhiṇeyy'aggiṃ namassāmi Tathāgataṃ.|| ||

[344] Mohā sabbe pahīnā me bhava-taṇhā padālitā,||
Vikkhīṇo jāti-saṃsāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā nadīKassapo thero gāthāyo abhāsitthā' ti.|| ||

 

#204
GayāKassapa Thero

 

[345] Pāto majjhantikaṃ sāyaṃ ti-k-khattuṃ divasassahaṃ,||
Otariṃ udakaṃ so'haṃ gayāya gayaphagguyā.|| ||

[346] Yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu,||
Taṃ dānīdha pavāhemi evaṃ-diṭṭhi pure ahuṃ.|| ||

[347] Sutvā su-bhāsitaṃ vācaṃ dhammatthasahitaṃ padaṃ,||
Tathaṃ yāthāvataṃ atthaṃ yoniso pacc'avekkhisaṃ.|| ||

[348] Ninhātasabbapāpomhi nimmalo payato suci,||
Suddho suddhassa dāyādo putto Buddhassa oraso.|| ||

[349] Ogayhaṭṭhaṅgikaṃ sotaṃ sabbapāpaṃ pavāhayiṃ,||
Tisso vijjā ajjhagamiṃ kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā gayāKassapo thero gāthāyo abhāsitthā' ti.|| ||

 

#205
Vakkali Thero

 

[350] Vātarogābhinīto tvaṃ viharaṃ kānane vane,||
Paviddhagocare lūkhe kathaṃ bhikkhu karissasi.|| ||

[351] Pītisukhena vipulena pharamāno samussayaṃ,||
Lūkhampi abhisambhonto viharissāmi kānane.|| ||

[352] Bhāvento sati-paṭṭhāne indriyāni balāni ca,||
Bojjhaṅgāni ca bhāvento viharissāmi kānane.|| ||

[353] Āraddha-viriyo pahit'atto niccaṃ daḷha-parakkamo,||
Samagge sahāte disvā viharissāmi kānane.|| ||

[354] Anussaranto sambuddhaṃ aggaṃ dantaṃ samāhitaṃ,||
Atandito rattin-divaṃ viharissāmi kānane' ti.|| ||

Itthaṃ sudaṃ āyasmā vakkalitthero gāthāyo abhāsitthā' ti.|| ||

 

#206
Vijitasena Thero

 

[355] Olaggessāmi te citta āṇidvāreva hatthinaṃ,||
Na taṃ pāpe niyojessaṃ kāmajāla sarīraja.|| ||

[356] Tvaṃ [40] olaggo na gacchasi dvāravivaraṃ gajo'va alabhanto,||
Na ca cittakali puna-p-punaṃ pasahaṃ pāparato carissasi.|| ||

[357] Yathā kuñjaraṃ madantaṃ navaggahamaṅkusallaho,||
Balavā āvatteti akāmaṃ evaṃ āvattayissaṃ taṃ.|| ||

[358] Yathā varahayadamakusalo sārathi pavaro dameti ājaññaṃ,||
Evaṃ damayissaṃ taṃ pati-ṭ-ṭhito pañcasu balesu.|| ||

[359] Satiyā taṃ nabandhissaṃ payatatto vodapessāmi,||
Viriyadhuraniggahito na niyato dūraṃ gamissase cittā' ti.|| ||

Itthaṃ sudaṃ āyasmā vijitaseno thero gāthāyo abhāsitthā' ti.|| ||

 

#207
Yasadatta Thero

 

[360] Upārambha-citto dummedho suṇāti jinasāsanaṃ,||
Ārakā hoti Sad'Dhammā nabhaso paṭhavī yathā.|| ||

[361] Upārambha-citto dummedho suṇāti jinasāsanaṃ,||
Parihayati Sad'Dhammā kāḷapakkheva candimā.|| ||

[362] Upārambha-citto dummedho suṇāti jinasāsanaṃ,||
Parisusti Sad'Dhamme macchā appodake yathā.|| ||

[363] Upārambha-citto dummedho suṇāti jinasāsanaṃ,||
Na virūhati Sad'Dhamme khette bījaṃva pūtikaṃ.|| ||

[364] Yo ca tuṭṭhena cittena suṇāti jinasāsanaṃ,||
Khepetvā āsave sabbe sacchi-katvā akuppataṃ,||
Pappuyya paramaṃ santiṃ parinibbāti anāsavo'ti.|| ||

Itthaṃ sudaṃ āyasmā yasadatto thero gāthāyo abhāsitthā' ti.|| ||

 

#208
Soṇakuṭikaṇṇa Thero

 

[365] Upasampadā ca me laddhā vimutto c'amhi anāsavo,||
So ca me Bhagavā diṭṭho vihāre ca sahāvasiṃ.|| ||

[366] Bahu-d-eva rattiṃ Bhagavā abbho kāsetināmayi,||
Vihārakusalo Satthā vihāraṃ pāvisī tadā.|| ||

[367] Santharitvāna saṅghāṭiṃ seyyaṃ kappesi gotamo,||
Sīho selaguhāyaṃ'va pahīnabhayabheravo.|| ||

[368] Tato kalyāṇa-vākkaraṇo Sammā Sambuddha-sāvako,||
Soṇo abhāsi Sad'Dhammaṃ buddhaseṭṭhassa sammukhā.|| ||

[369] Pañca-k-khandhe pariññāya bhāvayitvāna añjasaṃ,||
Pappuyya paramaṃ santiṃ parinibbissatyanāsavo' ti.|| ||

Itthaṃ sudaṃ āyasmā soṇo thero gāthāyo abhāsitthā' ti.|| ||

 

#209
Kosiya Thero

 

[370] Yo [41] ve garūnaṃ cenaññu dhīro||
Vase ca tamhi janaye ca pemaṃ,||
So bhattimā nāma ca hoti paṇḍito||
Ñatvā ca dhammesu visesi assa.|| ||

[371] Yaṃ āpadā uppatitā uḷārā||
Nakkhamphayante paṭisaṅkhayantaṃ,||
So thāmavā nāma ca hoti paṇḍito||
Ñatvā ca dhammesu visesi assa.|| ||

[372] Yo ve samuddo'va ṭhito anejo||
Gambhirapañño nipuṇatthadassī,||
Asaṃhāriyo nāma ca hoti paṇḍito||
Ñatvā ca dhammesu visesi assa.|| ||

[373] Bahu-s-suto dhamma-dharo ca hoti||
Dhammassa hoti anudhassacārī,||
So tādiso nāma ca hoti paṇḍito||
Ñatvā ca dhammesu visesi assa.|| ||

[374] Atthaṃ ca yo jānāti bhāsitassa||
Atthaṃ ca ñatvāna tathā karoti||
Atthantaro nāma sa hoti paṇḍito||
Ñatvā ca dhammesu visesi assā' ti.|| ||

Itthaṃ sudaṃ āyasmā kosiyo thero gāthāyo abhāsitthā' ti.|| ||

Pañcakanipāto niṭṭhito.|| ||

 

Chakkanipāto

#210
UruvelaKassapa Thero

 

[42] [375] Disvāna pāṭihīrāni Gotamassa yasassino,||
Na tāvāhaṃ paṇipatiṃ issāmānena vañcito.|| ||

[376] Mama saṅkappamaññāya codesi narasārathi,||
Tato me āsi saṃvego abbhuto lomahaṃsano.|| ||

[377] Pubbe jaṭilabhūtassa yā me siddhi1 parittikā,||
Tāhaṃ tadā niraṃkatvā pabbajiṃ jinasāsane.|| ||

[378] Pubbe yaññena santuṭṭho kāma-dhātupurakkhato,||
Pacchā rāgaṃ ca dosaṃ ca mohaṃ cāpi samūhaniṃ.|| ||

[379] Pubbe-nivāsaṃ jānāmi dabbacakkhu visodhitaṃ,||
Iddhimā para-cittaññū dibbasotañ ca pāpuṇiṃ.|| ||

[380] Yassa catthāya pabba-jito agārasmānagāriyaṃ,||
So me attho anuppatto sabba-saṃyojana-k-khayo' ti.|| ||

Itthaṃ sudaṃ āyasmā uruvelaKassapo thero gāthāyo abhāsitthā' ti.|| ||

 

#211
Tekicchakāni Thero

 

[381] Atihitā vīhi khalagatā sālī,||
Na ca labhe piṇḍaṃ kathamahaṃ kassaṃ.|| ||

[382] Buddhamappameyyaṃ anussara pasanno,||
Pītiyā phuṭasarīro hohisi satatamudaggo.|| ||

[383] Dhammamappameyyaṃ anussara pasanno,||
Pītiyā phuṭasarīro hohisi satatamudaggo.|| ||

[384] Saṅghamappameyyaṃ anussara pasanno,||
Pītiyā phuṭasarīro hohisi satatamudaggo.|| ||

[385] Abbhokāse viharasi sītā hemantikā imā rattiyo,||
Mā sītena pareto vihaññittho pavisa tvaṃ vihāraṃ phusitaggaḷaṃ.|| ||

[386] Phusissaṃ catasso appamaññāyo||
Tāhi ca sukhito viharissaṃ,||
Nāhaṃ sītena vihaññissaṃ||
Aniñjito viharanto' ti.|| ||

Itthaṃ sudaṃ āyasmā tekicchakāni thero gāthāyo abhāsitthā' ti.|| ||

 

#212
Mahānāga Thero

 

[387] Yassa [43] sabrahma-cārīsu gāravo nūpalabbhati,||
Parihāyati Sad'Dhammā maccho appodake yathā.|| ||

[388] Yassa sabrahma-cārīsu gāravo nūpalabbhati,||
Na virūhati Sad'Dhamme khette bījaṃva pūtikaṃ.|| ||

[389] Yassa sabrahma-cārīsu gāravo nūpalabbhati,||
Arako hoti Nibbānā, dhammarājassa sāsane.|| ||

[390] Yassa sabrahma-cārīsu gāravo nūpalabbhati,||
Na vihāyati Sad'Dhammā maccho bavhodake yathā.|| ||

[391] Yassa sabrahma-cārīsu gāravo nūpalabbhati,||
So virūhati Sad'Dhamme khette bījaṃva bhaddakaṃ.|| ||

[392] Yassa sabrahma-cārīsu gāravo nūpalabbhati,||
Santike hoti Nibbānaṃ dhammarājassa sāsane' ti.|| ||

Itthaṃ sudaṃ āyasmā mahānāgo thero gāthāyo abhāsitthā' ti.|| ||

 

#213
Kulla Thero

 

[393] Kullo sīvathikaṃ gantvā addasa itthimujjhataṃ,||
Apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ.|| ||

[394] Āturaṃ asuciṃ pūtiṃ passa kulla samussayaṃ,||
Uggharantaṃ paggharantaṃ bālānaṃ abhinanditaṃ.|| ||

[395] Dhammādāsaṃ gahetvāna ñāṇa-dassanapattiyā,||
Paccavekkhiṃ imaṃ kāyaṃ tucchaṃ santara-bāhiraṃ.|| ||

[396] Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ,||
Yathā adho tathā uddhaṃ yathi uddhaṃ tathā adho.|| ||

[397] Yathā divā tathā rattiṃ yathā rattiṃ tathā divā,||
Yathā pure tathā pacchā yathā pacchā tathā pure.|| ||

[398] Pañcaṅgikena turiyena na ratī hoti tādisī,||
Yathā ek'agga-cittassa sammā dhammaṃ vipassato' ti.|| ||

Itthaṃ sudaṃ āyasmā kullo thero gāthāyo abhāsitthā' ti.|| ||

 

#214
Māluṅkya-putta Thero

 

[399] Manujassa pamatta-cārino taṇhā vaḍḍhati māluvā viya,||
So palavati hurā huraṃ phalamicchaṃ va vanasmiṃ vānaro.|| ||

[400] Yaṃ esā sahate jammi taṇhā loke visattikā,||
Sokā tassa pavaḍḍhati abhivaṭṭhaṃ va bīraṇaṃ.|| ||

[401] Yo cetaṃ sahate jammiṃ taṇhaṃ loke duraccayaṃ,||
Sokā tamhā papatanti udabinduva pokkharā.|| ||

[402] Taṃ [44] vo vadāmi bhaddaṃ vo yāvantettha samāgatā,||
Taṇhāya mūlaṃ khaṇatha usīratth'eva bīraṇaṃ,||
Mā vo naḷaṃ va soto va māro bhañji puna-p-punaṃ.|| ||

[403] Karotha buddhavacakaṃ khaṇo vo mā upaccagā,||
Khaṇatītā hi socanti Nirayamhi samappitā.|| ||

[404] Pamādo rajo sabbadā pamādānupatito rajo,||
Appamādena vijjāya abbahe sallamattano' ti.|| ||

Itthaṃ sudaṃ āyasmā māluṅkyaputto thero gāthāyo abhāsitthā' ti.|| ||

 

#215
Sappadāsa Thero

 

[405] Paṇṇavīsati vassāni yato pabba-jito ahaṃ,||
Accharāsaṅghātamattampi cetosantimanajjhagaṃ.|| ||

[406] Aladdhā cittassek'aggaṃ kāmarāgena addito,||
Bāhā paggayha kandanto vihārā upani-k-khamiṃ.|| ||

[407] Satthaṃ vā āharissāmi ko attho jīvitena me,||
Kathaṃ hi sikkhaṃ paccakkhaṃ kālaṃ kubbetha mādiso.|| ||

[408] Tadāhaṃ khuramādāya mañcakamhi upāvisiṃ,||
Parinīto khuro āsi dhamaniṃ chettumattano.|| ||

[409] Tato me mana-sikāro yoniso udapajjatha,||
Ādīnavo pāturahu nibbidā samatiṭṭhatha.|| ||

[410] Tato cittaṃ vimucci me passa dhammasudhammataṃ,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā sappadāso thero gāthāyo abhāsitthā' ti.|| ||

 

#216
Kātiyāna Thero

 

[411] Uṭṭhehi nisīdi kātiyāna||
Mā niddābahulo ahu jāgarassu,||
Mā taṃ alasaṃ pamattabandhu||
Kūṭen'eva jinātumaccurājā.|| ||

[412] Sayathāpi mahā-samuddavego||
Evaṃ jāti-jarātivattate taṃ,||
So karohi sudīpamattanā tvaṃ||
Na hi tāṇaṃ tava vijjateva aññaṃ.|| ||

[413] Satthā hi vijesi Maggametaṃ||
Saṅgā jāti-jarābhayā atītaṃ,||
Pubbāpararattamappamatto||
Anuyuñjassu daḷhaṃ karohi yogaṃ.|| ||

[414] Purimāni pamuñca bandhanāni||
Saṅghāṭi khura-muṇḍabhikkhabhojī,||
Mā khiḍḍāratiñca niddaṃ||
Anuyuñjittha jhāya kātiyāna. || ||

[415] Jhāyāhi [45] jināhi kātiyāna||
Yoga-k-khemapathesu kovidosi,||
Pappuyya anuttaraṃ visuddhaṃ||
Parinibbāhisi vārināva joti.|| ||

[416] Pajjotikaro parittaraṃso||
Vātena vinamyate latāva,||
Evampi tuvaṃ anādiyāno||
Māraṃ indasagotta niddhunāhi,||
So vedayitāsu vītarāso||
Kālaṃ kaṅkha idh'eva sītibhūto' ti.|| ||

Itthaṃ sudaṃ āyasmā kātiyāno thero gāthāyo abhāsitthā' ti.|| ||

 

#217
Migajāla Thero

 

[417] Sudesito cakkhu-matā buddhenādiccabandhunā,||
Sabbasaṃyojanātīto sabbavaṭṭavināsano.|| ||

[418] Niyyāniko uttaraṇo taṇhāmūlavisosano,||
Visamūlaṃ āghātanaṃ chetvā pāpeti nibbutiṃ.|| ||

[419] Aññaṇamūlabhedāya kammayantavighāṭano,||
Viññāṇānaṃ parillahe ñāṇavajīranipātino.|| ||

[420] Vedanānaṃ viññapano upādānappamocano,||
Bhavaṃ aṅg'ārakāsuṃ va ñāṇena anupassako|| ||

[421] Mahāraso sugambhīro jarāmaccunivāraṇo,||
Ariyo aṭṭhaṅgiko Maggo dukkhūpasamano sivo.|| ||

[422] Kammaṃ kammanti ñatvāna vipākaṃ ca vipākato,||
Paṭiccuppannadhammānaṃ yathā vā lokadassano||
Mahākhemaṅgamo santo pariyosānabhaddako' ti.|| ||

Itthaṃ sudaṃ āyasmā migajālo thero gāthāyo abhāsitthā' ti.|| ||

 

#218
Jenta Thero

 

[423] Jātimadena mattohaṃ bhogaissariyena ca,||
Saṇaṭhānavaṇṇarūpena madamatto acārihaṃ.|| ||

[424] Nāttano samakaṃ kañci atirekaṃ ca maññisaṃ,||
Atimānahato bālo patthaddho ussitaddhajo.|| ||

[425] Mātaraṃ pitarañcāpi aññepi garusammate,||
Na kañci abhivādesiṃ mānatthaddho anādaro.|| ||

[426] Disvā vināyakaṃ aggaṃ sārathīnaṃ varuttamaṃ,||
Tapantam iva ādiccaṃ bhikkhu-saṅghapurakkhataṃ.|| ||

[427] Mānaṃ madaṃ ca chaḍḍetvā vi-p-pasannena cetasā,||
Siranā abhivādesiṃ sabbasattāṇamuttamaṃ.|| ||

[428] Atimāno [46] ca o-māno pahīnā susamūhatā,||
Asumimāno samucchinno sabbe mānavidhā hatā' ti.|| ||

Itthaṃ sudaṃ āyasmā jento thero gāthāyo abhāsitthā' ti.|| ||

 

#219
Sumana Thero

 

[429] Yadā navo pabba-jitā jātiyā sattavassiko,||
Iddhiyā abhibhotvāna pannagindaṃ mahiddhikaṃ.|| ||

[430] Upajjhāyassa udakaṃ anotattā mahāsarā,||
Āharāmi tato disvā maṃ Satthā etadabravī.|| ||

[431] Sāriputta imaṃ passa āga-c-chantaṃ kumārakaṃ,||
Udakumbhakamādāya ajjhattaṃ susamāhitaṃ.|| ||

[432] Pāsādikena vattena kalyāṇairiyāpatho,||
Sāmaṇeronuruddhassa iddhiyā ca visārado.|| ||

[433] Ājānīyena ājañño sādhunā sādhukārito,||
Vinīto anuruddhena katakiccena sikkhito.|| ||

[434] So patvā paramaṃ santiṃ sacchi-katvā akuppataṃ,||
Sāmaṇero sa sumano mā maṃ jaññāti icchatī' ti.|| ||

Itthaṃ sudaṃ āyasmā sumano thero gāthāyo abhāsitthā' ti.|| ||

 

#220
Nhātakamuni Thero

 

[435] Vātarogābhinīto tvaṃ viharaṃ kānane vane,||
Paviddhagocare lūkhe kathaṃ bhikkhu karissasi.|| ||

[436] Pītimukhena vipulena pharitvāna samussayaṃ,||
Lūkhampi abhisambhonto viharissāmi kānane.|| ||

[437] Bhāvento sattabejjhaṅge indriyāni balāni ca,||
Jhānasokhummasampanno viharissaṃ anāsavo.|| ||

[438] Vippamuttaṃ kilesehi suddhacittaṃ anāvilaṃ,||
Abhiṇhaṃ pacc'avekkhanto viharissaṃ anāsavo.|| ||

[439] Ajjhattaṃ ca bahiddhā ca ye me vijjiṃsu āsavā,||
Sabbe asesā ucchinnā na ca uppajjare puna.|| ||

[440] Pañca-k-khandhā pariññātā tiṭṭhanti chinna-mūlakā,||
Dukkhakkhayo anuppatto n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā nhātakamunitthero gāthāyo abhāsitthā' ti.|| ||

 

#221
Brahmadatta Thero

 

[441] Akko'dhassa kuto kodho dantassa savajīvino,||
Sammadaññā vimuttassa upasantassa tādino, || ||

[442] Tass'eva [47] tena pāpiyo yo kuddhaṃ paṭikujjhati,||
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.|| ||

[443] Ubhinnamatthaṃ carati attano ca parassa caṃ||
Paraṃ saṅkupitaṃ ñatvā yo sato upasammati.|| ||

[444] Ubhikkaṃ tikicchantaṃ taṃ attano ca parassa ca,||
Janā maññanti bāloti ye dhammassa akovidā.|| ||

[445] Uppajje te sace kodho āvajja kakacūpamaṃ,||
Uppajjaje ce rase taṇhā puttamaṃsūpamaṃ sara.|| ||

[446] Sace dhāvati cittaṃ te kāmesu ca bhavesu ca,||
Khippaṃ niggaṇha satiyā kiṭṭhādaṃ viya duppasun' ti.|| ||

Itthaṃ sudaṃ āyasmā brahmadatto thero gāthāyo abhāsitthā' ti.|| ||

 

#222
Sirimanda Thero

 

[447] Channamativassati vivaṭaṃ nātivassati,||
Tasmā channaṃ vivaretha evaṃ taṃ nātivassati.|| ||

[448] Maccunābbhāhato loko jarāya parivārito,||
Taṇhāsallena otiṇṇo icchādhūpāyito2 sadā.|| ||

[449] Maccunābbhāhato loko parikkhitto jarāya ca,||
Haññati niccamattāṇo pattadaṇḍo'va takkaro.|| ||

[450] Āgacchantaggikhandhā'va maccu vyādhi jarā tayo,||
Paccuggantuṃ balaṃ n'atthi javo n'atthi palāyituṃ.|| ||

[451] Amoghaṃ divasaṃ kayirā appena bahukena vā,||
Yaṃ ya vijahate rattiṃ tadūnaṃ tassa jīvitaṃ.|| ||

[452] Carato tiṭṭhato vā pi āsīnasayanassa vā,||
Upeti carimā ratti na te kālo pamajjitun' ti.|| ||

Itthaṃ sudaṃ āyasmā sirimando thero gāthāyo abhāsitthā' ti.|| ||

 

#223
Sabbakāmi Thero

 

[453] Dipādakoyaṃ asuci duggandho parihīrati,||
Nānākuṇapaparipūro vissavanto tato tato.|| ||

[454] Migaṃ nilīnaṃ kūṭena baḷisen'eva ambujaṃ,||
Vānaraṃ viya lepena bādhayanti puthu-j-janaṃ.|| ||

[455] Rūpā saddā rasā gandhā phoṭṭhabbā ca maneramā,||
Pañcakāma-guṇā ete itthi rūpasmiṃ dissare.|| ||

