Khuddaka Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Sutta Nipāta

Namo tassa Bhagavato arahato sammā sambuddhassa

Public Domain

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

I. Uraga Vagga 1, vs 1-221

1. Uraga Suttaṃ 1, vs 1
2. Dhaniya Suttaṃ 3, vs 18
3. Khaggavisāṇa Suttaṃ 6, vs 35
4. Kasibhāradvaga Suttaṃ 11, vs 76
5. Kunda Suttaṃ 15, vs 83
6. Parābhava Suttaṃ 17, vs 91
7. Vasala Suttaṃ 21, vs 116
8. Metta Suttaṃ 24, vs 143
9. Hemavata Suttaṃ 25, vs 153
10. Āḷavaka Suttaṃ 29, vs 181
11. Vigaya Suttaṃ 32, vs 193
12. Muni Suttaṃ 33, vs 207

II. Kūla Vagga 37, vs 222-404

1. Ratana Suttaṃ 37, vs 222
2. Āmagandha Suttaṃ 40, vs 239
3. Hiri Suttaṃ 42, vs 253
4. Mahā Maṅgala Suttaṃ 43, vs 258
5. Sūkiloma Suttaṃ 45, vs 270
6. Dhammakariya Suttaṃ or Kapila Suttaṃ 46, vs 274
7. Brāhmaṇa-Dhammika Suttaṃ 47, vs 284
8. Nāvā Suttaṃ 52, vs 316
9. Kiṃ Sīla Suttaṃ 54, vs 324
10. Uṭṭhāna Suttaṃ 55, vs 331
11. Rāhula Suttaṃ 55, vs 335
12. Vaṅgīsa Suttaṃ 51, vs 343
13. Sammāparibbāganiya Suttaṃ 60, vs 359
14. Dhammika Suttaṃ 62, vs 376

III. Mahā Vagga 67, vs. 405-765

1. Pabbaggā Suttaṃ 67, vs 405
2. Padhāna Suttaṃ 69, vs 425
3. Subhāsita Suttaṃ 72, vs 450
4. Sundarikabhāradvāga Suttaṃ 74, vs 455
5. Māgha Suttaṃ 80, vs 487
6. Sabhiya Suttaṃ 85, vs 510
7. Sela Suttaṃ 96, vs 548
8. Salla Suttaṃ 106, vs 574
9. Vāseṭṭha Suttaṃ 108, vs 594
10. Kokāliya Suttaṃ 118, vs 657
11. Nālaka Suttaṃ 124, vs 679
12. Dvayatānupassana Suttaṃ 131, vs 724

IV. Aṭṭhaka Vagga 146, vs. 766-975

1. Kāma Suttaṃ 146, vs 766
2. Guhaṭṭhaka Suttaṃ 147, vs 772
3. Duṭṭhaṭṭhaka Suttaṃ 148, vs 780
4. Suddhaṭṭhaka Suttaṃ 150, vs 788
5. Paramaṭṭhaka Suttaṃ 152, vs 796
6. Jarā Suttaṃ 154, vs 804
7. Tissametteyya Suttaṃ 156, vs 814
8. Pasūra Suttaṃ 157, vs 824
9. Māgandiya Suttaṃ 159, vs 835
10. Purābheda Suttaṃ 162, vs 848
11. Kalahavivāda Suttaṃ 164, vs 862
12. Cūlaviyūha Suttaṃ 167, vs 878
13. Mahā Viyūha Suttaṃ 171, vs 895
14. Tuvaṭaka Suttaṃ 174, vs 915
15. Attadaṇḍa Suttaṃ 177, vs 935
16. Sāriputta Suttaṃ 180, vs 955

V. Pārāyana Vagga 184, vs. 976-1149

1. Vatthu-Gāthā 184, vs 976
2. Agitamanāva-Pukkhā 190, vs 1032
3. Tissametteyyamāṇnava-Pukkhā 191, vs 1040
4. Puṇṇakamṇnava-Pukkhāv 192, vs 1043
5. Mettagūmṇnava-Pukkhā 193, vs 1049
6. Dhotakamṇnava-Pukkhā 196, vs 1061
7. Upasīvamṇnava-Pukkhā 197, vs 1069
8. Nandamṇnava-Pukkhā 199, vs 1077
9. Hemakamṇnava-Pukkhā 201, vs 1084
10. Todeyyamṇnava-Pukkhā 202, vs 1088
11. Kappamṇnava-Pukkhā 203, vs 1092
12. Gatukaṇṇimṇnava-Pukkhā 204, vs 1096
13. Bhadrāvudhamṇnava-Pukkhā 205, vs 1101
14. Udayamṇnava-Pukkhā 206, vs 1105
15. Posālamṇnava-Pukkhā 207, vs 1112
16. Mogharāgamṇnava-Pukkhā 208, vs 1116
17. Piṅgiyamṇnava-Pukkhā 209, vs 1120

[Please note that this version follows the PTS 'New Edition', 2010 verse numbering; the verse numbers in the PTS, beginning at v. 163 do not agree with the BJT or CSCD Pali and the BJT and CSCD Pali do not agree with each other, there are further disagreements at PTS v. 467 and 762 (at which point I gave up. There are further disagreements). The PTS Pali and the PTS Norman translation are in agreement. The Fausbøll translation ends off by one ? beginning at 163?. Rather than consecutively numbering the verses from the beginning, the more logical thing would have been to let it go at numbering the verses in each Suttaṃ.].

