Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 92

Sela Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[146] [102][ed1]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ aḍḍhateḷa [103] sehi bhikkhu-satehi yena Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo tad avasari.|| ||

Assosi kho Keṇiyo jaṭilo:|| ||

"Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ aḍḍhateḷasehi bhikkhu-satehi Āpaṇaṃ anuppatto,||
taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato,|| ||

"Iti pi so Bhagavā arahaṃ sammāSamBuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā" ti so imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sabrahamakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sadevamunassaṃ sayaṃ abhiññā sacchi-katvā pavedeti,||
so dhammaṃ deseti ādi-kalyāṇa majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañajanaṃ kevala-paripuṇaṇaṃ pariyuddhaṃ Brahma-cariyaṃ pakāseti,||
sādhu kho pana tathā-rūpānaṃ arahataṃ dasasnaṃ hoti" ti.|| ||

Atha kho Keṇiyo jaṭilo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodiniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Keṇiyaṃ jaṭilaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi samp'ahaṃsesi.|| ||

Atha kho Keṇiyā jaṭilo Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito samp'ahaṃsito Bhagavantaṃ etad avoca:|| ||

"Adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā" ti,||
evaṃ vutto Bhagavā Keṇiyaṃ jaṭilaṃ etad avoca:|| ||

"Mahā kho Keṇiya, [104] bhikkhu-saṅgho aḍḍhateḷasāni bhikkhu-satāni,||
tvañ ca kho brāhmaṇesu abhi-p-pasanno" ti.|| ||

Dutiyam pi kho Keṇiyo jaṭilo Bhagavantaṃ etad avoca: "Kiñ cāpi bho Gotama,||
mahā bhikkhasaṅgho aḍḍhateḷasāni bhikkhu-satāni,||
ahañ ca brāhmaṇesu abhi-p-pasanno,||
adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā" ti.|| ||

Dutiyam pi kho Bhagavā Keṇiyo jaṭilaṃ etad avoca:|| ||

"Mahā Keṇiya,||
bhikkhasaṅgho aḍḍhateḷasāni bhikkhu-satāni,||
tvañ ca kho brāhmaṇesu abhi-p-pasanno"ti.|| ||

Tatiyam pi kho Keṇiyo jaṭilo Bhagavantaṃ etad avoca:|| ||

"Kiñcā pi bho Gotama,||
mahā bhikkhasaṅgho aḍḍhateḷasāni bhikkhu-satāni,||
ahañ ca brāhmaṇesu abhi-p-pasanno,||
adhivāsetv-eva me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā" ti.|| ||

Adhivāsesi Bhagavā tuṇahibhāvena.|| ||

Atha kho Keṇiyo jaṭilo Bhagavantaṃ adhivāsanaṃ viditvā uṭṭhāyasā yena sako assame ten'upasaṅkami,||
upasaṅkamitvā mitt-ā-macce ñātisālohite āmantesi:|| ||

"Suṇantu me bhonto mittāmacacā ñātisā-lohitā samaṇo me Gotamo nimantito svātanāya bhattaṃ sadadhiṃ bhikkhu-saṅghena yena me kāyaveyyāvaṭikaṃ kareyyā" ti.|| ||

"Evaṃ bho" ti kho Keṇiyassa jaṭilassa mitt-ā-maccā ñātisā-lohitā Keṇiyassa jaṭilassa paṭi-s-sutvā app-ekacce uddhanānani khaṇanti,||
app-ekacce kaṭṭhāni phālenti,||
app-ekacce bhājanti dhovanti,||
app-ekacce udaka-maṇikaṃ patiṭṭhāpenti,||
app-ekacce āsanāni paññāpenti.|| ||

Keṇiyo pana jaṭilo sāmaṃ yeva maṇḍalamālaṃ paṭiyādeti.|| ||

Tena kho pana samayena Selo brāhmaṇo Āpaṇe paṭivasati [105] tiṇaṇaṃ vedānaṃ pāragu sanighaṇaṭukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo,||
tīṇi māṇavakasatāni matte vāceti.|| ||