[456] Ye [48] etā upasevanti rattacittā puthujjanā,||
Vaḍḍhenti kaṭasiṃ ghoraṃ anacinanti puna-b-bhavaṃ.|| ||

[457] Yo cetā parivajjeti sappasseva padā siro,||
So'maṃ misattikaṃ loke sato samativattati.|| ||

[458] Kāmesvādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato,||
Nissaṭo sabbakāmehi patto me āsava-k-khayo' ti.|| ||

Itthaṃ sudaṃ āyasmā sabbakāmī thero gāthāyo abhāsitthā' ti.|| ||

Chakkanipāto niṭṭhito.|| ||

 

Sattakanipāto

#224
Sundarasamudda Thero

 

[459] Alaṅkatā [49] suvasanā mālabhārī1 vibhūsitā,||
Alattakakatāpādā pādukāruyha vesikā.|| ||

[460] Pādukā oruhitvāna purato pañjalīkatā,||
Sā maṃ saṇhena mudunā mihitapubbaṃ abhāsatha.|| ||

[461] Yuvāsi tvaṃ pabba-jito tiṭṭhāhi mama sāsane,||
Bhuñja mānusake kāme ahaṃ vittaṃ dadāmi te.|| ||

[462] Saccaṃ te paṭijānāmi aggiṃ vā te harāmahaṃ,||
Yadā jiṇṇā bhavissāma ubho daṇḍaparāyanā,||
Ubho pi pabbajissama ubhayattha kaṭaggaho.|| ||

[463] Taṃ ca disvāna yā cantiṃ vesikaṃ pañjalīkataṃ,||
Alaṅkataṃ suvasanaṃ maccupāsaṃ va oḍḍitaṃ.|| ||

[464] Tato me manasīkārā yoniso udapajjatha,||
Ādīnavo pāturahu nibbidā samatiṭṭhatha.|| ||

[465] Tato cittaṃ vimucci me passa dhammasudhammataṃ,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā sundarasamuddo thero gāthāyo abhāsitthā' ti.|| ||

 

#225
Lakuṇṭakabhaddiya Thero

 

[466] Pare ambāṭakārāme vana-saṇḍamhi bhaddiyo,||
Samūlaṃ taṇhamabbuyha tattha bhaddo jhayāyati. || ||

[467] Ramanteke mutiṅgehi vīṇāhi paṇavehi ca,||
Ahaṃ ca rukkha-mūlasmiṃ rato Buddhassa sāsane.|| ||

[468] Buddho ce me varaṃ dajjā so ca labbhetha me varo,||
Gaṇhehaṃ sabba-lokassa niccaṃ kāyagataṃ satiṃ.|| ||

[469] Ye maṃ rūpena pāmiṃsu ye ca ghesena anvagū,||
Chanda-rāgavasūpetā na maṃ jānanti te janā.|| ||

[470] Ajjhattaṃ ca na jānāti bahiddhā ca na passati,||
Samantāvaraṇo bālo sa ve ghesena vuyhati.|| ||

[471] Ajjhattaṃ ca na jānāti bahiddhā ca vipassati,||
Bahiddhā phaladassāvī so pi ghosena vuyhati.|| ||

[472] Ajjhattaṃ ca pajānāti bahiddhā ca vipassati,||
Anāvaraṇadassāvī na so ghosena vuyhatī' ti.|| ||

Itthaṃ sudaṃ āyasmā lakuṇṭakabhaddiyo thero gāthāyo abhāsitthā' ti.|| ||

 

#226
Bhadda Thero

 

[473] Ekaputto ahaṃ āsiṃ piyo mātu piyo pitu||
bahūhi vatacariyāhi laddho āyā canāhi ca.|| ||

[474] Te ca maṃ anukampāya attha-kāmā hitesino,||
Ubho pitā ca mātā ca Buddhassa upanāmayuṃ, || ||

[475] Kicchā laddho ayaṃ putto sukhumālo sukhe ṭhito,||
Imaṃ dadāma te nātha jinassa paricārakaṃ. || ||

[476] Satthā ca maṃ paṭiggayha ānandaṃ etadabravi,||
Pabbājehi imaṃ khippaṃ hessatyājāniyo ayaṃ.|| ||

[477] Pabbāchetvāna maṃ Satthā vihāraṃ pāvisī jino,||
Anoggatasmiṃ suriyasmiṃ tato cittaṃ vimucci me.|| ||

[478] Tato Satthā niraṃkatvā paṭisannānavuṭṭhato,||
Ehi bhaddā' ti maṃ āha sā me āsūpasampadā.|| ||

[479] Jātiyā sattavassena laddhā me upasampadā,||
Tisso vijjā anuppattā aho dhammasudhammatā' ti.|| ||

Itthaṃ sudaṃ āyasmā bhaddo thero gāthāyo abhāsitthā' ti.|| ||

 

#227
Sopāka Thero

 

[480] Disvā pāsādachāyāyaṃ caṅkamantaṃ naruttamaṃ,||
Tattha naṃ upasaṅkamma vandisaṃ purisuttamaṃ.|| ||

[481] Ekaṃ saṃ cīvaraṃ katvā saṃharitvāna pāṇayo,||
Anucaṅkamissaṃ virajaṃ sabbasattāṇamuttamaṃ.|| ||

[482] Tato pañhe apucchi maṃ pañhānaṃ kovido vidū,||
Acchambhī ca abhīto ca vyākāsiṃ Satthuno ahaṃ.|| ||

[483] Vissajjitesu pañhesu anumodi Tathāgato,||
Bhikkhu-Saṅghaṃ viloketvā imamatthaṃ abhāsatha.|| ||

[484] Lābhā aṅgānamagadhānaṃ yesāyaṃ paribhuñjati,||
Cīvaraṃ piṇḍa-pātaṃ ca paccayaṃ sayanāsanaṃ,||
Paccuṭṭhānaṃ ca sāmīciṃ tesaṃ lābhāti cābravi. || ||

[485] Ajja-t-agge maṃ sopāka assanāyupasaṅkama,||
Esā c'eva te sopāka bhavatu upasampadā.|| ||

[486] Jātiyā sattavassohaṃ laddhāna upasampadaṃ,||
Dhāremi antimaṃ dehaṃ aho dhammasudhammatā' ti.|| ||

Itthaṃ sudaṃ āyasmā sopāko thero gāthāyo abhāsitthā' ti.|| ||

 

#228
Sarabhaṅga Thero

 

[487] Sare hatthehi bhañjitvā katvāna kuṭimacchisaṃ,||
Tena me sarabhaṅgoti nāmaṃ sammutiyā ahu.|| ||

[488] Na [51] mayhaṃ kappate ajja sare hatthehi bhañjituṃ,||
Sikkhāpadā no paññattā gotamena yasassinā.|| ||

[489] Sakalaṃ samattaṃ rogaṃ sarabhaṅgo nāddasaṃ4 pubbe,||
So'yaṃ rogo diṭṭho vacanakarenātidevassa.|| ||

[490] Yen'eva maggena gato vipassī||
Yen'eva maggena sikhī ca nessabhū,||
Kakusandhakoṇāgamanā ca Kassapo||
Tenañjasena agamāsi gotamo.|| ||

[491] Vītataṇhā anādānā satta buddhā khayogadhā,||
Yehayaṃ1 denito dhammo dhamma-bhūtehi tādihi.|| ||

[492] Cattāri ariya-saccāni anukampāya pāṇinaṃ,||
Dukkhaṃ samudayo Maggo nirodho dukkhasaṅkhayo.|| ||

[493] Yasmiṃ nivattate dukkhaṃ saṃsārasmiṃ anantakaṃ,||
Bhedā imassa kāyassa jīvitassa ca saṅkhayā,||
Añño puna-b-bhavo n'atthi suvimuttomhi sabbadhī' ti.|| ||

Itthaṃ sudaṃ āyasmā sarabhaṅgo thero gāthāyo abhāsitthā' ti.|| ||

Sattakanipāto niṭṭhito.|| ||

 

Aṭṭhakanipāto

#229
Mahākaccāyana Thero

 

[494] Kammaṃ [52] bahukaṃ na kāraye||
Parivajjeyya janaṃ na uyyame,||
So ussukko rasānugiddho||
Atthaṃ riñcati yo sukh-ā-dhivāho.|| ||

[495] Paṅko' ti hi naṃ avedayuṃ||
Yāyaṃ vandanapūjanā kulesu,||
Sukhumaṃ sallaṃ durubbahaṃ||
Sakkāro kāpurisena dujjaho.|| ||

[496] Na parassupidhāya nammaṃ maccassa pāsakaṃ,||
Mattanā taṃ na seneyya kamma-bandhūhi mātiyā.|| ||

[497] Na pare vacanā coro na pare vacanā muni,||
Attā ca naṃ yathā vetti devā'pi naṃ tathā viduṃ. || ||

[498] Pare ca na vijānanti mayamettha yamāmase,||
Ye ca tattha vijānanti tato sammanti medhagā.|| ||

[499] Jīvate vā'pi sappacco api vittaparikkhayo,||
Paññāya ca alābhena vittavā'pi na jīvati.|| ||

[500] Sabbaṃ suṇati sotena sabbaṃ passati cakkhunā,||
Na ca diṭṭhaṃ sutaṃ dhīro sabbaṃ ujjhatumarahati.|| ||

[501] Cakkhumāssa yathā andho sotavā badhiro yathā,||
Paññavāssa yathā mūgo balavā dubbaloriva,||
Atha tthe samuppanne sayetha matasāyikan' ti.|| ||

Itthaṃ sudaṃ āyasmā mahākaccāyano thero gāthāyo abhāsitthā' ti.|| ||

 

#230
Sirimitta Thero

 

[502] A-k-kodhanonupanāhī amāyo rittapesuno,||
Save tādisako bhikkhu evaṃ pecca na socati.|| ||

[503] A-k-kodhanonupanāhī amāyo rittapesuno,||
Gaattadvāro sadā bhikkhu evaṃ pecca na socati.|| ||

[504] A-k-kodhanonupanāhī amāyo rittapesuno,||
Kalyāṇasīlo so1 bhikkhu evaṃ pecca na socati.|| ||

[505] A-k-kodhanonupanāhī amāyo rittapesuno,||
Kalyāṇa-mitto so bhikkhu evaṃ pecca na socati.|| ||

[506] A-k-kodhanonupanāhī amāyo rittapesuno,||
Kalyāṇapañño [53] so bhikkhu evaṃ pecca na socati.|| ||

[507] Passa saddhā Tathāgate acalā suppati-ṭ-ṭhitā||
Sīlaṃ ca yassa kalyāṇaṃ ariya-kantaṃ pasaṃsitaṃ.|| ||

[508] Saṅghe pasādo yassatthi uju bhūtaṃ ca dassanaṃ,||
Adaḷiddoti taṃ āhu amoghaṃ tassa jīvitaṃ.|| ||

[509] Tasmā saddhaṃ ca sīlaṃ ca pasādaṃ Dhamma-dassanaṃ,||
Anuyuñjetha medhāvī saraṃ Buddhāna-sāsanan' ti.|| ||

Itthaṃ sudaṃ āyasmā sirimitto thero gāthāyo abhāsitthā' ti.|| ||

 

#231
Mahā-Panthaka Thero

 

[510] Yadā paṭhamamaddakkhiṃ Satthāramakutobhayaṃ,||
Tato me ahu saṃvego passitvā purisuttamaṃ.|| ||

[511] Siriṃ hatthehi pādehi yo paṇāmeyya āgataṃ,||
Etādisaṃ so Satthāraṃ ārādhetvā virādhaye.|| ||

[512] Tadāhaṃ putta-dāraṃ ca dhana-dhaññaṃ va chaḍḍayiṃ,||
Kesamassūni chedetvā pabbajiṃ anagāriyaṃ, || ||

[513] Sikkhāsā-jīva-sampanno indriyesu susaṃvuto.||
Nama-s-samāno sambuddhaṃ vihāsiṃ aparājito.|| ||

[514] Tato me paṇidhī āsi cetaso abhipatthito,||
Na nisīde muhuttampi taṇhāsalle anūhate.|| ||

[515] Tassa mevaṃ viharato passa viriyaparakkamaṃ,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanaṃ.|| ||

[516] Pubbe-nivāsaṃ jānāmi dibba-cakkhuṃ4 visodhitaṃ,||
Arahā dakkhiṇeyyomhi vippamutto nirūpadhi.|| ||

[517] Tato ratyā vivasane suriyassuggamanaṃ pati,||
Sabbaṃ taṇhaṃ nisonetvā pallaṅkena upāvisin' ti.|| ||

Itthaṃ sudaṃ āyasmā mahāpanthako thero gāthāyo abhāsitthā' ti.|| ||

Aṭṭhakanipāto niṭṭhito.|| ||

Navakanipāto

#232
Bhūta Thero

[54] [518] Yadā dukkhaṃ jarā-maraṇanti paṇḍito||
Aviddasū vattha sitā puthujjanā,||
Dukkhaṃ pariññāya satova jhāyati||
Tato ratiṃ paramataraṃ na vindati.|| ||

[519] Yadā dukkhakha ssāvahaniṃ vīsattikaṃ||
Papañcasaṅghāṭa dukkhādhivāhiniṃ,||
Taṇhaṃ pahatvāna satova jhāyati||
Tato ratiṃ paramataraṃ na vindati.|| ||

[520] Yadā sivaṃ dve caturaṅgagāminaṃ||
Magguttamaṃ sabbakilesasodhanaṃ,||
Paññāya passitva satova jhāyati||
Tato ratiṃ paramataraṃ na vindati.|| ||

[521] Yadā asokaṃ virajaṃ asaṅkhataṃ||
Santaṃ padaṃ sabbakilesasodhanaṃ,||
Bhāveti saṃyojanabandhanacch'idaṃ||
Tato ratiṃ paramataraṃ na vindati.|| ||

[522] Yadā nabhe gajjati meghadundubhi||
Dhārākulā vihagapathe samantato,||
Bhikkhū ca pabbhāragato'va jhāyati||
Tato ratiṃ paramataraṃ na vindati.|| ||

[523] Yadā nadīnaṃ kusumākulānaṃ||
Vicittavāneyyavaṭaṃsakānaṃ,||
Tīre nisinno samaṇo'va jhāyati||
Tato ratiṃ paramataraṃ na vindati.|| ||

[524] Yadā nisīthe rahikamhi kānane||
Deve gaḷantamhi nadanti dāṭhino,||
Bhikkhū ca pabbhāragato'va jhāyati||
Tato ratiṃ paramataraṃ na vindati.|| ||

[525] Yadā vitakke uparundhiyattano||
Nagantare nagavivaraṃ samassito,||
Vītaddaro vigatakhilo'va1 jhāyati||
Tato ratiṃ paramataraṃ na vindati.|| ||

[526] Yadā [55] sukhī valakhilasokanāsano||
Niraggaḷo nibbanathe visallo,||
Sabbāsave byantikato'va jhāyati||
Tato ratiṃ paramataraṃ na vindatī' ti.|| ||

Itthaṃ sudaṃ āyasmā bhūto thero gāthāyo abhāsitthā' ti.|| ||

Navakanipāto niṭṭhito.|| ||

 

Dasakanipāto

#233
Kāphadāyī Thero

 

[56] [527] Aṅgārino dāni dumā bhadante||
Phalesino chadanaṃ vippahāya,||
Te accimanto'va pabhāsayanti||
Samayo mahāvīra bhagīrathānaṃ. || ||

[528] Dumāni phullāni manoramāni||
Samantato sabbadisā pavanti,||
Pattaṃ pahāya phalamāsasānā||
Kālo ito pakkamanāya vīra.|| ||

[529] Nevātisītaṃ na panātiuṇhaṃ||
Sukhā utu addhaniyā bhadante,||
Passantu taṃ Sākiyā koḷiyā ca||
Pacchāmukhaṃ rohiṇiṃ tārayantaṃ. || ||

[530] Āsāya kasate khettaṃ bījaṃ āsāya vappati,||
Asāya vāṇijā yanti samuddaṃ dhanahārakā,||
Yāya āsāya tiṭṭhāmi sā me āsā samijjhatu.|| ||

[531] Punappunaṃ c'eva vapanti bījaṃ||
Punappunaṃ vassati devarājā,||
Punappunaṃ khettaṃ kasanti kassakā||
Punappunaṃ dhaññamupeti raṭṭhaṃ.|| ||

[532] Punappunaṃ yā canakā caranti||
Punappunaṃ dāna-pati dadanti,||
Punappunaṃ dānapatī daditvā||
Punappunaṃ saggamupentiṭhānaṃ.|| ||

[533] Vīro [57] have sattayugaṃ puneti||
Yasumiṃ kule jāyati bhūripañño,||
Maññāmahaṃ sakkati devādavo||
Tayā hi jāto muni saccanāmo.|| ||

[534] Suddhedano nāma pitā mahosino||
Buddhassa mātā pana māyanāmā,||
Yābodhisattaṃ parihariya kucchinā||
Kāyassa bhedā tidivamhi modati.|| ||

[535] Sā gotamī kāla-katā ito cutā||
Dibbehi kāmehi samaṅgi-bhūtā,||
Sāmodati kāma-guṇehi pañcahi||
Parivāritā devagakhehi tehi.|| ||

[536] Buddhassa puttomhi asayhasāhino||
Aṅgīrasassappaṭimassa tādino,||
Pitupitā mayhaṃ tuvaṃsi sakka||
Dhammena me Gotama ayyakosī' ti.|| ||

Itthaṃ sudaṃ āyasmā kāphadāyī thero gāthāyo abhāsitthā' ti.|| ||

 

#234
Ekavihāriya Thero

 

[537] Purato pacchato vā pi aparo ce na vijjati,||
Atīva phāsu bhavati rakassa vasato vane.|| ||

[538] Handa eko gamissāmi araññaṃ buddhavaṇṇitaṃ,||
Phāsu1 ekaviharissa pahitattassa bhikkhuno.|| ||

[539] Yogī pītikaraṃ rammaṃ mattakuñjarasevitaṃ,||
Eko atthavasī khippaṃ pavisissāmi kānanaṃ.|| ||

[540] Supupphite sītavane sītale girikandare,||
Gattāni parisiñcitvā caṅkamissāmi ekako.|| ||

[541] Ekākiyo adutiyo ramaṇīye Mahāvane,||
Kadāhaṃ viharissāmi katakicco anāsavo.|| ||

[542] Evaṃ me kattukāmassa adhippāyo samijjhatu,||
Sādhayissāmahaṃ yeva nāñño aññassa kārako.|| ||

[543] Esabandhāmi sann-ā-haṃ pavisissāmi kānanaṃ,||
Na tato ni-k-khamissāmi appatto āsava-k-khayaṃ.|| ||

[544] Mālute upavāyante sīte surabhigandhike,||
Avijjaṃ dāḷayissāmi nisinno nagamuddhani.|| ||

[545] Vane kusumasañjanne pabbhāre nūna sītale,||
Vimuttisukhena sukhito ramissāmi giribbaje.|| ||

[546] So'haṃ [58] paripuṇṇa-saṃkappo cando paṇṇaraso yathā,||
Sabb'āsava parikkhīṇo n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā eka-vihāriyo thero gāthāyo abhāsitthā' ti.|| ||

 

#235
Mahākappina Thero

 

[547] Anāgataṃ yo paṭigacca passati||
Hitaṃ ca atthaṃ ahitaṃ ca taṃ dvayaṃ,||
Viddesino tassa hitesino vā||
Randhaṃ na passanti same-k-khamānā.|| ||

[548] Ānāpānasatī yassa paripuṇṇā subhāvitā,||
Anupubbaṃ paricitā yathā Buddhena desitā,||
Somaṃ lokaṃ pabhāseti abbhā muttova candimā.|| ||

[549] Odātaṃ vata me cittaṃ appamāṇaṃ subhāvitaṃ,||
Nibbiddhaṃ paggahītaṃ ca sabbā obhāsate disā.|| ||

[550] Jīvite vā pī sappañño api vittaparikkhayo,||
Paññāya ca alābhena vittavā pi na jīvati.|| ||

[551] Paññā sutavinicchinī paññākittisilokavaḍḍhanī,||
Paññā sahito naro idha api dukkhesu sukhāni vindati.|| ||

[552] Nāyaṃ ajjatano dhammo na cchero na pi abbhuto,||
Yattha jāyetha mīyetha tattha kiṃ viya abbhutaṃ.|| ||

[553] Anantaraṃ hi jātassa jīvitā maraṇaṃ dhuvaṃ,||
Jātā jātā marantīdha evaṃ dhammā hi pāṇino.|| ||

[554] Na hetadatthaya matassa hoti||
Yaṃ jīvitatthaṃ paraporisānaṃ,||
Matamhi ruṇṇaṃ na yaso na lokyaṃ||
Na vaṇṇitaṃ samaṇa-brāhmaṇehi.|| ||

[555] Cakkhuṃ sarīraṃ upahanti ruṇṇaṃ||
Nihīyati vaṇṇabalaṃ matī ca,||
Ānandino tassa disā bhavanti||
Hitesino nāssa sukhī bhavanti.|| ||

[556] Tasmā hi iccheyya kule vasante||
Medhāvino c'eva bahu-s-sute ca,||
Yesaṃ [59] hi paññāvibhafavana kiccaṃ||
Taranti nāvāya nadiṃ va puṇṇan' ti.|| ||

Itthaṃ sudaṃ āyasmā mahākappiko thero gāthāyo abhāsitthā' ti.|| ||

 

#236
Cūḷapanthaka Thero

 

[557] Dandhā mayhaṃ gati āsi paribhūto pure ahaṃ,||
Bhātā ca maṃ paṇāmesi gaccha dāni tuvaṃ gharaṃ.|| ||

[558] So'haṃ paṇāmito bhātā saṅghārāmassa koṭṭhake,||
Dummano tattha aṭṭhāsiṃ sāsanasmiṃ apekhavā. || ||

[559] Bhagavā tattha āgañchi sīsaṃ mayhaṃ parāmasi,||
Bāhāya maṃ gahetvāna saṅghārāmaṃ pavesayī.|| ||

[560] Anukampāya me Satthā pādāsi pādapuñjaniṃ||
Etaṃ suddhaṃ adhiṭṭhehi eka-m-antaṃ svadhiṭṭhitaṃ.|| ||

[561] Tassāhaṃ vacanaṃ sutvā vihāsiṃ sāsane rato,||
Samādhiṃ paṭipādesiṃ uttamatthassa pattiyā.|| ||

[562] Pubbe-nivāsaṃ jānāmi dibba-cakkhu visodhitaṃ,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanaṃ.|| ||

[563] Sahassakkhattumattāṇaṃ nimminitvāna panthako,||
Nisīdambavane ramme yāva kālappavedanā. || ||

[564] Tato me Satthā pāhesi dūtaṃ kālappavedakaṃ,||
Paveditamhi kālamhi vehāsādupasaṅkamiṃ. || ||

[565] Vanditvā Satthuno pāde eka-m-antaṃ nisīdahaṃ,||
Nisinnaṃ maṃ vidit'vāna atha Satthā paṭiggahī.|| ||

[566] Āyāgo sabba-lokassa āhutīnaṃ paṭiggaho,||
Puññakkhettaṃ manussānaṃ paṭigaṇhittha dakkhiṇan' ti.|| ||

Itthaṃ sudaṃ āyasmā cūḷapanthako thero gāthāyo abhāsitthā' ti.|| ||

 

#237
Kappa Thero

 

[567] Nānākuṇapasampuṇṇo mahāukkārasambhavo,||
Candanikaṃ va paripakkaṃ mahāgaṇḍo mahāvaṇo.|| ||

[568] Pubbaruhirasampuṇṇo gūtha-kūpena gāḷahito,||
Āpo paggharaṇo kāyo sadā sandati pūtikaṃ.|| ||

[569] Satthikaṇḍarasambandho [60] maṃsalepanalepito,||
Cammakañcukasannaddho pūtikāyo niratthako.|| ||

[570] Aṭṭhasaṅghāṭaghaṭito nahāru suttanibandhano,||
Nekesaṃ saṅgatibhāvā kappeti iriyāpathaṃ.|| ||

[571] Dhuvappayāto maraṇassa maccurājassa santike,||
Idh'eva chaḍḍayitvāna yena kām'aṅgamo naro.|| ||

[572] Avijjā nivuto kāyo catuganthena gatthito,||
Oghasaṃsīdano kāyo anusayajālamotthato.|| ||

[573] Pañca-nīvaraṇe yutto vitakkena samappito,||
Taṇhāmūlenānugato mohacchadanachādito.|| ||

[574] Evāyaṃ vattate kāyo kammayantena yantito,||
Sampatti ca vipattyantā ninābhāvo vipajjati.|| ||

[575] Yemaṃ kāyaṃ mamāyanti andhabālā puthujjanā,||
Vaḍḍhenti kaṭasiṃ gheraṃ ādiyanti puna-b-bhavaṃ.|| ||

[576] Ye'maṃ kāyaṃ vivajjenti gūthalittaṃ'va pannagaṃ,||
Bhavamūlaṃ vamitvāna parinibbantyanāsavā. || ||

Itthaṃ sudaṃ āyasmā kappo thero gāthāyo abhāsitthā' ti.|| ||

 

#238
Upasena Thero

 

[577] Vivittaṃ appa-nigghosaṃ vāḷamiganisevitaṃ,||
Seve sen'āsanaṃ bhakkhu paṭisallānakāraṇā.|| ||

[578] Saṅkārapuñjā āhatvā susānā rathiyāhi ca,||
Tato saṅghāṭikaṃ katvā lūkhaṃ dhāreyya cīvaraṃ.|| ||

[579] Nīcaṃ manaṃ karitvāna sapadānaṃ kulākulaṃ,||
Piṇḍikāya care bhikkhu gutta-dvāro susaṃvuto.|| ||

[580] Lūkhena'pi ca santusse nāññaṃ patthe rasaṃ bahuṃ,||
Rasesu anugiddhassa jhāne naramatī mano.|| ||

[581] Appiccho c'eva santuṭṭhehi pavivitto vase muni,||
asaṃsaṭṭho gahaṭṭhehi anāgārehi c'ūbhayaṃ|| ||

[582] Yathā jaḷo'va mūgo'va attāṇaṃ dassaye tathā,||
Nātivelaṃ pabhāseyya Saṅghavajjhamhi paṇḍito.|| ||

[583] Na so upavade kañci upaghātaṃ vivajjaye,||
Saṃvuto Pātimokkhasmiṃ matt'aññū cassa bhojane.|| ||

[584] Paggahīta-nimittassa cittassuppādakovido,||
Samathaṃ anuyuñjeyya kālana ca vipassanaṃ.|| ||

[585] Viriyasātaccasampanno [61] yuttayogo sadā siyā,||
Na ca appatvā dukkhantaṃ vissāsaṃ eyya paṇḍito.|| ||

[586] Evaṃ viharamānassa suddhikāmassa bhikkhuno,||
Khīyanti āsavā sabbe kibbutiñcādhigacchatī' ti.|| ||

Itthaṃ sudaṃ āyasmā upaseno vaṅgantaputto thero gāthāyo abhāsitthā'ti.|| ||

 

#239
AparaGotama Thero

 

[587] Vijāneyya sakaṃ atthaṃ avalokeyyātha pāvacanaṃ,||
Yañcettha assa patirūpaṃ sāmaññaṃ ajjhapagatassa.|| ||

[588] Mittaṃ idha ca kalyāṇaṃ sikkhā vipulaṃ samādānaṃ,||
Sussūsā ca garūnaṃ etaṃ samaṇassa patirūpaṃ, || ||

[589] Buddhesu ca sagāravatā dhamme apaciti yathā-bhūtaṃ,||
Saṅghe ca cittīkāro etaṃ samaṇassa patirūpaṃ.|| ||

[590] Ācāragocare yutto ājīvo sodhito agārayho,||
Cttassa ca saṇṭhapanaṃ etaṃ samaṇassa patirūpaṃ.|| ||

[591] Cārittaṃ atha mārittaṃ iriyāpathiyaṃ pasādaniyaṃ,||
Adhicitte ca āyogo etaṃ samaṇassa patirūpaṃ.|| ||

[592] Āraññakāni sen'āsanāni pantāni appa-saddāni,||
Bhajitabbāni muninā etaṃ samaṇassa patirūpaṃ.|| ||

[593] Sīlaṃ ca bāhu-saccañca dhammānaṃ pavicayo yathā-bhūtaṃ,||
Saccānaṃ abhisamayo etaṃ samaṇassa patirūpaṃ.|| ||

[594] Bhāvaye ca aniccanti anatta-saññaṃ asubha-saññaṃ ca,||
Lokamhi ca anabhiratiṃ etaṃ samaṇassa patirūpaṃ.|| ||

[595] Bhaveyya ca bojjh'aṅge iddhi-pādāni indriyāni balāni,||
Aṭṭh'aṅgaMaggamariyaṃ etaṃ samaṇassa patirūpaṃ.|| ||

[596] Taṇhaṃ pajaheyya muni samūlake āsave padāleyya,||
Vihareyya vippamutto etaṃ samaṇassa patirūpan' ti.|| ||

Itthaṃ sudaṃ āyasmā gotamo thero gāthāyo abhāsitthā' ti.|| ||

Dasakanipāto niṭṭhito.|| ||

 

Ekādasanipāto

#240
Saṅkicca Thero

 

[62] [597] Kiṃ tavattho vane tāta ujjuhāno va pāvuse,||
Verambā ramaṇīyā te paviveko hi jhāyinaṃ.|| ||

[598] Yathā abbhāni verambo vāto nudati pāvuse,||
Saññā me abhikīranti vivekapaṭisaññutā.|| ||

[599] Apaṇḍaro aṇḍasambhavo sīvathi-kāya niketavāriko,||
Uppādayātava me satiṃ sandehasmiṃ1 virāga-nissitaṃ.|| ||

[600] Yaṃ ca aññe na rakkhanti yo ca aññe na rakkhati,||
Sa ve bhikkhu sukhaṃ seti kāmesu anapekkhavā.|| ||

[601] Acchodikā puthu-sīlā gonaṅgulamigāyutā,||
Ambusevālasañchannā te selā ramayanti maṃ.|| ||

[602] Vasitaṃ me araññesu kandarāsu guhāsu ca,||
Senāsanesu pantesu vāḷamiganisevite.|| ||

[603] Ime haññantu vajjhantu dukkhaṃ pappontu pāṇino.||
Naṅkappaṃ nābhijānāmi anariyaṃ dosasaṃhitaṃ.|| ||

[604] Pariciṇṇo mayā Satthā kataṃ Buddhassa sāsanaṃ,||
Ohito garuko bhāro bhavanetti samūhatā.|| ||

[605] Yassa catthāya pabba-jito agārasmānagāriyaṃ,||
So me attho anuppatto sabba-saṃyojana-k-khayo.|| ||

[606] Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,||
Kālaṃ ca paṭikaṅkhāmi nibbisaṃ bhatako yathā.|| ||

[607] Nābhinandāmi maraṇaṃ nābhinandāmi jīnitaṃ,||
Kālaṃ ca paṭikaṅkhāmi sampajāno patissato' ti.|| ||

Itthaṃ sudaṃ āyasmā saṅkicco thero gāthāyo abhāsitthā' ti.|| ||

Ekādasanipāto niṭṭhito.|| ||

 

Dvādasanipāto

#241
Sīlava Thero

 

[63] [608] Sīlamevidha sikkhetha asmiṃ loke susikkhitaṃ,||
Sīlaṃ hi sabbasampattiṃ upanāmeti sevitaṃ.|| ||

[609] Sīlaṃ rakkheyya medhāvī patthayāno tayo sukhe,||
Pasaṃsaṃ vittilābhaṃ ca pecca sagge ca modanaṃ.|| ||

[610] Sīlavā hi bahū mitte saññamenādhigacchati,||
Dussīlo pana mittehi dhaṃ sate pāpamācaraṃ.|| ||

[611] Avaṇṇaṃ ca akittiṃ ca dusīlo labhate naro,||
Vaṇṇaṃ kittiṃ pasaṃsaṃ ca sadā labhati sīlavā.|| ||

[612] Ādi sīlaṃ patiṭṭhā ca kalyāṇā naṃ ca mātukaṃ,||
Pamukhaṃ sabba-dhammānaṃ tasmā sīlaṃ visodhaye.|| ||

[613] Velā ca saṃvaro sīlaṃ cittassa abhihāsanaṃ,||
Titthaṃ ca sabbaBuddhānaṃ tasmā sīlaṃ visodhaye.|| ||

[614] Sīlaṃ balaṃ appaṭimaṃ sīlaṃ āvudhamuttamaṃ,||
Sīlamābharaṇaṃ seṭṭhaṃ sīlaṃ kavacamabbhutaṃ.|| ||

[615] Sīlaṃ setu mahesakkho sīlaṃ gandho2 anuttaro,||
Sīlaṃ vilepanaṃ seṭṭhaṃ yena vāti disodisaṃ.|| ||

[616] Sīlaṃ sambalamenaggaṃ sīlaṃ pātheyyamuttamaṃ,||
Sīlaṃ seṭṭho ativāho yena yāti disodisaṃ.|| ||

[617] Idh'eva nindaṃ labhati peccāpāye ca dummano,||
Sabbattha dummano bālo sīlesu asamāhito.|| ||

[618] Idh'eva kittiṃ labhati pecca sagge ca summano,||
Sabbattha sumano dhīro sīlesu susamāhito.|| ||

[619] Sīlameva idha aggaṃ paññavā pana uttamo,||
Manussesu ca devesu sīla-paññāṇato jayan' ti.|| ||

Itthaṃ sudaṃ āyasmā sīlavo thero gāthāyo abhāsitthā' ti.|| ||

 

#242
Dunīta Thero

 

[620] Nīce kulamhi jāto'haṃ daḷiddo appabhojano,||
Hīnakammaṃ mamaṃ āsi ahosi pupphachaḍḍako.|| ||

[621] Jigucchito panussānaṃ paribhūto ca vamhito,||
Nīcaṃ manaṃ karitvāna vandisaṃ1 bahukaṃ janaṃ.|| ||

[622] Athaddasāsiṃ [64] sambuddhaṃ bhikkhu-saṅghapurakkhataṃ,||
Pavisantaṃ mahāvīraṃ magadhānaṃ puruttamaṃ.|| ||

[623] Nikkhipitvāna vyābhaṅgiṃ vandituṃ upasaṅkamiṃ,||
Mameva anukampāya aṭṭhāsi purisuttamo.|| ||

[624] Manditvā Satthuno pāde eka-m-antaṃ ṭhito tadā,||
Pabbajjaṃ ahamāyāciṃ sabbasattāṇamuttamaṃ.|| ||

[625] Tato kāruṇiko Satthā sabba-lok-ā-nukampako,||
Ehi bhikkhūti maṃ āha sā me āsūpasampadā.|| ||

[626] So'haṃ eko araññasmiṃ viharanto atandito,||
Akāsiṃ Satthu vacanaṃ yathā maṃ ovadī jino.|| ||

[627] Rattiyā paṭhamaṃ yāmaṃ pubba-jātimanussariṃ,||
Rattiyā majjhamaṃ yāmaṃ dibba-cakkhuṃ visodhayiṃ,||
Rattiyā pacchime yāme tamekhandhaṃ padālayiṃ.|| ||

[628] Tato ratyā vivasane suriyassuggamanaṃ pati,||
Indo brahmā ca āgantvā maṃ namassiṃsu pañjilī.|| ||

[629] Namo te purisājañña namo te purisuttama,||
Yassa te āsavā khīṇā dakkhiṇeyyosi mārisa.|| ||

[630] Tato disvāna maṃ Satthā devaSaṅghapurakkhataṃ,||
Sitaṃ pātu-karitvāna imamatthaṃ abhāsatha.|| ||

[631] Tapena brahma-cariyena saññamena damena ca,||
Etena brāhmaṇo hoti etaṃ brāhmaṇamuttama, nti.|| ||

Itthaṃ sudaṃ āyasmā sunīto thero gāthāyo abhāsitthā' ti.|| ||

Dvādasanipāto niṭṭhito.|| ||

 

Terasanipatā

#243
Soṇa Thero

 

[65] [632] Yāhu raṭṭhe samaiukkaṭṭho rañño aṅgassa paddhagū,||
Svājja dhamme su ukkaṭṭho soṇo dukkhassa pāragū.|| ||

[633] Pañca chinde pañca jahe pañca cuttari bhāvaye,||
Pañca saṅgātigo bhikkhu oghatiṇṇo' ti vuccati.|| ||

[634] Unnaḷassa pamattassa bāhirāsassa bhikkhuno,||
Sīlaṃ samādhi paññā ca pāripūriṃ na gacchati.|| ||

[635] Yaṃ hi kiccaṃ tadapaviddhaṃ akiccaṃ pana kayirati,||
Unnaḷānaṃ pamattāṇaṃ tesaṃ vaḍḍhanti āsavā.|| ||

[636] Yesaṃ ca susamāraddhā niccaṃ kāyagatā sati,||
Akiccaṃ te na sevanti kicce sātaccakārino,||
Satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā.|| ||

[637] UjuMaggamhi akkhāte gacchatha mā nivattatha,||
Attanā codayattāṇaṃ Nibbānamabhihāraye.|| ||

[638] Accāraddhamhi viriyamhi Satthā loke anuttaro,||
Vīṇopamaṃ kiritvā me dhammaṃ desesi cakkhumā.|| ||

[639] Tassāhaṃ vacanaṃ sutvā vihāsiṃ sāsane rato,||
Samathaṃ paṭipādesiṃ uttamatthassa pattiyā,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanaṃ.|| ||

[640] Nekkhamme adhimuttassa pavivekaṃ ca cetaso,||
Avyāpajjh-ā-dhimuttassa upādāna-k-khayassa ca.|| ||

[641] Taṇha-k-khay-ā-dhimuttassa asa-m-mohaṃ ca cetaso,||
Disvā āyatan'uppādaṃ sammā cittaṃ vimuccati.|| ||

[642] Tassa [66] sammā vimuttassa santa-cittassa bhikkhuno,||
Katassa paticayo n'atthi karaṇīyaṃ na vijjati.|| ||

[643] Selo yathā ekaghano vātena na samīrati,||
Evaṃ rūpā rasā saddā gandhā phassā ca kevalā.|| ||

[644] Iṭṭhā dhammā aniṭṭhā ca nappamedhenti tādino,||
Ṭhitaṃ cittaṃ visaññuttaṃ vayañ cassātupassatī' ti.|| ||

Itthaṃ sudaṃ āyasmā soṇo koḷivīso thero gāthāyo abhāsitthā' ti.|| ||

Terasanipāto niṭṭhito.|| ||

 

Cuddasanipāto

#244
Khadiravaniya-Revata Thero

 

[67] [645] Yadā ahaṃ pabba-jito agārasmānagāriyaṃ,||
Nābhijānāmi saṅkappaṃ anariyaṃ dosasaṃhitaṃ.|| ||

[646] Ime haññantu vajjhantu dukkhaṃ pappontu pāṇino,||
Saṅkappaṃ nābhijānāmi imasmiṃ dīghamantare.|| ||

[647] Mettaṃ ca abhijānāmi appamāṇaṃ subhāvitaṃ,||
Anupubbaṃ paricitaṃ yathā Buddhena desitaṃ.|| ||

[648] Asaṃhīraṃ asaṅkuppaṃ cittaṃ āmodayāmahaṃ,||
Brahmavihāraṃ bhavemi ānāpurisasevitaṃ.|| ||

[650] Avitakkaṃ samāpanno Sammā Sambuddha-sāvako,||
Ariyena tuṇhī-bhāvena upeto hoti tāvade.|| ||

[651] Yathā'pi pabbato selo acalo suppati-ṭ-ṭhito,||
Evaṃ moha-k-khayā bhakkhu pabbato'va na vedhati.|| ||

[652] Anaṅgaṇassa posassa niccaṃ sucigavesino,||
Vālaggamattaṃ pāpassa abbhāmattaṃ va khāyati.|| ||

[653] Nagaraṃ yathā paccantaṃ guttaṃ santara-bāhiraṃ,||
Evaṃ gepetha attāṇaṃ khaṇo vo mā upaccagā.|| ||

[654] Nābhinandāmi maraṇaṃ nibhinandāmi jīvitaṃ,||
Kālaṃ ca paṭikaṅkhāmi sampajānā patissato.|| ||

[655] Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,||
Kālaṃ ca paṭikaṅkhāmi sampajāno patissato.|| ||

[656] Pariciṇṇo mayā Satthā kataṃ Buddhassa sāsanaṃ,||
Ohito garuko bhāro bhavanetti samūhatā.|| ||

[657] Yassa catthāya pabba-jito agārasmānagāriyaṃ,||
So me attho anuppatto sabbasañño janakkhayo.|| ||

[658] Sampādethappamādena esā me anusāsanī,||
Handāhaṃ parinibbassaṃ vippamuttomhi sabbadhī' ti.|| ||

Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero gāthāyo abhāsitthā' ti.|| ||

 

#245
Godatta Thero

 

[659] Yathā'pi bhaddo ājañño dhure yutto dhurāsaho,||
Mathito atibhārena saṃyugaṃ nāti-vattati.|| ||

[660] Evaṃ paññāya ye tittā samuddo vārinā yathā,||
Na pare atimaññanti ariya-Dhammo'va pāṇinaṃ.|| ||

[661] Kāle [68] kālavasaṃ pattā bhav-ā-bhavavasaṃ gatā,||
Narā dukkhaṃ nigacchanti tedha socanti mānavā.|| ||

[662] Unnatā sukhadhammena dukkha-dhammena conatā,||
Dvayena bālāhaññanti yathā-bhūtaṃ adassino.|| ||

[663] Ye ca dukkhe sukhasmiṃ ca majjhasibbanimaccagū||
Ṭhitā te indakhīlo'va na te unnataonatā.|| ||

[664] Naheva lābhe nālābhe ayase na ca kittiyā,||
Na nindāyaṃ pasaṃsāya na te dukkhe sukhamhi ca.|| ||

[665] Sabbattha te na lippanti udabindūva pokkhare,||
Sabbattha sukhitā dhīrā sabbattha aparājitā.|| ||

[666] Dhammena ca alābho yo yo ca lābho adhammiko,||
Alābho dhammiko seyye yaṃ ve lābho adhammiko.|| ||

[667] Yaso ca appabuddhīnaṃ viññūnaṃ ayaso ca yo,||
Ayaso'va seyyo viññūnaṃ na yaso appabuddhinaṃ.|| ||

[668] Dummedhehi pasaṃsā ca miññūhi garahā ca yā,||
Garahā'va seyyo viññūhi yaṃ ce bālapasaṃsanā.|| ||

[669] Sukhaṃ ca kāmamayikaṃ dukkhaṃ ca pavivekiyaṃ,||
Paviveka1 dukkhaṃ seyyo yaṃ ce kāmamayaṃ sukhaṃ.|| ||

[670] Jīvitaṃ ca adhammena dhammena maraṇaṃ ca yaṃ,||
Maraṇaṃ dhammikaṃ seyyo yaṃ ce jīve adhammikaṃ.|| ||

[671] Kāmakopa-p-pahīnā ye santacittā bhav-ā-bhave,||
Caranti loke asitā n'atthi tesaṃ piy-ā-p-piyaṃ.|| ||

[672] Bhāvayitvāna bojjh'aṅge indriyāni balāni ca,||
Pappuyya paramaṃ santiṃ parinibbantyanāsavā'ti. || ||

Itthaṃ sudaṃ āyasmā godatto thero gāthāyo abhāsitthā' ti.|| ||

Cuddasanipāto niṭṭhito.|| ||

 

Soḷasanipato

#246
Aññā-Koṇḍañña Thero

 

[673] Esa [69] bhiyyo pasīdāmi sutvā dhammaṃ mahārasaṃ,||
Virāgo desito dhammo anupādāya sabbaso.|| ||

[674] Bahūni loke citrāni asamiṃ paṭhavimaṇḍale,||
Mathenti maññe saṅkappaṃ subhaṃ rāgūpasaṃhitaṃ.|| ||

[675] Rajamuhataṃ ca vātena yathā meghopasammaye,||
Evaṃ sammanti saṅkappā yadā paññāya passati, || ||

[676] Sabbe saṅkhārā aniccāti yadā paññāya passati,||
Atha nibbindati dukkhe esa Maggo visuddhiyā.|| ||

[677] Sabbe saṅkhārā dukkhāti yadā paññāya passati,||
Atha nibbindati dukkhe esa Maggo visuddhiyā.|| ||

[678] Sabbe dhammā anattā' ti yadā paññāya passati,||
Atha nibbindati dukkhe esa Maggo visuddhiyā.|| ||

[679] BuddhānuBuddho yo thero koṇḍañño tibbanikkamo,||
Pahīnajātimaraṇo Brahma-cariyassa kevalī.|| ||

[680] Oghapāso daḷhakhilo pabbato duppadāliyo,||
Chetvā khilaṃ ca pāsaṃ ca selaṃ bhetvāna dubbh'idaṃ,||
Tiṇṇo pāraṅgato jhāyī mutto so mārabandhanā.|| ||