Tena kho pana samayena Keṇiye jaṭile Sele brāhmaṇe abhi-p-pasanno hoti|| ||

Atha kho Selo brāhmaṇo tihi māṇavakasatehi parivuto jaṅghā-vihāraṃ anucaṅkammāno anuvicaramāno yena Keṇiyassa jaṭilassa assamo ten'upasaṅkami.|| ||

Addasā kho Selo brāhmaṇo Keṇiyasmiṃ jaṭile app-ekacce uddhanānani khaṇante,||
app-ekacce kaṭṭhāni phālenti,||
app-ekacce bhājanti dhovanti,||
app-ekacce udaka-maṇikaṃ patiṭṭhāpenti,||
app-ekacce āsanāni paññāpenti.|| ||

Keṇiyaṃ pana jaṭilaṃ sāmañ ñeva maṇḍalamālaṃ paṭiyādentaṃ disvā Keṇiyaṃ jaṭilaṃ etad avoca: || ||

"Ki nu bhoto Keṇiyassa āvāho vā bhavissati,||
vihāho vā bhavissati,||
mahāyañño vā pacucapaṭṭhito,||
rājā vā Māgadho Seniyo Bimbisāro nimantino svātanāya saddhiṃ balakāyenā" ti?|| ||

"Na me Sela,||
āvāho bhavissati,||
na pi vihābho bhavissati,||
na pi rājā Māgadho Seniyeba Bimbisāro nimattito svātanāya saddhiṃ balakāyena,||
api ca kho me mahāyañño pacc'upaṭṭhito atithi.|| ||

Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito Aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ aḍḍhateḷasehi bhikkhu-satehi Āpaṇaṃ anuppatto.|| ||

Taṃ kho [106] pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo nitti saddo abbhu-g-gato "Iti pi so Bhagavā arahaṃ sammāSamBuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā" ti so me nimattito svātanāya saddhiṃ bhikkhu-saṅghenā" ti.|| ||

"Buddho" ti kho bho Keṇiya, vadesi?|| ||

"'Buddho' ti bho Sela, vadāmi."|| ||

"Buddho" ti bho Keṇiya, vadesi?|| ||

"'Buddho' ti bho sela vadāmi" ti.|| ||

Atha bho Selassa brahmaṇassa etad ahosi:|| ||

"Ghoso pi kho eso dullabho lokasmiṃ yadidaṃ 'Buddho' ti.|| ||

Āgatāni kho pana asmākaṃ mantesu dvattiṃsa mahā-purisa-lakkhanāni,||
yehi samannāgatassa mahā-purisassa dve va gatiyo bhavanti anaññā.|| ||

Sace agāraṃ ajjhā-vasati,||
rājā hoti cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvi jana-padatthācariya-p-patto santaratanasamannāgato.|| ||

Tass'imāni satta ratanāni bhavanti,||
seyyath'īdaṃ:||
cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ pariṇāyakaratanam eva sattamaṃ,||
parosahassaṃ kho pan'assa puttā bhavatti surā viraṅgarūpā parasena-p-pamaddanā,||
so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhā-vasati.|| ||

Sace kho panāgārasmā anagāriyaṃ pabbajati,||
arahaṃ hoti sammāSamBuddho loka vivatta-c-chaddo' —|| ||

"Kahaṃ pana bho Keṇiya,||
etarahi so bhavaṃ Gotamo viharati arahaṃ sammāsammuddho" ti?|| ||

Evaṃ vutte Keṇiyo jaṭilo dakkhiṇaṃ bāhaṃ paggahetvā Selaṃ brāhmaṇaṃ etad avoca:|| ||

[107] "Yen'esā bho Sela nilavanarāji" ti.|| ||

Atha kho Selo brāhmaṇo tihi māṇavakasatehi saddhiṃ yena Bhagavā tenupasaṅkakami.|| ||

Atha kho Selo brāhmaṇo te māṇavake āmantesi:|| ||

"Appa-saddā honto āga-c-chantu pāde padaṃ nikkhipantā,||
durāsadā hi te Bhagavanto sīhā va ekacarā,||
yadā c'āhaṃ bho samaṇena Gotamena saddhiṃ manteyyaṃ,||
mā me bhonto,||
antar'antarā kathaṃ opātetha,||
kathā-pariyosānaṃ me bhavanto āgamentu" ti.|| ||