[681] Uddhato capalo bhakkhu mitte āgamma pāpake,||
Saṃsīdati mahoghasmiṃ ūmiyā paṭikujjito.|| ||

[682] Anuddhato acapalo nipako saṃvut'indriyo,||
Kalyāṇa-mitto medhāvī dukkhass-antakaro siyā.|| ||

[683] Kālapabbaṅgasaṅkāso kiso dhamanisanthato,||
Mattaññū annapānasmiṃ adīnamānaso naro.|| ||

[684] Phuṭṭho ḍaṃsehi makasehi araññasmiṃ brahāvane,||
Nāgo saṅgāmasīse'va sato tatrādhivāsaye.|| ||

[685] Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,||
Kālaṃ ca patikaṅkhāmi nibbisaṃ bhatako yathā.|| ||

[686] Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,||
Kālaṃ ca patikaṅkhāmi sampajāno patissato.|| ||

[687] Pariciṇṇo mayā Satthā kataṃ Buddhassa sāsanaṃ,||
Ohito garuko bhāro bhavanetti samūhatā.|| ||

[688] YasSatthāya pabba-jito agārasmānagāriyaṃ,||
So me attho anuppatto kiṃ me saddhi-vihārinā'ti. || ||

Itthaṃ sudaṃ āyasmā aññākoṇḍañño thero gāthāyo abhāsitthā' ti.|| ||

 

#247
Udāyi Thero

 

[689] Manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ,||
Iriyamānaṃ3 brahmapathe cittassūpasame rataṃ.|| ||

[690] Yaṃ manussā namassanti sabba-dhammāna pāraguṃ,||
Devā'pi taṃ namassanti iti me arahato sutaṃ.|| ||

[691] Sabbasaṃyejanātītaṃ [70] vanā nibbanamāgataṃ,||
Kāmehi nekkhammarataṃ muttaṃ selā'va6 kañcanaṃ.|| ||

[692] Sa ve accantaruci nāgo himavā maññe siluccaye,||
Sabbesaṃ nāganāmānaṃ saccanāmo anuttaro.|| ||

[693] Nāgaṃ vo kittayissāmi na hi āguṃ karoti so,||
Soraccaṃ avihiṃsā ca pādā nāgassa te duve.|| ||

[694] Sati ca sampajaññaṃ ca caraṇā nāgassa te pare,||
Saddhā hattho mahānāgo upekkhāsetadantavā.|| ||

[695] Sati ca sampajaññaṃ caraṇā nāgassa te pare,||
Dhammakucchisamāvāso viveko tassa vāladhi.|| ||

[696] So jhāyī assāsarato ajjhattaṃ susamāhito,||
Gacchaṃ samāhito nāgo ṭhito nāgo samāhito.|| ||

[697] Sayaṃ samāhito nāgo nisinno pi samāhito,||
Sabbattha saṃvuto nāgo esā nāgassa sampadā.|| ||

[698] Bhuñjati anavajjāni sāvajjāni na bhuñjati,||
Ghāsamacchādanaṃ laddhā sanni'dhiṃ parivajjayaṃ.|| ||

[699] Saṅyojanaṃ aṇuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ,||
Yena yen'eva gacchati anapekkhova gacchati.|| ||

[700] Yathāpi udake jātaṃ puṇḍarīkaṃ pavaḍḍhati,||
Nopalippati toyena sucigandhaṃ manoramaṃ.|| ||

[701] Tath'eva ca loke jāto Buddho loke viharati,||
Nopalippati lokena toyena padumaṃ yathā.|| ||

[702] Mahāgini pajjalito an-āhāropasammati,||
Aṅgāresu ca santesu nibbuto' ti pavuccati.|| ||

[703] Atthassāyaṃ viññāpanī upamā viññūhi desitā,||
Viññissanti mahā-nāgā nāgaṃ nāgena desitaṃ.|| ||

[704] Vītarāgo vītadoso vītamoho anāsavo,||
Sarīraṃ vijahaṃ nāgo parinibbissantyanāsavo' ti.|| ||

Itthaṃ sudaṃ āyasmā udāyī thero gāthāyo abhāsitthā' ti.|| ||

Soḷasanipāto niṭṭhito.|| ||

 

Vīsatinipāto

#248
Adhimutta Thero

 

[71] [705] Yaññatthaṃ vā dhanatthaṃ vā ye hanāma mayaṃ pure,||
Avase taṃ bhayaṃ hoti vedhanti vilapanti ca.|| ||

[706] Tassa te n'atthī bhītattaṃ bhiyyo vaṇṇo pasīdati,||
Kasmā na paridevesi eva-rūpe mahabbhaye.|| ||

[707] N'atthi cetadikaṃ dukkhaṃ anapekkhassa gāmaṇi,||
Atikkantā bhayā sabbe khīṇasaṃyojanassa ve.|| ||

[708] Khīṇāya bhavanettiyā daṭṭhe dhamme yathātathe,||
Na bhayaṃ maraṇe hoti bhāranikkhepane yathā.|| ||

[709] Suciṇṇaṃ Brahma-cariyaṃ me Maggo cāpi subhāvito,||
Maraṇe me bhayaṃ n'atthi rogānamiva saṅkhaye.|| ||

[710] Suciṇṇaṃ Brahma-cariyaṃ me Maggo cāpi subhāvito,||
Nirassādā bhavā diṭṭhā visaṃ pītvāva chaḍḍitaṃ.|| ||

[711] Pāragū anupādāno katakicco anāsavo,||
Tuṭṭho āyukkhayā hoti mutto āghātanā yathā.|| ||

[712] Uttamaṃ dhammataṃ patto sabba-loke an'atthiko,||
Ādittāva gharā mutto maraṇasmiṃ na socati.|| ||

[713] Yadatthi saṅgataṃ kiñci bhavo vā yattha labbhati,||
Sabbaṃ anissaraṃ etaṃ iti vuttaṃ mahesinā.|| ||

[714] Yo taṃ tathā pajānāti yathā Buddhena desitaṃ,||
Na gaṇhāti bhavaṃ kiñci sutattaṃva ayoguḷaṃ.|| ||

[715] Na me hoti ahosinti bhavissanti na hoti me,||
Saṅkhārā vigamissanti tattha kā paridevanā.|| ||

[716] Suddhaṃ dhamma-samuppādaṃ suddhaṃ saṅkhārasantatiṃ,||
Passantassa yathā-bhūtaṃ na bhayaṃ hoti gāmaṇi.|| ||

[717] Tiṇakaṭṭhasamaṃ lonaṃ yadā paññāya passati,||
Mamattaṃ so asaṃvindaṃ 'n'atthi me' ti na socati.|| ||

[718] Ukkaṇṭhāmi [72] sarīrena bhavenamhi an'atthiko,||
So'yaṃ bhijjissati kāyo añño ca na bhavissati.|| ||

[719] Yaṃ vo kiccaṃ sarīrena taṃ karotha yadicchatha,||
Na me ta-p-paccayā tattha doso pemaṃ ca hohiti.|| ||

[720] Tassa taṃ vacanaṃ sutvā abbhutaṃ lomahaṃsanaṃ,||
Satthāni nikkhi-pitvāna māṇavā etadabravuṃ.|| ||

[721] Kiṃ bhaddante1 karitvāna ko vā ācariyo tava,||
Kassa sāsanamāgamma labbhafata taṃ asokatā.|| ||

[722] Sabbaññū sabba-dassāvī jino ācariyo mama,||
Mahākāruṇiko Satthā sabba-lokatikicchako.|| ||

[723] Ten'āyaṃ desito dhammo khaya-gāmī anuttaro,||
Kassa sāsanamāgamma labbhato taṃ asokatā.|| ||

[724] Sutvāna corā isino su-bhāsitaṃ,||
Nikkhippa Satthāni ca āvudhāni ca||
Tamhā ca kammā viramiṃsu eke||
Eke pabbajja marocayiṃsu.|| ||

[725] Te pabba-jitvā Sugatassa sāsane||
Bhavetva bojjh'aṅgabalāni paṇḍitā||
Udaggacittā sumanā katindriyā||
Phusiṃsu Nibbānapadaṃ asaṅkhatan' ti.|| ||

Itthaṃ sudaṃ āyasmā adhimutto thero gāthāyo abhāsitthā' ti.|| ||

 

#249
Pārāsariya Thero

 

[726] Samaṇassa ahu cintā pārāsariyassa bhikkhuno,||
Ekakassa nisinnassa pavivittassa jhāyino.|| ||

[727] Kimānupubbaṃ puriso kiṃ vataṃ kiṃ samācaraṃ,||
Attano kiccakirissa na ca kiñci viheṭhaye.|| ||

[728] Indriyāni manussānaṃ hitāya ahitāya ca,||
Arakkhitāni ahitāya rakkhitāni hitāya ca.|| ||

[729] Indriyān'evaṃ sārakkhaṃ indriyāni ca gopayaṃ,||
Attano kiccakārisusa na ca nakiñci viheṭhaye.|| ||

[730] Cakkhu'ndriyaṃ ce rūpesu gacchantaṃ anivārayaṃ,||
Anādīnava-dassāvī so dukkhā na hi muccati.|| ||

[731] Sotindriyaṃ ce1 saddesu gacchantaṃ anivārayaṃ,||
Anādīnava-dassāvī so mukkhā na hi muccati.|| ||

[732] Anissaraṇadassāvī [73] gandhe ce paṭisevati,||
Na so muccati dukkhamhā gandhesu adhimucchito.|| ||

[733] Ambilaṃ madhura-g-gaṃ ca tittaka-g-gamanussaraṃ,||
Rasa-taṇhāya gadhito hadayaṃ nāvabujjhati.|| ||

[734] Subhānyappaṭikūlāni phoṭṭhabbāni anussaraṃ,||
Ratto ragādhikaraṇaṃ vividhaṃ vindate dukkhaṃ.|| ||

[735] Manaṃ cetehi dhammehi yo na Sakkoti rakkhituṃ,||
Tato naṃ dukkhamanveti sabbehetehi pañcahi.|| ||

[736] Pubbalohitasampuṇṇaṃ bahussa kuṇapassa ca,||
Naravīrakataṃ vagguṃ samuggamiva cittitaṃ.|| ||

[737] Kaṭukaṃ madhurassādaṃ piyanibandhanaṃ dukkhaṃ,||
Khuraṃva madhunā littaṃ ullihaṃ nāvabujjhati.|| ||

[738] Itthirūpe itthisare phoṭṭhabbe'pi itthiyā,||
Itthigandhesu sāratto vividhaṃ vindate dukkhaṃ.|| ||

[739] Itthisotāni sabbāni sandanti pañca pañcasū,||
Tesamāvaraṇaṃ kātuṃ so Sakkoti viriyavā.|| ||

[740] So atthavā so dhammaṭṭho so dukkho so vicakkhaṇo,||
Kareyya rama-māno pi kiccaṃ dhammattha-saṃhitaṃ.|| ||

[741] Atho sīdati saññuttaṃ majje kiccaṃ niratthakaṃ,||
Na taṃ kiccanti maññitvā appamatto vicakkhaṇo.|| ||

[742] Yaṃ ca atthena saññuntaṃ yā ca dhammagatā rati,||
Taṃ samādāya vattetha sā hi uttamā rati.|| ||

[743] Uccāvacehupāyehi||
Paresamabhijigīsati,||
Hantvā vadhitvā atha socayitvā,||
Ālopati sāhasā yo paresaṃ.|| ||

[744] Tacchanto āṇiyā āṇiṃ nihanti balavā yathā,||
Indriyānindreyeheva nihanti kusalo tathā.|| ||

[745] Saddhaṃ viriyaṃ samādhiṃ ca satiṃ paññañca1 bhāvayaṃ,||
Pañca pañcahi hantvāna anīgho yāti brāhmaṇo.|| ||

[746] So atthavā so dhammaṭṭho katvā vākyānusāsaniṃ,||
Sabbena sabbaṃ Buddhassa so naro sukhamedhatī' ti.|| ||

Itthaṃ sudaṃ āyasmā parāsariyo thero gāthāyo abhāsitthā' ti.|| ||

 

#250
Telakāni Thero

 

[747] Cirarattaṃ matātāpī dhammaṃ anuvicintayaṃ,||
Samaṃ cittassa nālatthaṃ pucchaṃ samaṇa-brāhmaṇe.|| ||

[748] Ko [74] so pāraṅgato loke ko patto amato-gadhaṃ,||
Kassa dhammaṃ paṭicchāmi paramatthavijānanaṃ.|| ||

[749] Antovaṅkagato āsi macchova ghasamāmisaṃ,||
Baddho3 mahindapāsena vepacittyasuro yathā.|| ||

[750] Añchāmi naṃ na muñcāmi asmā soka-pariddavā,||
Ko me bandhaṃ muñcaṃ loke sambodhiṃ vedayissati.|| ||

[751] Samaṇaṃ brāhmaṇaṃ vā kaṃ ādisantaṃ pabhaṅgunaṃ,||
Kassa dhammaṃ paṭicchāmi jarāmaccupavāhanaṃ.|| ||

[752] Vicikicchākaṅkhāgathitaṃ sārambhabalasaññutaṃ,||
Kodhappatta-manatthaddhaṃ abhijappappadāraṇaṃ.|| ||

[753] Taṇhādhanusamuṭṭhānaṃ dve ca pannarasāyutaṃ,||
Passa orasikaṃ bāḷhaṃ bhetvā yadi tiṭṭhati.|| ||

[754] Anudiṭṭhīnaṃ appahānaṃ saṅkappaparatejitaṃ,||
Tena viddho pavedhāmi pattaṃ'va māluteritaṃ.|| ||

[755] Ajjhattaṃ me samuṭṭhāya khippaṃ paccati māmakaṃ,||
Chaphass'āyatanī kāyo yattha sarati sabbadā.|| ||

[756] Taṃ na passāmi tekicchaṃ yo metaṃ sallamuddhare,||
Nānārajjena satthena nāññena vici-kicchitaṃ.|| ||

[757] Ko me asattho avaṇo sallamabbhantarapassayaṃ,||
Ahiṃsaṃ sabbagattānā sallaṃ me uddharissataṃ.|| ||

[758] Dhammappati hi so seṭṭho visadosappavāhako,||
Gambhīfara patitassa me thalaṃ pāṇiṃ ca dassaye.|| ||

[759] Rahade'hamasmi ogāḷho ahāriyarajamattike,||
Māyāusūyasārambha thīna-middhamapatthaṭe.|| ||

[760] Uddhaccameghathanitaṃ saṃyojanavalāhakaṃ,||
Vāhā vahanti duddiṭṭhiṃ saṅkappā rāganissitā.|| ||

[761] Savanti sabbadhi sotā latā ubbhijja tiṭṭhati,||
Te sote ko nivāreyya taṃ lataṃ ko hi checcati.|| ||

[762] Velaṃ [75] karotha bhaddante sotānaṃ sannivāraṇaṃ,||
Mā te mano-mayo soto rukkhaṃ'va sahasā luve.|| ||

[763] Evaṃ me bhayajātassa a-pāra-apāramesato,||
Tāṇo paññāvudho Satthā isiSaṅghanisevito.|| ||

[764] Sopāṇaṃ sukataṃ suddhaṃ dhammasāra-mayaṃ daḷaṃ,||
Pādāsi vuyhamānassa 'mā bhāyī' ti ca abravī.|| ||

[765] Sati-paṭṭhānapāsādaṃ āruyha pacc'avekkhisaṃ,||
Yaṃ taṃ pubbe amaññisisaṃ sakkāyābhirataṃ pajaṃ.|| ||

[766] Yadā ca Maggamaddakkhiṃ nāvāya abhirūhanaṃ,||
Anadhiṭṭhaya attāṇaṃ titthamaddakkhimuttamaṃ.|| ||

[767] Sallaṃ attasamuṭṭhānaṃ bhavanettipabhāvitaṃ,||
Etesaṃ appavattāya desesi Maggamuttamaṃ.|| ||

[768] Dīgha-rattānusayitaṃ cirarattamadhiṭṭhitaṃ,||
Buddho me pānudī ganthaṃ visadosappavāhano' ti.|| ||

Itthaṃ sudaṃ āyasmā telakāni thero gāthāyo abhāsitthā' ti.|| ||

 

#251
Raṭṭhapāla Thero

 

[769] Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ,||
Āturaṃ bahusaṅkappaṃ yassa n'atthi dhuvaṃ ṭhiti.|| ||

[770] Passa cittaka rūpaṃ maṇinā ka1ṇḍalena ca,||
Aṭṭhiṃ tacena onaddhaṃ saha vatthehi sobhati.|| ||

[771] Alattakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

[772] Aṭṭhapādakatā kesā nettā añjanamakkhitā,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

[773] Añjanīva navā cittā pūtikāyo alaṅkato,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

[774] Odahi migavo pāsaṃ nāsadā vāguraṃ migo,||
Bhatvā nivāpaṃ gacchāma kandante migabandhake.|| ||

[775] Chinno pāso migavassa nāsadā vāguraṃ migo,||
Bhutvā nivāpaṃ gacchāma socante migaluddake.|| ||

[776] Pasisāmi loke sadhane manusse||
Laddhāna vittaṃ na dadanti mohā,||
Luddhā [76] dhanaṃ sannicayaṃ karonti||
Bhiyyo va kāme abhipatthayanti.|| ||

[777] Rājā pasayha paṭhaviṃ visetvā||
Sasāgarantaṃ mahimāvasanto,||
Oraṃ samuddassa atittarūpo||
Pāraṃ samuddassa'pi patthayetha.|| ||

[778] Rājā ca aññe ca bahū manussā||
Avīta-taṇhā maraṇaṃ upenti,||
Ūnāva hutvāna jahanti dehaṃ||
Kāmehi lokamhi na hatthi titti.|| ||

[779] Kandanti naṃ ñāti pakiriya kese||
Aho vatā no amarāti cāhu,||
Vatthena naṃ pārutaṃ nīharitavā||
Citaṃ samedhāya tato ḍahanti.|| ||

[780] So ḍayhati sūlehi tujjamāno||
Ekena vatthena pahāya bhoge,||
Na mīyamānassa bhavanti tāṇā||
Gñātī ca mittā atha vā sahāyā.|| ||

[781] Dāyādakā tassa dhanaṃ haranti||
Satto pana gacchati yena kammaṃ,||
Na mīyamānaṃ dhanamanveti kiñci||
Puttā ca dārā ca dhanaṃ ca raṭṭhaṃ.|| ||

[782] Na dīghamāyu labhate dhanena||
Na cā'pi vittena jaraṃ vihanti,||
Appaṃ hi taṃ jīvitamāhu dhīrā||
Asassataṃ vippariṇāmadhammaṃ.|| ||

[783] Aḍḍhā daḷiddā ca phusanti phassaṃ||
Bālo ca dhīro ca tatheva phuṭṭho,||
Bālo hi bālyā vadhito'va seti||
Dīro ca no vedhati phassaphuṭṭho.|| ||

[784] Tasmā hi paññā'va dhanena seyyā||
Yāya vosānamidādhigacchati,||
Abyositattā hi bhav-ā-bhavesu,||
Pāpāni kammāni karoti mohā.|| ||

[785] Upeti [77] gabbhañ ca parañ ca lokaṃ||
Saṃsāramāpajja paramparāya,||
Tassappañ ca abhisaddahanto||
Upeti gabbhañ ca parañca lokaṃ.|| ||

[786] Coro yathā sandhimukhe gahīto||
Sakammunā haññati pāpa-dhammo,||
Evaṃ pajā pacca paramhi loke||
Sakammukā haññati pāpa-dhammā. || ||

[787] Kāmā hi citrā madhurā manoramā||
Virūparūpena mathenti cittaṃ,||
Ādīnavaṃ kāma-guṇesu disvā||
Tasmā ahaṃ pabba-jitomhi rāja.|| ||

[788] Dumapphalānīva patanti mānavā||
Daharā ca vuddhā ca sarīrabhedā,||
Etam pi disvā pabba-jitomhi rāja||
Apaṇṇakaṃ sāmaññameva seyyo, || ||

[789] Saddhāyāhaṃ pabba-jito upeto jinasāsane,||
Avañjhā mayhaṃ pabbajjā anaṇo bhuñjāmi bhojanaṃ.|| ||

[790] Kāme ādittato disvā jātarūpāni satthato,||
Gabbhavokkantito dukkhaṃ Nirayesu mahabbhayaṃ.|| ||

[791] Etam ādīnavaṃ ñatvā saṃvegaṃ alabhiṃ tadā,||
So'haṃ viddho tadā santo sampatto āsava-k-khayaṃ.|| ||

[792] Pariciṇṇo mayā Satthā kataṃ Buddhassa sāsanaṃ,||
Ohito garuko bhāro bhavanetti samūhatā.|| ||

[793] YasSatthāya pabba-jito agārasmānagāriyaṃ,||
So me atthe anuppatto sabba-saṃyojana-k-khayo' ti.|| ||

Itthaṃ sudaṃ āyasmā raṭṭhapālo thero gāthāyo abhāsitthā' ti.|| ||

 

#252
Māluṅkya-putta Thero

 

[794] Rūpaṃ disvā sati muṭṭhā piyaṃ nimittaṃ mana-sikaroto,||
Sārattacitto vedeti taṃ ca ajjhossa tiṭṭhati.|| ||

[795] Tassa vaḍḍhanti vedanā anekā rūpa-sambhavā,||
Abhijjhā ca vihesā ca cittamass'ūpahaññati,||
Evamācinato dukkhaṃ ārā Nibbānaṃ vuccati.|| ||

[796] Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ mana-sikaroto,||
Sārattacitto vedeti taṃ ca ajjhossa tiṭṭhati.|| ||

[797] Tassa vaḍḍhanti vedanā anekā sadda-sambhavā,||
Abhijjhā ca vihesā ca cittamass'ūpahaññati,||
Evamācinato dukkhaṃ ārā Nibbānaṃ vuccati.|| ||

[798] Gandhaṃ ghatvā sati muṭṭhā piyaṃ nimittaṃ mana-sikaroto,||
Sārattacitto vedeti taṃ ca ajjhossa2 tiṭṭhati.|| ||

[799] Tassa vaḍḍhanti vedanā anekā gandha-sambhavā,||
Abhijjhā ca vihesā ca cittamass'ūpahaññati,||
Evamācinato dukkhaṃ ārā Nibbānaṃ3 vuccati.|| ||

[800] Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ mana-sikaroto,||
Sārattacitto vedeti taṃ ca ajjhossa tiṭṭhati.|| ||

[801] Tassa vaḍḍhanti vedanā anekā rasa-sambhavā,||
Abhijjhā ca vihesā ca cittamass'ūpahaññati,||
Evamācinato dukkhaṃ ārā Nibbānaṃ vuccati.|| ||

[802] Phassaṃ [78] phussa sati muṭṭhā piyaṃ nimittaṃ mana-sikaroto,||
Sārattacitto vedeti taṃ ca ajjhossa tiṭṭhati.|| ||

[803] Tassa vaḍḍhanti vedanā anekā phassasambhavā,||
Abhijjhā ca vihesā ca cittamass'ūpahaññati,||
Evamācinato dukkhaṃ ārā Nibbānaṃ vuccati.|| ||

[804] Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ mana-sikaroto,||
Sārattacitto vedeti taṃ ca ajjhossa tiṭṭhati.|| ||

[805] Tassa vaḍḍhanti vedanā anekā dhamma-sambhavā,||
Abhijjhā ca vihesā ca cittamass'ūpahaññati,||
Evamācinato dukkhaṃ ārā Nibbānaṃ vuccati.|| ||

[806] Naso rajjati rūpesu rūpaṃ disvā patissato,||
Viratta-citto vedeti taṃ ca nājjhossa tiṭṭhati.|| ||

[807] Yathāssa passato rūpaṃ sevato cā'pi vedanaṃ,||
Khīyati nopacīyati evaṃ so caratī sato,||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ3 vuccati.|| ||

[808] Naso rajjati saddesu saddaṃ sutvā patissato,||
Viratta-citto vedeti taṃ ca nājjhossa1 tiṭṭhati.|| ||

[809] Yathāssa suṇato saddaṃ sevato cā'pi vedanaṃ,||
Khīyati nopacīyati evaṃ so caratī sato,||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ2 vuccati.|| ||

[810] Naso rajjati gandhesu gandhaṃ ghatvā patissato,||
Viratta-citto vedeti taṃ ca nājjhossa1 tiṭṭhati.|| ||

[811] Yathāssa ghāyato gandhaṃ sevato cā'pi vedanaṃ,||
Khīyati nopacīyati evaṃ so caratī sato,||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ2 vuccati.|| ||

[812] Naso rajjati rasesu rasaṃ bhotvā3 patissato,||
Viratta-citto vedeti taṃ ca nājjhossa tiṭṭhati.|| ||

[813] Yathāssa sāyato rasaṃ sevato cā'pi vedanaṃ,||
Khīyati nopacīyati evaṃ so caratī sato,||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||

[814] Naso rajjati phassesu phassaṃ phussa patissato,||
Viratta-citto vedeti taṃ ca nājjhossa tiṭṭhati.|| ||

[815] Yathāssa phusato phassaṃ sevato cā'pi vedanaṃ,||
Khīyati nopacīyati evaṃ so caratī sati,||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ vuccati.|| ||

[816] Naso rajjati dhammesu dhammaṃ ñatvā patissato,||
Viratta-citto vedeti taṃ ca nājjhossa tiṭṭhati.|| ||

[817] Yathāssa vijānato dhammaṃ sevato cā'pi vedanaṃ,||
Khīyati nopacīyati evaṃ so caratī sato,||
Evaṃ apacinato dukkhaṃ santike Nibbānaṃ2 vuccati.|| ||

Itthaṃ sudaṃ āyasmā māluṅkyaputto thero gāthāyo abhāsitthā' ti.|| ||

 

#253
Sela Thero

 

[818] Paripuṇṇakāyo suruci sujāto cārudassano,||
Suvaṇṇavaṇaṇosi Bhagavā susukkadāṭho viriyavā.|| ||

[819] Narassa hi sujātassaye bhavanti viyañjanā,||
Sabbe te tava kāyasmiṃ mahā-purisa-lakkhaṇā.|| ||

[820] Pasannanetto sumukho brahmā uju patāpavā,||
Majjhe samaṇaSaṅghassa ādicco'va virocasi.|| ||

[821] Kalyāṇadassano bhikkhu kañcanasannibhattaco,||
Kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino.|| ||

[822] Rājā arahasi bhavituṃ cakka-vattī rathesabho,||
Cāturanto vijitāvī jambusaṇḍassa issaro.|| ||

[823] Khattiyā bhogā rājāno anuyantā bhavanti te,||
Rājādhirājā4 manujindo rajjaṃ kārehi Gotama.|| ||

[824] Rājāhamasuhi [79] sela (selati Bhagavā) Dhamma-rājā anuttaro,||
Dhammena vakkaṃ vattemu cakkaṃ appati-vattiyaṃ.|| ||

[825] SamBuddho paṭijānāsi (iti selo brāhmaṇo) Dhamma-rājā sanuttaro,||
Dhammena cakkaṃ vattemi iti bhāsasi Gotama.|| ||

[826] Ko nu senāpati bhoto sāvako Satthu anvayo,||
Ko te maṃ anuvatteti Dhamma-cakkaṃ pavattitaṃ.|| ||

[827] Mayā pavattitaṃ cakkaṃ (selāti Bhagavā) Dhamma-cakkaṃ anuttaraṃ,||
Sāriputto anuvatteti anujāto Tathāgataṃ.|| ||

[828] Abhiññeyyaṃ abhiññātaṃ bhāvetabbaṃ ca bhāvitaṃ,||
Pahātabbaṃ pahīnaṃ me tasmā Buddhosmi brāhmaṇa.|| ||

[829] Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa,||
Dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso.|| ||

[830] Yesaṃ ve dullabho loke pātu-bhāvo abhiṇhaso,||
So'haṃ brāhmaṇa sambuddho salla-katto anuttaro.|| ||

[831] Brahmabhūto atitulo mārasena-p-pamaddano,||
Sabbāmitte vase katvā modāmi akutobhayo.|| ||

[832] Idaṃ bhonto nisāmetha yathā bhāsati cakkhumā,||
Sallakatto1 mahāvīro nīho'va nadatī vane.|| ||

[833] Brahmabhūtaṃ atitulaṃ mārasena-p-pamaddanaṃ,||
Ko disvā nappasīdeyya api kaṇh'ābhijātiko.|| ||

[834] Yo maṃ icchati anvetu yo vā nicchati gacchatu,||
Idh'āhaṃ pabbajissāmi varapaññassa santike.|| ||

[835] Etaṃ ce ruccati bhoto Sammā Sambuddha-sāsanaṃ,||
Mayam pi pabbajissāma varapaññassa santike.|| ||

[836] Brāhmaṇā tisatā ime yā canti pañjalīkatā,||
Brahma-cariyaṃ carissāma Bhagavā tava santike.|| ||

[837] Svākkhātaṃ Brahma-cariyaṃ (selāti Bhagavā) sandiṭṭhikamakālikaṃ,||
Yattha amoghā pabbajjā appamattassa sikkhato.|| ||

[839] Tuvaṃ [80] Buddho tuvaṃ Satthā tuvaṃ mārābhibhū muni,||
Tuvaṃ anusaye chetvā tiṇṇo tāresimaṃ pajaṃ.|| ||

[840] Upadhī te samatikkantā āsavā te padālitā,||
Sīho'va anupādāno pahīnabhayabheravo.|| ||

[841] Bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā,||
Pāde vīra pasārehi nāgā vandantu Satthuno' ti.|| ||

Itthaṃ sudaṃ āyasmā selo thero gāthāyo abhāsitthā' ti.|| ||

 

#254
Bhaddiya Thero

 

[842] Yātaṃ me hatthigīvāya sukhumā vatthā padhāritā,||
Sālīnaṃ odano bhutto sucimaṃsūpasecano.|| ||

[843] So'jja bhaddo sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[844] Paṃsukūlī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[845] Piṇḍapātī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[846] Tecivarī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[847] Sapadānacārī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[848] Ekāsanī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[849] Pattapiṇḍī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[850] Khalupacchābhattī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[851] Āraññiko sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[852] Rukkhamūliko sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[853] Abbhokāsī sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[854] Sosāniko sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[855] Yathāsanthatiko sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[856] Nesajjiko sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[857] Appiccho sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[858] Santuṭṭho sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[859] Pavivitto sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[860] Asaṃsaṭṭho sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[861] Āraddha-viriyo sātatiko uñchāpattāgate1 rato,||
Jhāyati anupādāno putto godhāya bhaddiyo.|| ||

[862] Hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ,||
Aggahiṃ mattikāpattaṃ idaṃ dutiyābhisecanaṃ.|| ||

[863] Ucce maṇḍalipākāre daḷhamaṭṭālakoṭṭhake,||
Rakkhito khaggahatthehi uttasaṃ vihariṃ pure.|| ||

[864] So'jja bhaddo anutrāsī pahīnabhayabheravo,||
Jhāyati vanamogayha putto godhāya bhaddiyo.|| ||

[865] Sīla-k-khandhe patiṭṭhāya satiṃ paññaṃ ca bhāvayaṃ,||
Pāpuṇiṃ anupubbena sabba-saṃyojana-k-khayan' ti.|| ||

Itthaṃ sudaṃ āyasmā bhaddiyo thero gāthāyo abhāsitthā' ti.|| ||

 

#255
Aṅgulimāla Thero

[pts] [olen] [than]

Proofed against the Thera- and Therī-Gāthā, edited by Hermann Oldenberg and Richard Pischel, second edition, by K.R. Norman and L. Alsdorf, Pali Text Society.

 

[866] Gacchaṃ vadesi samaṇa ṭhito'mhi||
Mamaṃ ca brūsi ṭhitam aṭṭhito' ti,||
[81] Pucchāmi taṃ samaṇa etam atthaṃ||
Kasamā aṭṭhito'mhi.|| ||

[867] Ṭhito ahaṃ Aṅgulimāla sabbadā||
Sabbesu bhūtesu nidhāya daṇḍaṃ,||
Tuvañ ca pāṇesu asaññato'si,||
Tasmā ṭhito'haṃ tuvam aṭṭhito'si.|| ||

[868] Cirassaṃ vata me mahito mahesi||
Mahāvanaṃ samaṇo paccupādi,||
So'haṃ cajissāmi sahassapāpaṃ||
Sutvāna gāthaṃ tava dhammayuttaṃ.|| ||

[869] Ity eva coro asim āvudhañ ca||
Sobbhe papāte narake anvakāsi,||
Avandi coro Sugatassa pāde,||
Tatth'eva pabbajjam ayāci Buddhaṃ.|| ||

[870] Buddho ca kho kāruṇiko mahesi||
Yo Satthā lokassa sa-devakassa,||
Tam 'ehi bhikkhū' ti tadā avoca;||
Es'eva tassa ahu bhikkhubhāvo.|| ||

[871] Yo pubbe pamajjitvāna pacchā so na p-pamajjati,||
So'maṃ lokaṃ pabhāseti abbhā mutto va candimā.|| ||

[872] Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati,||
So'maṃ lokaṃ pabhāseti abbhā mutto va candimā.|| ||

[873] Yo have daharo bhikkhu yuñjati Buddha-sāsane,||
So'maṃ lokaṃ pabhaseti abbhā mutto va candimā.|| ||

[874] Disā hi me dhammakathaṃ suṇantu||
Disā hi me yuñjantu Buddha-sāsane,||
Disā hi me te manusse bhajantu||
Ye'dhammam evādapayanti santo.|| ||

[875] Disā hi me khantivādānaṃ avirodhappasaṃsinaṃ,||
Suṇantu dhammaṃ kālena tañ ca anuvidhīyantu.|| ||

[876] Na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañcinaṃ,||
Pappuyya paramaṃ santiṃ rakkheyya tasathāvare.|| ||

[82] [877] Udakaṃ hi nayanti nettikā, usukārā namayanti tejanaṃ,||
Dāruṃ namayanti tacchakā, attāṇaṃ damayanti paṇḍitā.|| ||

[878] Daṇḍen'eke damayanti aṅkusehi kasāhi ca:||
Adaṇḍena asatthena ahaṃ antomhi tādinā.|| ||

[879] 'Ahiṃsako' ti me nāmaṃ hiṃsakassa pure sato,||
Ajjāhaṃ saccanāmo'mhi, na naṃ hiṃsāmi kiñcinaṃ.|| ||

[880] Coro ahaṃ pure āsiṃ Aṅgulimālo' ti vissuto,||
Vuyhamāno mahoghena Buddhaṃ saraṇam āgamaṃ.|| ||

[881] Lohitapāṇī pure āsiṃ Aṅgulimālo' ti vissuto,||
Saraṇāgamanaṃ passa; bhavanetti samūhatā.|| ||

[882] Tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ||
Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ.|| ||

[883] Pamādam anuyuñjanti bālā dummedhino janā.||
Appamādaṃ ca medhāvī dhanaṃ seṭṭhaṃ va rakkhati.|| ||

[884] Mā pamādam anuyuñjetha mā kāmaratisanthavaṃ,||
Appamatto hi jhāyanto pappoti paramaṃ sukhaṃ.|| ||

[885] Sā-gataṃ nāpagataṃ, n'etaṃ dummantitaṃ mama,||
Saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tad upāgamaṃ.|| ||

[886] Sā-gataṃ nāpagataṃ n'etaṃ dummantitaṃ mama,||
Tisso vijjā anuppattā, kataṃ Buddhassa sāsanaṃ.|| ||

[887] Araññe rukkha-mūle vā pabbatesu guhāsu vā,||
Tattha tatth'eva aṭṭhāsiṃ ubbiggamanaso tadā.|| ||

[888] Sukhaṃ sayāmi ṭhāyāmi, sukhaṃ kappemi jīvitaṃ,||
Ahatthapāso Mārassa: aho Satthānukampito.|| ||

[889] Brahmajacco pure āsiṃ, udicco ubhato ahuṃ,||
So'jja putto Sugatassa dhammarājassa Satthuno.|| ||

[890] Vītataṇho anādāno gutta-dvāro susaṃvuto,||
Aghamūlaṃ vadhitvāna patto me āsava-k-khayo.|| ||

[891] Pariciṇṇo mayā Satthā, kataṃ Buddhassa sāsanaṃ,||
Ohito garuko bhāro, bhavanetti samūhatā' ti.|| ||

Itthaṃ sudaṃ āyasmā Aṅgulimālo thero gāthāyo abhāsitthā' ti.|| ||

 

#256
Anuruddha Thero

 

[892] Pahāya [83] mātā-pitaro bhaginī ñātibhātaro,||
Pañcakāma-guṇe hitvā anuruddho'va jhāyatu.|| ||

[893] Sameto naccagītehi sammatāḷappabodhano,||
Na tena suddhimajjhagaṃ Mārassa visaye rato.|| ||

[894] Etaṃ ca samati-k-kamma rato Buddhassa sāsane,||
Sabboghaṃ samati-k-kamma anuruddho'va jhāyati.|| ||

[895] Rūpā saddā rasā gandhā pheṭṭhabbā ca manoramā'||
Ete ca samati-k-kamma anuruddho'va jhāyati.|| ||

[896] Piṇḍapātā paṭikkanto eko adutiyo muni,||
Esati paṃsukūlāni anuruddho anāsavo.|| ||

[897] Vicinī aggahī dhovī rajayī dhārayī muni,||
Paṃsukūlāni matimā anuruddho anāsavo.|| ||

[898] Mahiccho ca a-santuṭṭho saṃsaṭṭho yo ca uddhato,||
Tassa dhammā ime honti pāpakā saṅkilesikā.|| ||

[899] Sato ca hoti appiccho santuṭṭho avighātavā,||
Pavivekarato vitto niccamāraddha-vīriyo.|| ||

[900] Tassa dhamma ime honti kusalā bodhi-pakkhikā,||
Anāsavo ca so hoti iti vuttaṃ mahesinā.|| ||

[901] Mama saṅkappamaññāya Satthā loke anuttaro,||
Mano-mayena kāyena iddhiyā upasaṅkami.|| ||

[902] Yadā me ahu saṅkappo tato uttari desayi,||
Nippapañca-rato Buddho ni-p-papañcamadesayi.|| ||

[903] Tasmāhaṃ dhammamaññāya vihāsiṃ sāsane rato,||
Tisso vijjā anuppattā kataṃ Buddhassa sāsanaṃ.|| ||

[904] Pañcapaññāsavassāni yato nesajjiko ahaṃ,||
Pañcavīsati-vassāni yato middhaṃ samūhataṃ.|| ||

[905] Nāhu assāsa-passāsā ṭhitavittassa tādino,||
Anejo santimārabbha cakkhumā parinibbuto.|| ||

[906] Asallīnena cittena vedanaṃ ajjhavāsayī,||
Pajjotass'eva Nibbānaṃ vimokkho cetaso ahu.|| ||

[907] Ete pacchimikā dāni munino phassapañcamā,||
Nāññe dhammā bhavissanti samubaddhe parinibbute.|| ||

[908] N'atthi dāni punāvāso deva-kāyamhi jālini,||
Vikkhīṇo jāti-saṃsāro n'atthi dāni puna-b-bhavo.|| ||

[909] Yassa [85] muhuttena sahassadhā loko saṃvidito sabrahmakappo,||
Vasī iddhiguṇe cut'ūpapāte kāle passati devatā sa bhikkhu. || ||

[910] Annabhāro pure āsiṃ daḷiddo ghāsahārako,||
Samaṇaṃ paṭipādesiṃ upariṭṭhaṃ yasassinaṃ.|| ||

[911] Somhi sakyakule jāto anuruddho' ti maṃ vidū,||
Upeto naccagītehi sammatāḷappabodhano.|| ||

[912] Athaddasāsiṃ sambuddhaṃ Satthāraṃ akutobhayaṃ,||
Tasmiṃ cittaṃ pasādetvā pabbajiṃ anagāriyaṃ.|| ||

[913] Pubbe-nivāsaṃ jānāmi yattha me vusitaṃ pure,||
Tāvatiṃsesu devesu aṭṭhāsiṃ satajātiyā.|| ||

[914] Sattakkhattuṃ manussindo ahaṃ rajjamakārayiṃ,||
Cāturanto vijitāvī jambusaṇḍassa issaro,||
Adaṇḍena asatthena dhammena anusāsayiṃ.|| ||

[915] Ito satta tato satta saṃsārāni catuddasa,||
Nivāsamabhijānissaṃ deva-loke ṭhito tadā.|| ||

[916] Pañcaṅgike samādhimhi sante ekodibhāvite,||
Paṭippassaddhiladdhamhi dibba-cakkhu visujjha me.|| ||

[917] Cutūpapātaṃ jānāvi sattāṇaṃ āgatiṃ gatiṃ,||
Itthabhāvaññathā-bhāvaṃ jhāne pañc'aṅgike ṭhito.|| ||

[918] Pariciṇṇo mayā Satthā kataṃ Buddhassa sāsanaṃ,||
Ohito garuko bharo bhavanetti samūhatā.|| ||

[919] Vajjīnaṃ vephavagāme ahaṃ jīvitasaṅkhayā,||
Heṭṭhato vephagumbasmiṃ nibbāyissaṃ anāsavo' ti.|| ||

Itthaṃ sudaṃ āyasmā anuruddho thero gāthāyo abhāsitthā' ti.|| ||

 

#257
Pārāsariya Thero

 

[920] Samaṇassa ahu cintā pupphitamhi Mahāvane,||
Ekaggassa nisinnassa pavivattassa jhāyino.|| ||

[921] Aññathā lokanāthamhi tiṭṭhante purisuttame,||
Iriyaṃ āsi bhakkhūnaṃ aññathā dāni dissati.|| ||

[922] Sīthavātaparittānaṃ hirik'opīnachādanaṃ,||
Mattatthiyaṃ abhaañjiṃsu santuṭṭhā itarītare.|| ||

[923] Paṇītaṃ yadi vā lūkhaṃ appaṃ vā yadi vā bahuṃ,||
Yāpanatthaṃ abhuñjiṃsu agiddhā nādhimucchitā.|| ||

[924] Jīvitānaṃ parikkhāre bhesajje atha paccaye,||
Na bāḷhaṃ ussukā āsuṃ yathā te āsava-k-khaye.|| ||

[925] Araññe rukkha-mūlesu kandarāsu guhāsu ca,||
Vivekamanubrūhentā vihaṃsu tapparāyanā.|| ||

[926] Nīcā niviṭṭhā subharā mudū atthaddhamānasā,||
Abyāsekā amukharā atthacintāvasānugā.|| ||

[927] Tato pāsādikaṃ āsi gataṃ bhuttaṃ nisevitaṃ,||
Siniddhā teladhārā'va ahosi iriyāpatho.|| ||

[928] Sabb'āsavapari-k-khīṇā mahājhāyī mahāhitā,||
Nibbutā dāni te therā parittā dāni tādisā.|| ||

[929] Kusalānaṃ ca dhammānaṃ paññāya ca pari-k-khayā,||
Sabbākāravarūpetaṃ lujjate jinasāsanaṃ.|| ||

[930] Pāpakānaṃ ca dhammānaṃ kilesānaṃ ca yo utu,||
Upaṭṭhitā vivekāya ye ca Sad'Dhammasesakā.|| ||

[931] Te kilesā pavaḍḍhantā āvisanti bahuṃ janaṃ,||
Kīḷanti maññe bālehi ummattehi va rakkhasā.|| ||

[932] Kilesehābhibhūtā te tena tena vidhāvitā,||
Narā kilesavatthūsu sasaṅgāmeva ghosite.|| ||

[933] Pariccajitvā Sad'Dhammaṃ aññamaññehi bhaṇḍare,||
Diṭṭhigatāni anventā idaṃ seyyoti raññare.|| ||

[934] Dhanaṃ ca puttaṃ bhariyaṃ ca chaḍḍayitvāna niggatā,||
Kaṭacchubhikkhāhetū akiccāni nisevare.|| ||

[935] Udarāvadehakaṃ bhutvā sayantuttāna-seyyakā,||
Kathā vaḍḍhenti paṭibuddhā yā kathā Satthugarahitā.|| ||

[936] Sabbakārukasippāni cittīkatvāna sikkhare,||
Avūpasantā ajjhattaṃ sāmaññattho' ti acchati.|| ||

[937] Mattikaṃ telaṃ cuṇṇaṃ ca udakāsanabhojanaṃ,||
Gihīnaṃ upanāmenti ākaṅkhantā bahuttaraṃ.|| ||

[938] Dantaponaṃ kapitthaṃ ca pupphaṃ khādaniyāni ca,||
Piṇḍapāte ca sampanne ambe āmalakāni ca.|| ||

[939] Bhesajjesu yathā vejjā kiccākicce yathā gihī,||
Gaṇikā'va vibhūsāyaṃ issare khattiyā yathā.|| ||

[940] Nekatikā [86] mañcanikā kūṭasakkhi apāṭukā,||
Bahūhi parikappehi āmisaṃ paribhuñjare.|| ||