Atha kho Selo brāhmaṇo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodaniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Selo brāhmaṇo Bhagavato kāye dvattiṃsa mahā-purisa-lakkhanāni samannesi.|| ||

Addasā kho Selo brāhmaṇo Bhagavato kāye dvattiṃsa mahāpuraghalakkhaṇāni yebhuyyena ṭhapetvā dve,||
dvisu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasidati,||
kosohite ca vatthaguyhe pahutajivhatāya ca.|| ||

Atha kho Bhagavato etad ahosi:|| ||

"Passati kho me ayaṃ Selo brāhmaṇo dvittiṃsa mahā-purisa-lakkhaṇāni yebhuyyena ṭhapetvā dve,||
dvisu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasidati,||
kosohite ca vatthaguyhe pahutajivhatāya cā" ti.|| ||

Atha kho Bhagavā tathā-rūpaṃ iddhābhisaṅkhāraṃ abisaṅkhāsi yathā addasa Selo brāhmaṇo Bhagavato kosohitaṃ [108] vatthaguyhaṃ.|| ||

Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi,||
ubho pi nāsikasotāni anumasi paṭimasi,||
kevalam pi nalāṭamaṇḍalaṃ jivhāya chadesi.|| ||

Atha kho Selassa brahmaṇassa etad ahosi:|| ||

"Samannāgato kho samaṇo Gotamo dvattiṃsamahā-purisa-lakkhaṇehi paripuṇṇehi no aparipuṇṇehi,||
no ca kho naṃ jānāmi 'Buddho vā no vā.'|| ||

Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ.|| ||

'Ye te bhavanti Arahanto sammāSamBuddho te sake vaṇṇe bhaññamāne attāṇaṃ pātu-karonti' ti,||
yan nun-ā-haṃ samaṇaṃ Gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan" ti.|| ||

Atha kho Sele brāhmaṇo Bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi.|| ||

"Paripuṇṇakāyo suruci sujāto cārudasasano,||
Suvaṇṇavaṇṇo si Bhagavā susukkadāṭho si viriyavā.|| ||

Narassa hi sujātassa ye bhavanti viyañajanā||
Sabbe te tava kāyasmiṃ mahā-purisa-lakkhaṇā.|| ||

Pasannanetto sumukho brahā uju patāpavā,||
Majjhe samaṇaSaṅghassa ādicco va virocasi.|| ||

Kalyāṇadassano bhikkhu kañcanasannibhattaco,||
Kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino.|| ||

Rājā arahasi bhavituṃ cakka-vatti rathesabho,||
Cāturanto vijitāvī Jambusaṇḍassa issaro.|| ||

[109] Khattiyā bhoja-rājāno anuyuttā bhavatti te,||
Rājābhirājā manujindo rajjaṃ kārehi Gotama."|| ||

"Rājāham asmi Sela (iti Bhagavā ) Dhamma-rājā anuttaro,||
Dhammena cakkaṃ vattemi cakkaṃ appati-vattiyaṃ."|| ||

"SamBuddho paṭijānāsi (iti Selo brāhmaṇo) 'Dhamma-rājā anuttaro||
Dhammena cakkaṃ vattemi' ita bhāsasi Gotama.|| ||

Ko nu senāpita bhoto sāvako Satthu-d-anthayo,||
Ko te imaṃ anuvatteti Dhamma-cakkaṃ pavattitaṃ."|| ||

"Mayā pavattitaṃ cakkaṃ (Selā ti Bhagavā) Dhamma-cakkaṃ anuttaraṃ,||
Sāriputto anuvatteti anujāto Tathāgataṃ|| ||

Abhiññeyyaṃ abhiññātaṃ bhāvetabbañ ca bhāvitaṃ,||
Pahātabbaṃ pahinaṃ me, tasmā Buddho'smi brāhmaṇa|| ||

Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa,||
Dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso.|| ||

[110] Yesaṃ vo dullabho loke pātu-bhāvo abhiṇahaso,||
So'haṃ brāhmaṇa sambudedhā salla-katto anuttaro|| ||