[941] Lesakappe pariyāye parikappenudhavitā,||
Jīvikatthā upāyena saṅkaḍḍhanti bahuṃ dhanaṃ.|| ||

[942] Upaṭṭhāpenti parisaṃ kammato no ca dhammato,||
Dhammaṃ paresaṃ desenti lābhato no ca atthato.|| ||

[943] Saṅghalābhassa bhaṇḍanti Saṅghato paribāhirā,||
Paralābhūpajīvantā ahirīkā na lajjare.|| ||

[944] Nānuyuttā tathā eke muṇḍā saṅghāṭipārutā,||
Sambhāvanaṃ yevicchanti lābha-sakkāramucchitā.|| ||

[945] Evaṃ nānappayātamhi na dāni sukaraṃ tathā,||
Aphusitaṃ vā phunituṃ phunasitaṃ nānurakkhituṃ.|| ||

[946] Yathā kaṇaṭakaṭṭhānamhi careyya anupāhano,||
Satiṃ upaṭṭha-petvāna evaṃ gāme munī care.|| ||

[947] Saritvā pubbake yogī tesaṃ vatta-manussaraṃ,||
Kakiñcā'pi pacchimo kālo phuseyya amataṃ padaṃ.|| ||

[948] Idaṃ vatvā sālavane samaṇo bhāvit'indriyo,||
Brāhmaṇo parinibbāyī isi khīṇapuna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā pārāsariyo thero gāthāyo abhāsitthā' ti.|| ||

Vīsatinipāto niṭṭhito.|| ||

 

Tiṃsatinipāto

#258
Phussa Thero

 

[949] Pāsādike bahū disvā bhavitatte susaṃvute,||
Isi paṇḍarassa gotto apucchi phussasavhayaṃ.|| ||

[950] Kiṃchandā kimadhippāyā kimākappā bhavissare,||
Anāgatamhi kālamhi taṃ me akkhāhi pucchito.|| ||

[951] Suṇohi vacanaṃ mayhaṃ isipaṇḍarasavhaya,||
Sakkaccaṃ upadhārehi ākkhicissāmyanāgataṃ.|| ||

[952] Kodhanā upanāhī ca makkhī thambhī saṭhā bahū,||
Issukī nānāvādā ca bhavissanti anāgate.|| ||

[953] Aññātamānino dhamme gambhīre tīragocarā,||
Lahukā agarū dhamme añña-maññamagāravā.|| ||

[954] Bahū ādīnavā loke uppajjissantyanāgate,||
Sudesitaṃ imaṃ dhammaṃ kilesissanti dummatī.|| ||

[955] Guṇahīnā'pi Saṅghamhi voharantā2 visāradā,||
Balavanto bhavissanti mukharā assutāvino.|| ||

[956] Guṇavanto pi Saṅghamhi voharantā yathātthato,||
Dubbalā te bhavissanti hirī-manā an'atthikā.|| ||

[957] Rajataṃ jāta-rūpaṃ ca khettaṃ vatthumajeḷakaṃ,||
Dāsidāsaṃ ca dummedha sādiyissantyanāgate. || ||

[958] Ujjhāna-saññino bālā sīlesu asamāhitā,||
Unnaḷā vicarissanti kalahābhiratā magā.|| ||

[959] Uddhatā ca bhavissanti nīlacīvarapārutā,||
Kuhā thaddhā lapā siṅgī carissantyariyā viya.|| ||

[960] Telasaṇṭhehi kesehi capalaṃ añjitakkhikā,||
Rathiyāya gamissanti dantavaṇṇikapārutā. || ||

[961] Ajegucchaṃ vimuttehi surattaṃ arahaddhajaṃ,||
Jigucchissanti kāsāvaṃ odātesu samucchitā.|| ||

[962] Lābhakāmā bhavissanti kusītā hīnavīriyā,||
Kicchantā vana-pa-t-thāni gāvantesu vasissare.|| ||

[963] Ye [88] ye lābhaṃ labhissanti micchājīvaratā sadā,||
Te te'va anusikkhantā bhamissanti1 asaṃyatā.|| ||

[964] Ye ye alābhino lābhaṃ na te pujjā bhavissare,||
Supesale'pi te dhīre sevissanti na te tadā.|| ||

[965] Pilakkhurajanaṃ rattaṃ gArahantā sakaṃ dhajaṃ,||
Titthiyānaṃ dhajaṃ keci dhāressantyavadātakaṃ.|| ||

[966] Agāravo ca kāsāve tadā tesaṃ bhavissati,||
Paṭisaṅkhā ca kāsāve bhikkhūnaṃ na bhavissati.|| ||

[967] Abhibhūtassa dukkhena sallaviddhassa ruppato,||
Paṭisaṅkhā mahāghorā nāgassāsi acintiyā.|| ||

[968] Chaddanto hi tadā disvā surattaṃ arahaddhajaṃ,||
Tāvadeva bhaṇī gāthā gajo atthopasaṃhitā.|| ||

[969] Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati,||
Apeto damasaccena na so kāsāvamarahati.|| ||

[970] Yo ca vantakasāvassa sīlesu susamāhito,||
Upeto damasaccena sa ve kāsāvamarahati.|| ||

[971] Vipannasīlo dummedho pākaṭā kammakāriyo,||
Vibbhantacitto nissukko na so kāsāvamarahati.|| ||

[972] Yo ca sīlena sampanno vīta-rāgo samāhito,||
Odātamanasaṅkappo save kāsāvamarahati.|| ||

[973] Uddhato unnaḷo bālo sīlaṃ yassa na vijjati,||
Odātakaṃ arahati kāsāvaṃ kiṃ karissati.|| ||

[974] Bhikkhū ca bhakkhuniyo ca duṭṭhacittā anādarā,||
Tādīnaṃ metta-cittānaṃ nigigaṇhissantyanāgate.|| ||

[975] Sikkhāpentā'pi therehi bālā cīvaradhāraṇaṃ,||
Na suṇissanti dummedhā pākaṭā kāmakāriyā.|| ||

[976] Te tathā sikkhitā bālā añña-maññaṃ agāravā,||
Nādiyissantupajjhāye thaphaṅko viya sārathiṃ.|| ||

[977] Evaṃ anāgataddhānaṃ paṭipatti bhavissati,||
Bhikkhūnaṃ bhikkhunīnaṃ ca patte kālamhi pacchime.|| ||

[978] Purā āga-c-chate etaṃ anāgataṃ mahabbhayaṃ,||
Subbacā hotha sakhilā añña-maññaṃ sagāravā.|| ||

[979] Metta-cittā kāruṇikā hotha sīlesu saṃvutā,||
Āraddha-viriyā pahit'attā niccaṃ daḷha-parakkamā.|| ||

[980] Pamādaṃ [89] bhayato disavā appamādaṃ ca khemato,||
Bhavethaṭṭhaṅgikaṃ Maggaṃ phusantā1 avataṃ padan' ti.|| ||

Itthaṃ sudaṃ āyasmā phusso thero gāthāyo abhāsitthā' ti.|| ||

 

#259
Sāriputta Thero

 

[981] Yathācārī yathāsato satīmā yatasaṅkammajjhāyi appamatto,||
Ajjhattarato samāhitatto eko sanTusito tamāhu bhikkhuṃ.|| ||

[982] Allaṃ sukkhaṃ vā bhuñjanto na bāḷhaṃ suhito siyā,||
Ūnodaro mitāhāro sato bhikkhu paribbaje.|| ||

[983] Cattāro pañca ālope abhutvā udakaṃ pive,||
Alaṃ phāsu-vihārāya pahitattassa bhikkhuno.|| ||

[984] Kappiyaṃ taṃ ce chādeti tīvaraṃ idamatthitaṃ,||
Alaṃ phāsu-vihārāya pahitattassa bhikkhuno.|| ||

[985] Pallaṅkena nisinnassa jaṇṇuke nābhivassati,||
Alaṃ phāsu-vihārāya pahitattassa bhikkhuno.|| ||

[986] Yo sukhaṃ dukkhato adda dukkhamaddakkhi sallato,||
Ubhayantarena nāhosi kena lokasmiṃ kiṃ siyā.|| ||

[987] Mā me kadāci pāpiccho kusīto hīnaviriyo,||
Appassuto anādaro kena lokasmiṃ kiṃ siyā.|| ||

[988] Bahu-s-suto ca medhāvī sīlesu susamāhito,||
Cetosamathamanuyutto api muddhani tiṭṭhatu.|| ||

[989] Yo papañcamanuyutto papañcābharato mago,||
Virādhayī so Nibbānaṃ yegakkhemaṃ anuttaraṃ.|| ||

[990] Yo ca papañcaṃ hitvāna ni-p-papañcapathe rato,||
Ārādhayī so Nibbānaṃ yoga-k-khemaṃ anuttaraṃ.|| ||

[991] Gāme vā yadi vā raññe ninne vā yadi vā thale,||
Yattha Arahanto viharanti taṃ bhūmiṃ rāmaṇeyyakaṃ.|| ||

[992] Ramaṇīyā araññāni yattha na ramatī mano,||
Vītarāgā ramissanti na te kāmagavesino.|| ||

[993] Nidhīnaṃ'va pavattāraṃ yaṃ passe vajjadassinaṃ,||
Niggayhavādiṃ [90] medhāviṃ tādisaṃ paṇḍitaṃ bhaje,||
Tādisaṃ bhajamānassa seyyo hoti na pāpiyo.|| ||

[994] Ovadeyyānusāseyya asabbhā ca nivāraye,||
Sataṃ hi so piyo hoti asataṃ hoti appiyo.|| ||

[995][ed1] Aññassa Bhagavā Buddho dhammaṃ desesi cakkhumā,||
Dhamme desīyamānamhi sotamodhesimatthiko|| ||

[996] Taṃ me amoghaṃ savanaṃ vimuttomhi anāsavo.||
N'eva pubbe-nivāsāya na'pi dibbassa cakkhuno.|| ||

[997] Cetopariyāya ididhiyā cutiyā upapattiyā,||
Sota-dhātuvisuddhiyā paṇiya me na vijjati.|| ||

[998] Rukkha-mūlaṃ va nissāya muṇḍo saṅghāṭipāruto,||
Paññāya uttamo thero upatisso ca jhāyati.|| ||

[999] Avitakkaṃ samāpanno Sammā Sambuddha-sāvako,||
Ariyena tuṇhībhāne upeto hoti tāvade.|| ||

[1000] Yathā'pi pabbato selo acalo suppati-ṭ-ṭhito,||
Evaṃ moha-k-khayā bhikkhu pabbato'va na vedhati.|| ||

[1001] Anaṅgaṇassa posassa niccaṃ sucigavesino,||
Vālaggamattaṃ pāpassa abbhāmattaṃ'va khāyati.|| ||

[1002] Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,||
Nikkhipissaṃ imaṃ kāyaṃ sampajāno patissato.|| ||

[1003] Nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ,||
Kālaṃ ca paṭikaṅkhāmi nibbisaṃ bhatako yathā.|| ||

[1004] Ubhayenamidaṃ maraṇameva nāmaraṇaṃ pacchā vā pure vā,||
Paṭipajjatha mā vinassatha khaṇo vo1 mā upaccagā.|| ||

[1005] Nagaraṃ yathā paccantaṃ guttaṃ santara-bāhiraṃ,||
Evaṃ gopetha attāṇaṃ khaṇo vo mā upaccagā,||
Khaṇātītā hi socanti Nirayamhi samappitā.|| ||

[1006] Upasanto uparato mantabhāṇī anuddhato,||
Dhunāti pāpake dhamme dumapattaṃ va māluto.|| ||

[1007] Upasanto uparato mantabhāṇī anuddhato,||
Appāsi pāpake dhamme dumapattaṃ va māluto.|| ||

[1008] Upasanto [91] anāyāso vi-p-pasanno anāvilo,||
Kalyāṇasīlo dhovī dukkhass-antakaro siyā.|| ||

[1009] Na vissase ekatiyesu evaṃ||
Agārisu pabba-jitesu cā'pi,||
Sādhū'pi hutvāna asādhu honti||
Asādhu hutvā puna sādhu honti.|| ||

[1010] Kāma-c-chando ca vyāpādo thīna-middhaṃ ca bhikkhuno,||
Uddhaccaṃ vicikicchā ca pañcete cittakelisā.|| ||

[1011] Yassa sakkariyamānassa asakkārena cūbhayaṃ,||
Samādhi na vikampati appamādavihārino.|| ||

[1012] Taṃ jhāyikaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ,||
Upādānakkhayārāmaṃ āhu sappuriso iti.|| ||

[1013] Mahā-samuddo paṭhavī pabbato anilo pi ca,||
Uparāya na yujjanti Satthu varavimuttiyā.|| ||

[1014] Cakkānuvattako thero mahāñāṇī samāhito,||
Paṭhavāpaggisamāno na rajjati na dussati.|| ||

[1015] Paññāpāramitaṃ patto mahābuddhi mahāmati,||
Ajaḷo jaḷasamāno sadā carati nibbuto.|| ||

[1016] Pariciṇṇe mayā Satthā kataṃ Buddhassa sāsanaṃ,||
Ohito garuko bhāro bhavanetti samūhatā' ti.|| ||

[1017] Sampādeth'appamādena esā me anusāsanī,||
Handāhaṃ parinibbissaṃ vippamutto'mhi sabbadhī' ti.|| ||

Itthaṃ sudaṃ āyasmā sāriputto thero gāthāyo abhāsitthā' ti.|| ||

 

#260
Ānanda Thero

 

[1018] Pisunena ca kodhanena ca maccharinā ca vibhūtanandinā,||
Sakhitaṃ na kareyya paṇḍito pāpo kāpurisena saṅgamo.|| ||

[1019] Saddhena ca pesalena ca paññavatā bahu-s-sutena ca,||
Sakhitaṃ hi1 kareyya paṇḍito bhaddo sappurisena saṅgamo.|| ||

[1020] Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ,||
Āturaṃ bahusaṅkappaṃ yassa n'atthi dhuvaṃ ṭhiti.|| ||

[1021] Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca,||
Aṭṭhiṃ tacena onaddhaṃ saha vatthena sobhati.|| ||

[1021a] Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

[1021b] Aṭṭhapādakatā kesā nettā añjanamakkhitā,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

[1021c] Añjanīva navā cittā pūtikāyo alaṅkato,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

[1021d] Odahi migavo pāsaṃ nāsadā vāguraṃ migo,||
Bhutvā nivāpaṃ gacchāma kandante migabandhake.|| ||

[1021e] Chinnā pāsā migavassa nāsadā vāguraṃ migo,||
Bhutvā nivāpaṃ gacchāma socante migaluddake.|| ||

[1021f] Bahu-s-suto cittakathī Buddhassa paricārako,||
Pannabhāro visaññutto seyyaṃ kappeti gotamo.|| ||

[1022] Khīṇ'āsavo visaññutto saṅgātīto sunibbuto,||
Dhāreti antimaṃ dehaṃ jāti-maraṇapāragū. || ||

[1023] Yasmiṃ [92] pasmiṃ pati-ṭ-ṭhitā dhammā buddhassādiccahandhuno,||
Nibbānagamane magge so'yaṃ tiṭṭhati gotamo.|| ||

[1024] Dvāsītiṃ buddhato gaṇhiṃ dve sahassāni bhikkhuto,||
Caturāsaṃtisahassāni ye me dhammā pavattino.|| ||

[1025] Appassutā'yaṃ puriso balivaddo'va jīrati,||
Maṃsāni tassa vaḍḍhati paññā tassa na vaḍḍhati.|| ||

[1026] Bahu-s-suto appa-s-sutaṃ yo sutenātimaññati,||
Andho padīpadhāro'va tatheva paṭibhāti maṃ.|| ||

[1027] Bahu-s-sutaṃ upāseyya sutaṃ ca na vināsaye,||
Taṃ mūlaṃ brahvacariyassa tasmā dhamma-dharo siyā.|| ||

[1028] Pubbāparaññū atth'aññū niruttipadakovido,||
Suggahītaṃ ca gaṇhāti atthaṃ copaparikkhati.|| ||

[1029] Khantyā chandīkato hoti ussahitvā tuleti taṃ,||
Samaye so padahati ajjhattaṃ susamāhito.|| ||

[1030] Bahu-s-sutaṃ dhamma-dharaṃ sappaññaṃ buddhasāvakaṃ,||
Dhammaviññāṇamākaṅkhaṃ taṃ bhajetha tathāvidhaṃ.|| ||

[1031] Bahu-s-suto dhamma-dharo kosārakkho mahesino,||
Cakkhu sabbassa lokassa pūjanīyo bahu-s-suto.|| ||

[1032] Dhammārāmo dhamma-rato dhammaṃ anuvicintayaṃ,||
Dhammaṃ anussaraṃ bhikkhu Sad'Dhammā na parihāyati.|| ||

[1033] Kāyamaccheragaruno hiyyamāne anuṭṭhahe,||
Sarīrasukhagiddhassa kuto samaṇaphāsutā.|| ||

[1034] Na pakkhanti disā sabbā dhammā na-p-paṭibhanti maṃ,||
Gate kalyāṇa-mittamhi andhakāraṃva khāyati.|| ||

[1035] Abbhatītasahāyassa atītagataSatthuno,||
N'atthi etādisaṃ mittaṃ yathā kāyagatā sati.|| ||

[1036] Ye purāṇā atītā te navehi na sameti me,||
Svajja eko'va jhāyāmi vassupeto'va1 pakkhimā.|| ||

[1037] Dassanāya abhiktante nānā verajjake bahū,||
Mā vārayittha sotāro passantu samayo mamaṃ.|| ||

[1038] Dassanāya [93] abhikkante nānā verajjake puthu,||
Karoti Satthā okāsaṃ na nivāreti cakkhumā.|| ||

[1039] Paṇṇavīsati vassāni sekhabhūtassa me sato,||
Na kāma-saññā uppajji passa dhammasudhammataṃ.|| ||

[1040] Paṇṇavīsati vassāni sekhabhūtassa me sato,||
Na desasaññā uppajji passa dhammasudhammataṃ.|| ||

[1041] Paṇṇavīsati vassāni sekhabhūtassa me sato,||
Mettena kāya-kammena chāyā'va anapāyinī.|| ||

[1042] Paṇṇavīsati vassāni sekhabhūtassa me sato,||
Mettena vacī-kammena chāyā'va anapāyinī.|| ||

[1043] Paṇṇavīsati vassāni sekhabhūtassa me sato,||
Mettena mano-kammena chāyā'va anapāyinī.|| ||

[1044] Buddhassa caṅkamantassa piṭṭhito anucaṅkamiṃ,||
Dhamme desīyamānamhi ñāṇaṃ me udapajjatha.|| ||

[1045] Ahaṃ sakaraṇīyomhi sekho appattamānaso,||
Satthu ca pari-Nibbānaṃ yo amhaṃ anukampako.|| ||

[1046] Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ,||
Sabbākāravarūpete sambuddhe parinibbute.|| ||

[1047] Bahu-s-suto dhamma-dharo kosārakkho mahesino,||
Cakkhu sabbassa lokassa anando parinibbuto.|| ||

[1048] Bahu-s-suto dhamma-dharo kosārakkho mahesino,||
Cakkhu sabbassa lokassa andha-kāre tamonudo.|| ||

[1049] Gatimanto satimanto dhitimanto ca yo isi,||
Sad'Dhammadhārako thero ānando ratanākaro.|| ||

[1050] Pariciṇṇo mayā Satthā kataṃ Buddhassa sāsanaṃ,||
Ohito garuko bhāro n'atthi dāni puna-b-bhavo' ti.|| ||

Itthaṃ sudaṃ āyasmā ānando thero gāthāyo abhāsitthā' ti.|| ||

Tiṃsatinipāto niṭṭhito.|| ||

 

Cattālīsanipāto

#261
MahāKassapa Thero

 

[94] [1051] Na gaṇena purakkhato care||
Vimano hoti samādhi dullabho,||
Nānā janasaṅgaho dukkho||
Iti disvāna gaṇaṃ na rocaye.|| ||

[1052] Na kulāni upabbaje muni||
Vimano hoti samādhi dullabho,||
So ussukko rasānugiddho||
Atthaṃ riñcati yo sukhāvaho.|| ||

[1053] Paṅkoti hi naṃ pavedayuṃ||
Yāyaṃ vandanapūjanā kulesu,||
Sukhumaṃ sallaṃ durubbahaṃ||
Sakkāro kāpurisena dujjaho.|| ||

[1054] Senāsanamhā oruyha nagaraṃ piṇḍāya pāvisiṃ,||
Bhuñjantaṃ purisaṃ kuṭṭhi sakkaccaṃ taṃ upaṭṭhahiṃ.|| ||

[1055] So me pakkena hatthena ālopaṃ upanāmayi,||
Ālopaṃ pakkhipantassa aṅgulīpettha chijjatha.|| ||

[1056] Kuḍḍamūlaṃ ca nissāya ālopaṃ taṃ abhuñjisaṃ,||
Bhuñjamāne va bhutte vā jegucchaṃ me na vijjati.|| ||

[1057] Uttiṭṭhapiṇḍo āhāro pūtimuttaṃ ca osadhaṃ,||
Senāsanaṃ rukkha-mūlaṃ paṃsukūlaṃ ca cīvaraṃ,||
Yassete abhisambhūtvā sa ve cātuddiso naro.|| ||

[1058] Yattha eke vihaññanti āruhantā siluccayaṃ,||
Tattha6 Buddhassa dāyādo sampajāno patissato,||
Iddhibalenupatthaddho Kassapo abhirūhati.|| ||

[1059] Piṇḍapātapaṭikkanto selamāruyha Kassapo,||
Jhāyati anupādāno pahīnabhayabheravo.|| ||

[1060] Piṇḍapātapaṭikkanto selamāruyha Kassapo,||
Jhāyati anupādāno ḍayha-mānesu nibbuto.|| ||

[1061] Piṇḍapātapaṭikkanto selamāruyha Kassapo,||
Jhāyati anupādāno katakicco anāsavo.|| ||

[1062] Karerimālāvitatā [95] bhūmibhāgā manoramā,||
Kuñjarābhirudā rammā te selā ramayanti maṃ.|| ||

[1063] Nīlabbhavaṇṇā rucirā vārisītā suvindharā,||
Indagopakasañchannā te selā ramayanti maṃ.|| ||

[1064] Nīlabbhakūṭasadisā kūṭā-gāravarūpamā,||
Vāraṇābhirudā rammā te selā ramayanti maṃ.|| ||

[1065] Abhivuṭṭhā rammatalā nagā isihi sevitā,||
Abbhunnaditā sikhīhi te selā ramayanti maṃ.|| ||