Brahmabhūto atitulo Mārasena-p-pamaddano,||
Sabbāmitte vasikatvā modāmi akutobhayo."|| ||

"Imaṃ bhonto nisāmetha, yathā bhāsati cakkhumā,||
Sallakatto mahāvīro siho va nadati vane|| ||

Brahmabhūtaṃ atitulaṃ Mārasena-p-pamaddanaṃ,||
Ko disvā na-ppasideyya api kaṇh'ābhijātiko.|| ||

Yo maṃ icchati anvetu, yo vā n'icchati gacchatu,||
Idh'āhaṃ pabbajissāmi varapaññassa santike."|| ||

"Etañ ce ruccati bhoto Sammā Sambuddha-sāsanaṃ,||
Mayam pi pabbajissāma varapaññassa santike."|| ||

"Brāhmaṇā tisatā ime yā canti pañajalikatā,||
Buhmacariyaṃ carissāma Bhagavā tava santike."|| ||

"Svākkhātaṃ Brahma-cariyaṃ (Selā ti Bhagavā) sandiṭṭhikam akalikaṃ,||
Yattha amoghā pabbajjā appamattassa sikkhato" ti.|| ||

Alattha kho Selo brāhmaṇo sapariso Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Atha kho Keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇitaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā [111] Bhagavato kālaṃ ārocāpasi:|| ||

"Kālo bho Gotama niṭṭhitaṃ bhattan" ti.|| ||

Atha kho Bhagavā pubbanahasamayaṃ nivāsetvā pattacīvaram ādāya yena Keṇiyassa jaṭilassa assamo ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi,||
saddhiṃ bhikkhu-saṅghena.|| ||

Atha kho Keṇiyo jaṭilo Buddha-pamukhaṃ bhikkhu-saṅghaṃ paṇitena khādaniyena bhojaniyena sahatthā santappesi sampavāresi.|| ||

Atha kho Keṇiyo jaṭilo Bhagavantaṃ bhuttāmiṃ onitapattapāṇiṃ aññataraṃ nicaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Kheṇiyaṃ jaṭilaṃ Bhagavā imāhi gāthāhi anumodi.|| ||

"Aggihuttamukhā yaññā, Sāvitti chandaso mukhaṃ,||
Rājā mukhaṃ manussānaṃ, nadinaṃ sāgaro mukhaṃ.|| ||

Nakkhattāṇaṃ mukhaṃ cando, ādicco tapataṃ mukhaṃ,||
Puññaṃ ākaṅkha-mānānaṃ saṅgho ve yajataṃ mukhat" ti.|| ||

Atha kho Bhagavā Keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumo-ditvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho āyasmā Selo sapariso eko vupakaṭṭho appamatto ātāpi pahit'atto viharatto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khiṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇiyaṃ,||
nāparaṃ itthāntāyā' ti abbhaññāsi.|| ||

Aññataro ca kho pan'āyasmā Selo sapariyo arahataṃ ahosi.|| ||

Atha kho āyasmā Selo sapariso yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten'añajalim paṇāmetvā Bhagavantaṃ gāthāhi ajjhabhāsi.|| ||

"Yaṃ taṃ saraṇam āgamma ito aṭṭhami cakkhuma,||
Sattarattena Bhagavā dant'ambha tava sāsane.|| ||

Tuvaṃ Buddho, tuvaṃ Satthā, tuvaṃ Mārābhābhu muni,||
Tuvaṃ anusaye chetvā tiṇṇo tāres'imaṃ pajaṃ.|| ||

Upadhi te samatikkantā, āsavā te padālitā,||
Siho si anupādāno pahiṇahayabheravo.|| ||

Bhikkhavo tisatā ime tiṭṭhanti pañajalikatā,||
Pāde cira pasārehi nāgā vandantu Satthuno" ti.|| ||

Sela Suttaṃ

 


[ed1] The Pali text was not printed in the PTS edition 'as it is identical with that of the same name in the Suttanipāta, printed at page 99 of Professor Fausbøll's edition for the Pali Text Society (pp. 102-12 of the 1913 edition).' Page numbers in red refer to the 1913 edition of the Sutta Nipāta.


 

Contact:
E-mail
Copyright Statement