[1066] Alaṃ jhāyitukāmassa pahitattassa me sato,||
Alaṃ me atthakāmassa pahitattassa bhikkhuno.|| ||

[1067] Alaṃ me phāsukāmassa pahitattassa bhikkhuno,||
Alaṃ me yogakāmassa pahitattassa tādino.|| ||

[1068] Ummāpupphena samānā gaganāvabbhachāditā,||
Nānādijagaṇākiṇṇā te selā ramayanti maṃ.|| ||

[1069] Anākiṇṇā gahaṭṭhehi migaSaṅghanisevitā,||
Nānādijagaṇākiṇṇā te selā ramayanti maṃ.|| ||

[1070] Acchodikā puthu-sīlā genaṅgulamigāyutā,||
Ambusevālasañchannā te selā ramayanti maṃ.|| ||

[1071] Na pañc'aṅgikena turiyena rati me hoti tādisi,||
Yathā ek'agga-cittassa sammā dhammaṃ vipassato.|| ||

[1072] Kammaṃ bahukaṃ na kāraye parivajjeyya janaṃ na uyyame,||
Ussukko so rasānugiddho atthaṃ riñcati yo sukhāvaho.|| ||

[1073] Kammaṃ bahukaṃ na kāraye parivajjeyya anattaneyyameta,||
Kicchati kāyo kilamati dukkhito so samathaṃ na vindati.|| ||

[1074] Oṭṭhappahatamattena attāṇampi ta passati,||
Patthaddhagīvo carati ahaṃ seyyoti maññati.|| ||

[1075] Aseyyo seyyasamānaṃ bālo maññati attāṇaṃ,||
Na taṃ viññū pasaṃ-santi patthaddhamānasaṃ naraṃ.|| ||

[1076] Yo ca seyyohamasmī ti n-ā-haṃ seyyoti vā puna,||
Hīnohaṃ1 sadiso vā' ti vidhāsu na vikampati.|| ||

[1077] Paññavantaṃ [96] tathā tādiṃ sīlesu susamāhitaṃ,||
Cetosamathamanuyuttaṃ taṃ ve viññū pasaṃsare.|| ||

[1078] Yassa sabrahma-cārīsu gāravo nūpalabbhati,||
Ārakā hoti Sad'Dhammā nabhaso paṭhavī yathā.|| ||

[1079] Yesaṃ ca hiri ottappaṃ sadā sammā upatthikaṃ,||
Virūḷhabrahma-cariyā te tesaṃ khīṇā puna-b-bhavā.|| ||

[1080] Uddhato capalo bhikkhu paṃsukūlena pāruto,||
Kapīva sīhacammena na so tenupasobhati.|| ||

[1081] Anuddhato acapalo nipako saṃvut'indriyo,||
Lobhati paṃsukūlena sīho'va girigabbhare.|| ||

[1082] Ete sambahulā devā iddhimanto yasassino,||
Dasadevasahassāni sabbe te brahma-kāyikā.|| ||

[1083] Dhammasenāpatiṃ vīraṃ mahājhāyiṃ samāhitaṃ,||
Sāriputtaṃ namassantā tiṭṭhanti pañjalīkatā.|| ||

[1084] Namo te purisājañña namo te purisuttama,||
Yassa te nābhijānāma yaṃ'pi nissāya jhāyati.|| ||

[1085] Accheraṃ vata Buddhānaṃ gambhīro gocaro sako,||
Ye mayaṃ nābhijānāma vālavedhisamāgatā.|| ||

[1086] Taṃ tathā devakāyehi pūjitaṃ pūjanārahaṃ,||
Sāriputtaṃ tadā disvā kappinassa sītaṃ ahu.|| ||

[1087] Yāvatā buddhakhettamhi ṭhapayitvā mahāmuniṃ,||
Dhutaguṇe visiṭṭhohaṃ sadiso me na vijjati.|| ||

[1088] Pariciṇṇo mayā Satthā kataṃ Buddhassa sāsanaṃ,||
Ohito garuko bhāro n'atthi dāni puna-b-bhavo.|| ||

[1089] Na cīvare na sayane bhojane nupalippati,||
Gotamo anappameyyo mulālapupphaṃ vimalaṃ'va,||
Ambunā ni-k-khamaninno tibhavābhinissaṭo. || ||

[1090] Satipaṭṭhanagīvo so saddhāhattho mahāmuni,||
Paññāsīso mahāñāṇī sadā carati nibbuto' ti.|| ||

Itthaṃ sudaṃ āyasmā mahāKassapo thero gāthāyo abhāsitthā' ti.|| ||

Cattālīsanipāto niṭṭhito.|| ||

 

Paññāsanipāto

#262
Tālapuṭa Thero

 

[97] [1091] Kadā nu'haṃ pabbatakandarāsu||
Ekākiyo addutiyo vihassaṃ||
Aniccato sabbabhavaṃ vipassaṃ||
Taṃ me idaṃ taṃ nu kadā bhavissati.|| ||

[1092] Kadā nu'haṃ bhinnapaṭandharo1 muni||
Kāsāvavattho amamo nirāso||
Rāgaṃ ca dosaṃ ca tatheva mohaṃ||
Hantvā sukhī pavanagato vihassaṃ.|| ||

[1093] Kadā aniccaṃ vadharoganīḷaṃ||
Kāyaṃ imaṃ maccujarāyupaddutaṃ||
Vipassamāno vītabhayo vihassaṃ||
Eko vane taṃ nu kadā bhavissati.|| ||

[1094] Kadā nu'haṃ bhayajananiṃ dukkhāvahaṃ||
Taṇhālatā bahuvidhānuvattaniṃ||
Paññāmayaṃ tikhiṇamasiṃ gahetvā||
Chetvā vase tampi kadā bhavissati.|| ||

[1095] Kadā nu paññāmayamuggatejaṃ||
Satthaṃ isīnaṃ sahasādiyitvā||
Māraṃ sasenaṃ sahasā bhañjissaṃ||
Sīhāsane taṃ nu kadā bhavissati.|| ||

[1096] Kadā nu'haṃ sabbhisamāgamesu||
Diṭṭho bhave dhammagarūhi tādihi||
Yathāvadassīhi jitindriyehi||
Padhāniyo taṃ nu kadā bhavissati.|| ||

[1097] Kadā nu maṃ tandikhudā pipāsā||
Vātātapā kīṭasiriṃsapā vā||
Nabādhayissanti na taṃ giribbaje||
Atthatthiyaṃ taṃ nu kadā bhavissati.|| ||

[1098] Kadā [98] nu kho yaṃ viditaṃ mahesinā||
Cattāri saccāni sududdasāni||
Samāhitatto satimā agacchaṃ,||
Paññāya taṃ taṃ nu kadā bhavissati.|| ||

[1099] Kadā nu rūpe amite ca sadde||
Gandhe rase phusitabbe ca dhamme||
Ādittatohaṃ samathehi yutto||
Paññāya dakkhaṃ tadidaṃ kadā me.|| ||

[1100] Kadā nu'haṃ dubbacanena vutto||
Tato nimittaṃ vimano na hessaṃ||
Atho pasattho pi tato nimittaṃ||
Tuṭṭho na hessaṃ tadidaṃ kadā me.|| ||

[1101] Kadā nu kaṭṭhe ca tiṇe latā ca||
Khandhe imehaṃ amite ca dhamme||
Ajjhattikān'eva ca bāhirāni ca||
Samaṃ tuleyyaṃ tadidaṃ kadā me.|| ||

[1102] Kadā nu maṃ pāvusakālamegho||
Navena toyena sacīvaraṃ vane||
Isippayātamhi pathe vajantaṃ||
Ovassate taṃ nu kadā bhavissati.|| ||

[1103] Kadā mayūrassa sikhaṇḍino vane||
Dijassa sutvā girigabbhare rutaṃ||
Paccuṭṭhahitvā amatassa pattiyā||
Saṃcintiye taṃ nu kadā bhavissati.|| ||

[1104] Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ||
Pātālakhittaṃ vaḷavāmukhaṃ ca||
Asajjamāno patareyyamiddhiyā||
Vibhīsanaṃ taṃ nu kadā bhavissati.|| ||

[1105] Kadā nu nāgo'va asaṅgacārī||
Padālaye kāma-guṇesu chandaṃ||
Nibbajjayaṃ sabbasubhaṃ nimittaṃ||
Jhāne yuto taṃ nu kadā bhavissati.|| ||

[1106] Kadā [99] iṇaṭṭo'va daḷiddako nidhiṃ||
Ārādhayitvā dhanikehi pīḷito||
Tuṭṭho bhavissaṃ adhigamma sāsanaṃ||
Mahesino taṃ nu kadā bhavissati.|| ||

[1107] Bahūni vassāni tayāmhi yācito||
Āgāravāsena alaṃ nu te idaṃ||
Taṃ dāni maṃ pabba-jitaṃ samānaṃ||
Kiṃkāraṇā citta tuvaṃ na yuñjasi.|| ||

[1108] Nanu ahaṃ citta tayāmhi yācito||
Giribbaje citrachadā vihaṅgamā||
Mahindaghosatthantābhigajjino||
Te taṃ ramissanti vanamhi jhāyinaṃ.|| ||

[1109] Kulamhi mitte ca piye ca ñātake||
Khiḍḍāratiṃ kāma-guṇaṃ ca loke||
Sabbaṃ pahāya imamajjhapāgato||
Atho pi tvaṃ citta na mayha tussasi.|| ||

[1110] Mameva etaṃ na hi tvaṃ paresaṃ||
Sannāhakāle paridevitena kiṃ||
Sabbaṃ idaṃ calamiti pekkhamāno||
Abhini-k-khamiṃ amatapadaṃ jigīsaṃ.|| ||

[1111] Suyuttavādī dvipadānamuttamo||
Mahābhisakko naradamma-sārathi||
Cittaṃ calaṃ makkaṭasannibhaṃ iti||
Avīta-rāgena sudunnivārayaṃ.|| ||

[1112] Kāmā hi citrā madhurā manoramā||
Aviddasu yattha sitā puthujjanā||
Te dukkhamicchanti puna-b-bhavesino||
Cittena nītā Niraye nirākatā.|| ||

[1113] Mayūrakoñcābhirutamhi kānane||
Dīpīhi vyagghehi purakkhato vasaṃ||
Kāye apekkhaṃ jaha mā virādhaya||
Itissu maṃ citta pure niyuñjasi.|| ||

[1114] Bhāvehi [100] jhānāni ca inidriyāni||
Balāni bojjh'aṅgasamādhibhāvanā||
Tisso ca vijjā phusa Buddha-sāsane||
Itissu maṃ citta pure niyuñjasi.|| ||

[1115] Bhāvehi Maggaṃ amatassa pattiyā||
Niyyānikaṃ sabbadukkhakkhayogadhaṃ||
Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ||
Itissu maṃ citta pure niyuñjasi.|| ||

[1116] Dukkhanti khandhe paṭipassa yoniso||
Yato ca dukkhaṃ samudeti taṃ jaha||
Idh'eva dukkhassa karohi antaṃ||
Itissu maṃ citta pure niyuñjasi.|| ||

[1117] Aniccaṃ dukkhanti vipassa yoniso||
Suññaṃ anattāti aghaṃ vadhanti ca||
Manovicāre uparundha cetaso||
Itissu maṃ citta pure niyuñjasi.|| ||

[1118] Muṇḍo virūpo abhisāpamāgato||
Kapālahatthova kulesu bhikkhasu||
Yuñjassu Satthuvacane mahesino||
Itissu maṃ citta pure niyuñjasi.|| ||

[1119] Susaṃvutatto visikhantare caraṃ||
Kulesu kāmesu asaṅgamānaso||
Cando yathā dosinapuṇṇamāsiyā||
Itissu maṃ citta pure niyuñjasi.|| ||

[1120] Āraññiko hohi ca piṇaḍapātiko||
Sosāniko hohi ca paṃsu-kūliko||
Nesajjiko hohi sadā dhute rato||
Itissu maṃ citta pure niyuñjasi.|| ||

[1121] Ropetva rukkhāni yathā phalesī||
Mūle taruṃ chettu tam eva icchasi||
Tath'ūpamaṃ cittamidaṃ karosi||
Yaṃ maṃ anicc'amhi cale niyuñjasi.|| ||

[1122] Arūpa dūraṅ-gama ekacāri||
Na te karissaṃ vacanaṃ idānihaṃ||
Dukkhā hi kāmā kaṭukā mahabbhayā||
Nibbānamevābhimano carissaṃ.|| ||

[1123] Nāhaṃ alakkhyā ahirikkatāya3 vā||
Na cittahetū na ca dūrakantanā||
Ājīvahetū ca ahaṃ na ni-k-khamiṃ||
Kato ca te citta paṭissavo mayā.|| ||

[1124] Appicchatā sappurisehi vaṇṇitā||
Makkhappahānaṃ vūpasamo dukkhassa||
Itissu [101] maṃ citta tadā niyuñjasi||
Idāki tvaṃ gacchasi pubbaciṇṇaṃ.|| ||

[1125] Taṇhā avijjā ca piy-ā-p-piya-ñ ca||
Subhāni rūpāni sukhā ca vedanā||
Manāpiyā kāma-guṇa ca vantā||
Vante ahaṃ āvamituṃ na ussahe.|| ||

[1126] Sabbattha te citta vaco kataṃ mayā||
Bahūsu jātīsu na mesi kopito||
Ajjhattasambhavo kataññutāya te||
Dukkhe ciraṃ saṃsaritaṃ tayā kate.|| ||

[1127] Tvaññeva no citta karosi brāhmaṇo||
Tvaṃ khattiyo rājadasī karosi||
Vessā ca suddā ca bhavāma ekadā||
Devattanaṃ vā'pi taveva vāhasā.|| ||

[1128] Tave'va hetū Asurā bhavāmase||
Tvaṃmūlakaṃ nerayikā bhavāmase||
Atho tiracchāna-gatā'pi ekadā||
Petattanaṃ vā'pi tave'va vāhasā.|| ||

[1129] Nanu dubbhissasi maṃ puna-p-punaṃ||
Muhuṃ muhuṃ cāraṇīkaṃ'va dassayaṃ||
Ummattaken'eva mayā palobhasi||
Kiñcā'pi te citta virādhitaṃ mayā.|| ||

[1130] Idaṃ pure cittamacāri cārikaṃ||
Yenicchakaṃ yatthakāmaṃ yathā sukhaṃ||
Tadajjahaṃ niggahessāmi yoniso||
Hatthippabhinnaṃ viya aṅkusaggaho.|| ||

[1131] Satthā ca me lokam imaṃ adhiṭṭhahi||
Aniccato addhuvato asārato,||
Pakkhanda maṃ citta jinassa sāsane||
Tārehi oghā mahatā1 suduttarā.|| ||

[1132] Na te idaṃ citta yathā purāṇakaṃ||
Nāhaṃ alaṃ tuyhavase nivattituṃ,||
Mahesino pabba-jitomhi sāsane||
Na mādisā honti vināsadhārino.|| ||

[1133] Nagā [102] samuddā saritā vasundharā||
Disā catasso vidisā adho divā,||
Sabbe aniccā tibhavā upaddutā||
Kuhiṃ gato citta sukhaṃ ramissasi.|| ||

[1134] Dhitipparaṃ kiṃ mama citta kāhisi||
Na te alaṃ citta vasānuvattako,||
Na jātu bhastaṃ ubhato-mukhaṃ chupe||
Dhi-r-atthu pūraṃ nava sotasandaniṃ.|| ||

[1135] Varāhaeṇeyya vigāḷhasevite||
Pabbhārakūṭe pakate'va sundare,||
Navambunā pāvusasittakānane||
Tahiṃ guhāgehagato ramissasi.|| ||

[1136] Sunīlagīvā susikhā supekhuṇā||
Sucittapattacchadanā vihaṅgamā,||
Suvañjughosatthanitābhigajjino||
Te taṃ ramissanti vanamhi jhāyinaṃ.|| ||

[1137] Vuṭṭhamhi deve catur'aṅgule tiṇe||
Saṃpupphite meghanibhamhi kānane,||
Nagantare viṭapisamo sayissaṃ||
Taṃ me mudū hehiti tūlasannibhaṃ.|| ||

[1138] Tathā tu kassāmi yathā'pi issaro||
Yaṃ labbhati tena'pi hotu me alaṃ,||
Na tāhaṃ kassāmi8 yathā atandito||
Biḷārabhastaṃ'va yathā sumadditaṃ.|| ||

[1139] Tathā tu kassāmi yathā'pi issaro||
Yaṃ labbhati tena'pi hotu me alaṃ,||
Viriyena taṃ mayha vasānayissaṃ||
Gajaṃ'va mattaṃ kusalaṅkusaggaho.|| ||

[1140] Tayā sudantena avaṭṭhitena1 hi||
Hayena yogg-ā-cariyo'va ujjunā,||
Pahomi Maggaṃ paṭipajjituṃ sivaṃ||
Cittānurakkhīhi sadā nisevitaṃ.|| ||

[1141] Ārammaṇe [103] taṃ balasā nibandhisaṃ||
Nāgaṃ'va thambhamhi daḷhāya rajjuyā,||
Taṃ me suguttaṃ satiyā subhāvitaṃ||
Anissitaṃ sabbabhavesu hehisi.|| ||

[1142] Paññāya chetvā vipathānusārinaṃ||
Yogena niggayha pathe nivesiya,||
Disuvā samudayaṃ vibhavaṃ ca sambhavaṃ||
Dāyādako hehisi aggavādino.|| ||

[1143] Catubbipallāsavasaṃ adhiṭṭhitaṃ||
Gāmaṇḍalaṃ'va parinesi citta maṃ,||
Nūna saṃyojanabandhanacch'idaṃ||
Saṃsevase kāruṇikaṃ mahāmuniṃ.|| ||

[1144] Migo yathā seri sucittakānane||
Rammaṃ giriṃ pāvusaabbhamāliniṃ,||
Anākule tattha nage ramissaṃ||
Asaṃsayaṃ citta parābhavissasi.|| ||

[1145] Ye tuyaha chandena vasena vattino||
Narā ca nārī ca anubhenti yaṃ sukhaṃ,||
Aviddasū māravasānuvattino||
Bhavābhanandī tava citta sāvakā'ti.|| ||

Itthaṃ sudaṃ āyasmā tālapuṭo thero gāthāyo abhāsitthā' ti.|| ||

Paññāsanipāto niṭṭhito.|| ||

 

Saṭṭhinipāto

#263
Mahā Moggallāna Thero

 

[104] [1146] Āraññakā piṇḍa-pātikā uñchāpattāgate ratā,||
Dāḷemu maccuno senaṃ ajjhattaṃ susamāhitā.|| ||

[1147] Āraññakā piṇḍa-pātikā uñchāpattāgate ratā,||
Dhunāma1 maccuno senaṃ naḷāgāraṃ'va kuñjaro.|| ||

[1148] Rukkhamūlikā sātatikā uñchāpattāgate ratā,||
Dāḷemu maccuno senaṃ ajjhattaṃ susamāhitā.|| ||

[1149] Rukkhamūlikā sātatikā uñchāpattāgate ratā,||
Dhunāma maccuno senaṃ naḷāgāraṃ'va kuñjaro.|| ||

[1150] Aṭṭhikaṅkālakuṭike maṃsananahārusibbite,||
Dhi-r-atthu pūre duggandhe paragatte mamāyase, || ||

[1151] Gūthabhaste taconaddhe uragaṇḍa4 pisācinī,||
Nava sotāni te kāye yāni sandanti sabbadā.|| ||

[1152] Tava sarīraṃ navasotaṃ du-g-gandha-karaṃ paribandhaṃ,||
Bhikkhu parivajjayate taṃ mīḷhañca yathā sucikāmo.|| ||

[1153] Evaṃ ce taṃ jano jaññā yathā jānāmi taṃ ahaṃ,||
Ārakā parivajjeyya gūthaṭṭhānaṃ'va pāvuse.|| ||

[1154] Evam etaṃ mahāvīra yathā samaṇa bhāsasi,||
Ettha ceke visīdanti paṅkamhi'va jaraggavo.|| ||

[1155] Ākāsamhi haliddiyā yo maññe, rajetave,||
Aññena vā'pi raṅgena vighātudayameva taṃ.|| ||

[1156] Tadākāsasamaṃ cittaṃ ajjhattaṃ susamāhitaṃ,||
Mā pāpacitte ahani aggikhandhaṃ'va pakkhimā.|| ||

[1157] Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ,||
Āturaṃ bahusaṅkappaṃ yassa n'atthi dhuvaṃ ṭhiti.|| ||

[1157a] Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca,||
Aṭṭhiṃ tacena onaddhaṃ saha vatthehi sobhati.|| ||

[1157b] Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

[1157c] Aṭṭhapādakatā kesā nettā añjanamakkhitā,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

[1157d] Añjanīva navā cittā pūtikāyo alaṅkato,||
Alaṃ bālassa mohāya no ca pāragavesino.|| ||

[1157e] Odahi migavo pāsaṃ nāsadā vāguraṃ migo,||
Bhutvā nivāpaṃ gacchāma kandakante migabandhake.|| ||

[1157f] Chinno pāso migavassa nāsadā vāguraṃ migo,||
Bhutvā nivāpaṃ gacchāma socante migaluddake.|| ||

[1158] Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ,||
Anekākārasampanne sāriputtamhi nibbute.|| ||

[1159] Aniccā [105] vata saṅkhārā uppādavaya-dhammino,||
Uppajjitvā nirujjhanti tesaṃ vūpasamo sukho.|| ||

[1160] Sukhumaṃ te paṭivijjhanti vilaggaṃ usunā yathā,||
Ye pañca-k-khandhe passanti parato no ca attato.|| ||

[1161] Ye ca passanti saṅkhāre parato no ca attato,||
Paccabyādhiṃsu nipuṇaṃ vālaggaṃ usunā yathā.|| ||

[1162] Sattiyā viya omaṭṭho ḍayha-māno'va matthake,||
Kāmarāga-p-pahānāya sato bhikkhu paribbaje.|| ||

[1163] Sattiyā viya omaṭṭho ḍayha-māno'va matthake,||
Bhava-rāga-p-pahānāya sato bhikkhu paribbaje.|| ||

[1164] Codito bhāvitattena sarīrantimadhārinā,||
Migāra-mātupāsādaṃ pādaṅguṭṭhena kampayiṃ.|| ||

[1165] Na-y-idaṃ sithalamārabbha na-y-idaṃ appena thāmasā,||
Nibbānamadhigantabbaṃ sabbaganthapamocanaṃ.|| ||

[1166] Ayaṃ ca daharo bhikkhu ayamuttamaporiso,||
Dhāreti1 antimaṃ dehaṃ chetvā Māraṃ savāhiniṃ. || ||

[1167] Vivaramanupatanti vijjutā vehārassa ca paṇaḍavassa ca,||
Nagavivaragato'va4 jhāyati putto appaṭimassa tādino.|| ||

[1168] Upasanto uparato pantasen'āsano muni,||
Dāyādo buddhaseṭṭhassa brahmunā abhivandito.|| ||

[1169] Upasantaṃ uparataṃ pantasen'āsanaṃ muniṃ,||
Dāyādaṃ buddhaseṭṭhassa vanda brāhmaṇa Kassapaṃ.|| ||

[1170] Yo ca jāti-sataṃ gacche sabbā brāhmaṇa-jātiyo,||
Sotthiyo vedasampanno manussesu punassunaṃ.|| ||

[1171] Ajjhāyako pi ce assa tiṇṇaṃ vedāna pāragū,||
Etassa vandanāyetaṃ kalaṃ nāgghati soḷasiṃ.|| ||

[1172] Yo so aṭṭhavimokkhāni purebhattaṃ aphassayi,||
Anulomaṃ paṭilomaṃ tato piṇḍāya gacchati.|| ||

[1173] Tādisaṃ bhikkhuṃ mā hani māttānaṃ khaṇi brāhmaṇa,||
Abhippasādehi manaṃ Arahantamhi tādino||
Khippaṃ pañjaliko vanda mā te vijaṭi matthakaṃ.|| ||

[1174] Neso passati Sad'Dhammaṃ saṃsārena purakkhato,||
Adhogamaṃ jimhapathaṃ kummaggamanudhāvati. || ||

[1175] Kimī'va mīḷhasallitto saṅkhāre adhimucchito,||
Pagāḷho lābhasakkāre tuccho gacchati poṭhilo.|| ||

[1176] Imaṃ ca passa āyantaṃ sāriputtaṃ sudassanaṃ,||
Vimuttaṃ ubhatobhāge ajjhattaṃ susamāhitaṃ.|| ||

[1177] Visallaṃ [106] khīṇasaṃyogaṃ tevijjaṃ maccuhāyinaṃ,||
Dakkhiṇeyyaṃ manussānaṃ puñña-k-khettaṃ anuttaraṃ, || ||

[1178] Ete sambahulā devā iddhamanto yasassino||
Dasadevasahassāni sabbe brahmapurohitā||
Moggallānaṃ namassantā tiṭṭhanti pañjalīkatā.|| ||

[1179] Namo te purisājañña namo te purisuttama||
Yassa te āsavā khīṇā dakkhiṇeyyo'si mārisa.|| ||

[1180] Pūjito naradevena uppanno maraṇābhibhū||
Puṇḍarīkaṃ'va toyena saṅkhārenopalippati, || ||

[1181] Yassa muhuttena sahassadhā loko saṃvidito sabrahmakappo vasi||
Iddhiguṇe cut'ūpapāte kāle passati devatā sa bhikkhu.|| ||

[1182] Sāriputto'va paññāya sīlena upasamena ca||
Yo pi pāraṅgato bhikkhu etā'vaparamo siyā.|| ||

[1183] Koṭisata-sahassassa atta-bhāvaṃ khaṇena nimmine||
Ahaṃ vikubbanāsu kusalo vasībhūtomhi iddhiyā.|| ||

[1184] Samādhivijjāvasipāramiṃ gato.||
Moggallānagotto asitassa sāsane||
Dhīro namucchindi samāhitindriyo||
Nāgo yathā pūtilataṃ'va bandhanaṃ.|| ||

[1185] Pariciṇṇo mayā Satthā kataṃ Buddhassa sāsanaṃ||
Ohito garuko bhāro bhavanetti samūhatā.|| ||

[1186] YasSatthāya pabba-jito agārasmānagāriyaṃ||
So me attho anuppatto sabba-saṃyojana-k-khayo.|| ||

[1187] Kīdiso Nirayo āsi yattha dussī apaccatha||
Vidhuraṃ sāvakamāsajja kakusandhaṃ ca brāhmaṇaṃ.|| ||

[1188] Sataṃ āsi ayosaṅkū sabbe paccattavedanā||
Īdiso Nirayo āsi yattha dussī apaccatha||
Vidhuraṃ sāvakamāsajja kakusandhaṃ ca brāhmaṇaṃ.|| ||

[1189] Yo etam abhijānāti bhikkhu Buddhassa sāvako.||
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.|| ||

[107] [1190] Majjhe sarassa tiṭṭhanti vimānā kappaṭṭhāyino||
Vephariyavaṇṇā rucirā accimanto pabhassarā||
Accharā tattha naccanti puthu nānattavaṇṇiyo.|| ||

[1191] Yo etam abhijānāti bhikkhu Buddhassa sāvako||
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.|| ||

[1192] Yo ve Buddhena codito bhikkhu-saṅghassa pekkhato||
Migāra-mātupāsādaṃ pādaṅguṭṭhena kampisaṃ. || ||

[1193] Yo etamabhijānāti bhikkhu Buddhassa sāvako||
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.|| ||

[1194] Yo vejayanta pāsādaṃ pādaṅguṭṭhena kampayi||
Iddhi balenupatthaddho saṃvejesi ca devatā.|| ||

[1195] Yo etamabhijānāti bhikkhu Buddhassa sāvako||
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.|| ||

[1196] Yo vejayantapāsāde sakkaṃ so paripucchati||
Api āvuso jānāsi taṇha-k-khayavimuttiyo||
Tassa Sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ.|| ||

[1197] Yo etamabhijānāti bhikkhu Buddhassa sāvako||
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.|| ||

[1198] Yo brahmānaṃ paripucchati sudhammāyaṃ ṭhito4 sabhaṃ||
Ajjā'pi tyāvuso sā diṭṭhi yā te diṭṭhi pure ahu||
Passasi vītivattantaṃ Brahma-loke pabhassaraṃ.|| ||

[1199] Tassa brahmā viyākāsi pañhaṃ puṭṭho yathātathaṃ||
Na me mārisa sādiṭṭhi yā me diṭṭhi pure ahu.|| ||

[1200] Passāmi vītivattantaṃ brahumaloke pabhassaraṃ||
So'haṃ ajja kataṃ vajjaṃ ahaṃ niccomhi sassato.|| ||

[1201] Yo etamabhijānāti bhikkhu Buddhassa sāvako||
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.|| ||

[1202] Yo mahāneruno kūṭaṃ vimokkhena aphassasi||
Vanaṃ pubbavidehānaṃ ye ca bhūmisayā narā.|| ||

[1203] Yo etambhijānāti bhikkhu Buddhassa sāvako||
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.|| ||

[1204] Na ve aggi cetayati ahaṃ bālaṃ ḍahāmīti,||
Bālo'va1 jalitaṃ aggiṃ āsajjana padayhati.|| ||

[1205] Evameva tuvaṃ māra āsajjana3 Tathāgataṃ||
Sayaṃ dahissasi attāṇaṃ bālo aggiṃ'va samphusaṃ.|| ||

[1206] Apuññaṃ pasavī māpo āsajjana Tathāgataṃ||
Kin nu haññasi pānima na me pāpaṃ vipaccati.|| ||

[1207] Karato te cīyate pāpaṃ cirarattāya antakaka||
Māra nibbinda buddhamhā āsaṃ mākāsi bhikkhusu.|| ||

[108] [1208] Iti Māraṃ atajjesi bhikkhu bhesakalāvane||
Tato so dummano yakkho tatth'evantara-dhāyathā'ti. || ||

Itthaṃ sudaṃ āyasmā Mahā Moggallāno thero gāthāyo abhāsitthā' ti.|| ||

Saṭṭhinipāto niṭṭhito.|| ||

 

Mahā nipāto

#264
Vaṅgīsa Thero

 

[109] [1209] Nikkhantaṃ vata maṃ santaṃ agārasmānagāriyaṃ||
Vitakkā upadhāvanti pagabbhā kaṇha to ime.|| ||

[1210] Uggaputtā mahissāsā sikkhitā daḷha-dhammino||
Samantā parikimeyyuṃ sahassaṃ apalāyinaṃ.|| ||

[1211] Sace'pi ettakā bhiyyo āgamissanti itthiyo||
N'eva maṃ byādhayissanti dhamme samhi pati-ṭ-ṭhitaṃ.|| ||

[1212] Sakkhīhi me sutaṃ etaṃ buddhassādiccabandhuno||
Nibbānagamanaṃ Maggaṃ tattha me nirato mano.|| ||

[1213] Evaṃ ce maṃ viharantaṃ pāpima upagacchasi||
Tathā maccu karissāmi na me Maggampi dakkhasi.|| ||

[1214] Aratiṃ ratiṃ ca pahāya sabbaso gehesitaṃ ca vitakkaṃ||
Vanathaṃ na kareyya kuhiñci nibbanatho avanatho sa bhikkhu.|| ||

[1215] Yamidha paṭhaviṃ ca vehāsaṃ rūpa-gataṃ jagatogadhaṃ kiñci||
Parijīyati sabbamaniccaṃ evaṃ samecca caranti mutattā.|| ||

[1216] Upadhīsu janā gadhitāse diṭṭhe sute paṭighe ca mute ca||
Ettha vinodaya chandamanejo yo h'ettha na lippati muni tamāhu.|| ||

[1217] Aṭṭha saṭṭhisitā sa-vitakkā puthu-j-janatāyaṃ11 sadhammā niviṭṭhā||
Na ca vaggagatassa kuhiñci no pana duṭṭhullagāhī sa bhikkhu.|| ||

[1218] Dabbo [110] cirarattasamāhito akuhako nipako apihālu,||
Santaṃ padaṃ ajjhagamā muni paṭicca parinibbuto kaṅkhati kālaṃ.|| ||

[1219] Mānaṃ pajahassu Gotama manapathaṃ ca jahassu asesaṃ||
Mānapathamhi sa mucchito vippaṭisārī huvā cirarattaṃ.|| ||

[1220] Makkhena makkhitā pajā mānahatā Nirayaṃ papatanti||
Socanti janā cirarattaṃ mānahatā Nirayaṃ upapannā.|| ||

[1221] Na hi socati bhikkhu kadāci Maggajino sammā paṭipanno||
Kittiṃ ca sukhaṃ cānubhoti dhammadaso' ti tamāhu tathattaṃ.|| ||

[1222] Tasmā akhilo padhānavā nīvaraṇāni pahāya visuddho||
Mānaṃ ca pahāya asesaṃ vijjāyantakaro samitāvī.|| ||

[1223] Kāmarāgena ḍayhāmi cittaṃ me pariḍayhati||
Sādhu nibbāpanaṃ brūhi anukampāya Gotama.|| ||

[1224] Saññāya vipariyesā cittaṃ tepariḍayhati||
Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ.|| ||

[1224a] Saṅkhāre parato passa dukkhato mā ca attato||
Nibbāpehi mahārāgaṃ mā ḍayihittho puna-p-punaṃ. *|| ||

[1225] Asubhāya cittaṃ bhāvehi ek'aggaṃ susamāhitaṃ||
Sati kāyagatātyatthu nibbidābahulo bhava.|| ||

[1226] Animittañ ca bhāvehi mān-ā-nusayamujjaha||
Tato mān-ā-bhisamayā upasanto carissasi.|| ||

[1227] Tam eva vācaṃ bhāseyya yāyattāṇaṃ na tāpaye||
Pare ca na vihiṃseyya sā ve vācā subhā-sitā.|| ||

[1228] Piyavācameva bhaseyya yā vācā paṭinanditā||
Yaṃ anādāya pāpāni paresaṃ bhasate piyaṃ.|| ||

[1229] Saccaṃ ve amatā vācā esa dhammo sanantano||
Sacce atthe ca ṣamme ca āhu satto pati-ṭ-ṭhitā.|| ||

[1230] Yaṃ Buddho bhāsati vācaṃ khemaṃ Nibbānapattiyā||
Dukkhassantakiriyāya sā ve vācānamuttamā.|| ||

[1231] Gambhīrapañño medhāvī Magg-ā-magga ssa kovido||
Sāriputto mahā-pañño dhammaṃ deseti bhikkhunaṃ.|| ||

[1232] Saṅkhittena'pi deseti vitthārena'pi bhāsati||
Sālikāyiva1 nigghoso paṭibhānaṃ udīrayī. || ||

[1233] Tassa [111] taṃ desayantassa suṇanti3 madhuraṃ giraṃ||
Sarena rajanīyena savanīyena vaggunā,||
Udaggacittā muditā sotaṃ odhenti bhikkhavo.|| ||

[1234] Ajja paṇṇarase visuddhiyā bhikkhū pañcasatā samāgatā||
Saṅyojanabandhanacchidā anīghā khīṇapuna-b-bhavā isī.|| ||

[1235] Cakka-vattī yathā rājā amaccaparivārito||
Samantā anupariyeti sāgarantaṃ mahiṃ imaṃ.|| ||

[1236] Evaṃ vijita-saṅgāmaṃ satthavāhaṃ anuttaraṃ||
Sāvakā payirupāsanti tevijjā maccuhāyino.|| ||

[1237] Sabbe Bhagavato puttā palāsettha4 na vijjati||
Taṇhāsallassa hantāraṃ vande ādiccabandhunaṃ.|| ||

[1238] Parosahassaṃ bhikkhūnaṃ Sugataṃ payirupāsati||
Desentaṃ virajaṃ dhammaṃ Nibbānaṃ akutobhayaṃ.|| ||

[1239] Suṇanti dhammaṃ vimalaṃ5 Sammā Sambuddhadesitaṃ||
Sobhati vata sambuddho bhikkhu-saṅghapurakkhato.|| ||

[1240] Nāganāmosi Bhagavā isīnaṃ isisattamo,||
Mahāmeghova hutvāna sāvake abhivassati. || ||

[1241] Divāvihārā ni-k-khamma Satthussanakamyatā||
Sāvako te mahāvīra pāde vandati vaṅgiso.|| ||

[1242] Ummaggapathaṃ Mārassa abhibhuyya carati pabhijja khilāni||
Taṃ passatha pandhanapamuñcakaraṃ asitaṃ'va bhāgaso paṭibhajja. || ||

[1243] Oghassa hi nittharaṇatthaṃ aneka-vihitaṃ Maggaṃ akkhāsi||
Tasmiñca amate akkhāte dhammadasā ṭhitā asaṃhīrā.|| ||

[1244] Pajjotakaro ativijjha dhammaṃ sabbaṭṭhitīnaṃ ati-k-kamamaddā||
Ñatvā ca sacchi-katvā ca aggaṃ so desayi dasaddhānaṃ.|| ||

[1245] Evaṃ sudesite dhamme||
Ko pamādo vijānataṃ dhammaṃ||
Tasmā hi tassa Bhagavato sāsane||
Appamatto sadā namassamanusikkhe.|| ||

[1246] BuddhānuBuddho yo thero koṇḍañño tibbani-k-khamo||
Lā√ī sukha-vihārānaṃ vivekānaṃ abhiṇhaso.|| ||

[1247] Yaṃ [112] sāvakena pattabbaṃ Satth-usāsanakārinā||
Sabbassa taṃ anuppattaṃ appamattassa sikkhato.|| ||

[1248] Mahānubhāvo tevijjo ceto-pariyakovido||
Koṇḍañño buddhadāyādo pāde vandati Satthuno.|| ||

[1249] Nagassa passe āsīnaṃ muniṃ dukkhassa pāraguṃ||
Sāvakā payirupāsanti tevijjā maccuhāyino.|| ||

[1250] Cetasā anupariyeti Moggallāno mahiddhiko||
Cittaṃ n'esaṃ samanvesaṃ vimuttaṃ nirūpadhiṃ.|| ||

[1251] Evaṃ sabbaṅgasampannaṃ muniṃ dukkhassa pāraguṃ||
Anekākārasampannaṃ payirupāsanti Gotamaṃ.|| ||

[1252] Cando yathā vigata-valāhake nabhe||
Virocati vītamalo'va bhānumā||
Evaṃ'pi aṅgīrasa tvaṃ mahāmuni||
Atirocasi yasasā sabba-lokaṃ.|| ||

[1253] Kāvyemattā vicarimha pubbe gāmā gāmaṃ purā puraṃ||
Athaddasāma sambuddhaṃ sabba-dhammāna pāraguṃ.|| ||

[1254] So me dhammamadesesi muni dukkhassa pāragū||
Dhammaṃ sutvā pasīdimha addhā no udapajjatha.|| ||

[1255] Tassāhaṃ vacanaṃ sutvā khandhe āyatanāni ca||
Dhātuyo ca vidit'vāna pabbajiṃ anagāriyaṃ.|| ||

[1256] Bahunnaṃ vata atthāya uppajjanti Tathāgatā||
Itthīnaṃ purisānaṃ ca ye te sāsanakārakā.|| ||

[1257] Tesaṃ kho vata atthāya bodhimajjhagamā muni||
Bhikkhūnaṃ bhikkhunīnaṃ ca ye niyāmagataddasā. || ||

[1258] Sudesitā cakkhu-matā buddhenādiccabandhunā||
Cattāri ariya-saccāni anukampāya pāṇinaṃ.|| ||

[1259] Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca ati-k-kamaṃ||
Ariyaṃ caṭṭh'aṅgikaṃ1 Maggaṃ dukkh'ūpasama-gāminaṃ.|| ||

[1260] Evamete tathā vuttā diṭṭhā me te yathā tathā||
Sadattho me anuppatto kataṃ Buddhassa sāsanaṃ.|| ||

[1261] Sā-gataṃ vata me āsi mama Buddhassa santike||
Saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tadupāgamiṃ.|| ||

[1262] Abhiññāpāramippatto sota-dhātu visodhitā||
Tevijjo iddhipattomhi ceto-pariyakovido.|| ||

[1263] Pucchāmi [113] Satthāramanomapaññaṃ||
Diṭṭho'va dhamme yo vicikicchānaṃ chetvā||
Aggāḷave kālamakāsi bhikkhu||
Ñāto yasassī abhinibbutatto.|| ||

[1264] Nigrodhakappo iti tassa nāmaṃ,||
Tayā kataṃ Bhagavā brāhmaṇassa||
So'haṃ namassaṃ acariṃ muttyapekho||
Āraddha-viriyo daḷha-Dhamma-dassī.|| ||

[1265] Taṃ sāvakaṃ sakka mayaṃ'pi sabbe||
Aññātumicchāma samantacakkhu||
Samavaṭṭhitā no savanāya sotā||
Tuvaṃ no Satthā tvamanuttarosi.|| ||

[1266] Chinda no vici-kicchaṃ brūhi metaṃ||
Parinibbutaṃ vedaya bhūripañña||
Majjhe'va no bhāsa samantacakkhu||
Satto'va devāna sahassanetto.|| ||

[1267] Ye keci ganthā idha mohamaggā||
Aññāṇapakkhā vici-kicchaṭhānā||
Tathāgataṃ patvā na te bhavanti||
Cakkhuṃ hi etaṃ paramaṃ narānaṃ.|| ||

[1268] No ce hi jātu puriso kilese||
Vāto yathā abbhaghanaṃ vihāne||
Tamovassa nivuto sabba-loko||
Jotimanto pi na pabhāseyyuṃ.|| ||

[1269] Dhīrā ca pajjotakarā bhavanti||
Taṃ taṃ ahaṃ vīra tatheva maññe||
Vipassinaṃ jānamupāgamimhā||
Parisāsu no āvikarohi kappaṃ.|| ||

[1270] Khippaṃ giraṃ eraya vaggu vagguṃ||
Haṃso'va paggayha sanikaṃ nikūja||
Bandussarena [114] suvikappitena||
Sabbe' te ujjugatā suṇoma.|| ||

[1271] Pahīnajāti-maraṇaṃ asesaṃ||
Niggayha dhonaṃ paṭivediyāmi||
Na kāmakāro hi puthujjanānaṃ||
Saṅkheyyakāro'va Tathāgatānaṃ.|| ||

[1272] Sampannaveyyākaraṇaṃ tavedaṃ||
Samujjupaññassa samuggahītaṃ||
Ayamañjali pacchimo suppaṇāmito||
Mā mohayī jānamanomapañña.|| ||

[1273] Parovaraṃ ariya-Dhammaṃ viditvā||
Mā mohayī jānamanomavīra||
Vāriṃ yathā ghammani ghammatatto||
Vācābhikaṅkhāmi sutaṃ pavassa.|| ||

[1274] Yasatthikaṃ Brahma-cariyaṃ acāri||
Kappāyano kacci sataṃ amoghaṃ||
Nibbāyi so ādu saupadiseso||
Yathā vimutto ahu taṃ suṇoma.|| ||

[1275] Acchecchi taṇhaṃ idha nāma-rūpe(iti Bhagavā)||
Taṇhāya sotaṃ dīgha-ratt-ā-nusayitaṃ||
Atāri jātiṃ maraṇaṃ asesaṃ||
Iccabravī Bhagavā pañcaseṭṭho.|| ||

[1276] Esa sutvā pasīdāmi vaco te isisattama||
Amoghaṃ kira me puṭṭhaṃ na maṃ vañcesi brāhmaṇo.|| ||

[1277] Yathā-vādī tathākārī ahu Buddhassa sāvako||
Acchecchi vaccuno jālaṃ tataṃ māyāvino daḷhaṃ.|| ||

[1278] Addasa Bhagavā ādiṃ upādānassa kappiyo||
Accagā [115] vata kappāno maccudheyyaṃ suduttaraṃ.|| ||

[1279] Taṃ devadevaṃ vandāmi puttaṃ te dvipa-d-uttama||
Anujātaṃ mahāvīraṃ nāgaṃ nāgassa orasan' ti.|| ||

Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo abhāsitthā' ti.|| ||

Theragāthāpāḷi niṭṭhitā.

[ed1] The verse numbers on this file agree with the verse numbers of the PTS, 1999, Thera-and-Therī Gāthā edited by H. Oldenberg, and R. Pischel. It is not correct but is being left this way for the sake of the references throughout the PTS editions. BJT and CSCD agree with PTS up to but differ after verse [995]. At vs 3 of #260 and elsewhere PTS indicates an abridgment by "— pa —" but neglects to account for the missing verses in the numbering and further BJT and CSCD differ as to the number and content of the abridged verses. Hence nobody is in synch subsequent to #259. The gāthās, all gāthās throughout the texts should be being numbered starting from 1 within the ghāthā rather than this insanity of numbering verses throughout a whole book. It's just asking for mistakes and disagrements and then those errors (differences) reverberate throughout a whole volume. Book X. Chapter X. Sutta X. gatha 1. vs.1.

 


Contact:||
E-mail||
Copyright Statement