 


 

I. Uraga Vagga

1. Uraga Suttaṃ.

[faus] [than]

 

1. Yo uppatitaṃ vineti kodhaṃ visaṭaṃ sappavisaṃ va osadhehi,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

2. Yo rāgam udacchidā asesaṃ bhisapupphaṃ'va saroruhaṃ vigayha,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

3. Yo taṇham udacchidā asesaṃ saritaṃ sīghasaraṃ visosayitvā,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

4. Yo mānam udabbadhī asesaṃ naḷasetuṃ'va sudubbalaṃ mahogho,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

5. Yo nājjhagamā bhavesu sāraṃ vicīnaṃ puppham iva udumbaresu,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

6. Yass'antarato na santi kopā iti bhav-ā-bhavataṃ ca vītivatto,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

[2] 7. Yassa vitakkā vidhūpitā ajjhattaṃ suvikappitā asesā,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

8. Yo nāccasārī na paccasārī sabbaṃ accagamā imaṃ papañcaṃ,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

9. Yo nāccasārī na paccasārī 'sabbaṃ vitatham idan' ti ñatvā loke,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

10. Yo nāccasārī na paccasārī 'sabbaṃ vitatham idan' ti vītalobho,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

11. Yo nāccasārī na paccasārī 'sabbaṃ vitatham idan' ti vīta-rāgo,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

12. Yo nāccasārī na paccasārī 'sabbaṃ vitatham idan' ti vītadoso,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

13. Yo nāccasārī na paccasārī 'sabbaṃ vitatham idan' ti vītamoho,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

14. Yassānusayā na santi keci, mūlā akusalā samūhatāse,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

15. Yassa darathajā na santi keci oraṃ āgamanāya paccayāse,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

16. Yassa vanathajā na santī keci vinibandhāya bhavāya hetukappā,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

[3] 17. Yo nīvaraṇe pahāya pañca anigho tiṇṇakathaṃ katho visallo,||
So bhikkhu jahāti orapāraṃ urago jiṇṇam iva tacaṃ purāṇaṃ.|| ||

Uraga Suttaṃ Niṭṭhitaṃ|| ||

 


 

2. Dhaniya Suttaṃ

[faus] [than]

 

18. "Pakkodano duddhakhiro'ham asmi (iti Dhaniyo gopo)||
Anutīre Mahiyā samānavāso,||
Channā kuṭi, āhito gini—||
Atha ce patthayasi pavassa deva."|| ||

19. "A-k-kodhano vigatakhīlo'ham asmi (iti Bhagavā)||
Anutīre Mahiy'ekarattivāso,||
Vivaṭā kuṭi, nibbuto gini—||
Atha ce patthayasi, pavassa deva."|| ||

20. "Andhakamakasā na vijjare, (iti Dhaniyo gopo)||
Kacche rūḷhatiṇe caranti gāvo,||
Vuṭṭhim pi saheyyum āgataṃ,—||
Atha ce patthayasi, pavassa deva."|| ||

21. "Baddhā hi bhisi susaṅkhatā (iti Bhagavā)||
Tiṇṇo pāragato vineyya oghaṃ,||
Attho bhisiyā na vijjati,—||
Atha ce patthayasi, pavassa deva."|| ||

[4] 22. "Gopī mama assavā alolā (iti Dhaniyo gopo)||
Dīgha-rattaṃ saṅvāsiyā manāpā,||
Tassa na suṇāmi kiñci pāpaṃ,—||
Atha ce patthayasi, pavassa deva."|| ||

23. "Cittaṃ mama assavaṃ vimuttaṃ (iti Bhagavā)||
Dīgha-rattaṃ paribhāvitaṃ sudantaṃ,||
Pāpaṃ pana me na vijjati||
Atha ce patthayasi, pavassa deva."|| ||

24. "Attavetanabhato'ham asmī (iti Dhaniyo gopo)||
Puttā ca me samāniyā arogā,||
Tesaṃ na suṇāmi kiñci pāpaṃ,—||
Atha ce patthayasi, pavassa deva."|| ||

25. "Nāhaṃ bhatako'smi kassaci (iti Bhagavā)||
Nibbiṭṭhena carāmi sabba-loke,||
Attho bhatiyā na vijjati||
Atha ce patthayasi, pavassa deva."|| ||

26. "Atthī vasā atthi dhenupā (iti Dhaniyo gopo)||
Godharaṇiyo paveṇiyo pi atthi,||
Usabho pi gavampatī ca atthi,—||
Atha ce patthayasi, pavassa deva."|| ||

27. "N'atthi vasā, n'atthi dhenupā (iti Bhagavā)||
Godharaṇiyo paveṇiyo pi n'atthi,||
[5] Usabho pi gavampatīdha n'atthi,—||
Atha ce patthayasi, pavassa deva."|| ||

28. "Khīḷā nikhātā asampavedhī, (iti Dhaniyo gopo)||
Dāmā muñjamāyā navā susaṇaṭhānā,||
Na hi sakkhinti dhenupā pi chettuṃ,—||
Atha ce patthayasi pavassa deva."|| ||

29. "Usabho-r-iva chetva, bandhanāni, (iti Bhagavā)||
Nāgo pūtilataṃ va dāḷayitvā,||
Nahaṃ puna upessaṃ gabbhaseyyaṃ,—||
Atha ce patthayasi, pavassa deva."|| ||

30. "Ninnañ ca thalañ ca pūrayanto||
Mahāmegho pāvassi tāva-d-eva,||
Sutvā devassa vassato||
Imam atthaṃ Dhaniyo abhāsatha."|| ||

31. "Lābho vata no anappako||
Ye mayaṃ Bhagavantaṃ addasāma,||
Saraṇaṃ taṃ upema cakkhuma,||
Satthā no hohi tuvaṃ mahāmuni."|| ||

32. "Gopī ca ahañ ca assavā||
Brahma-cariyaṃ Sugate carāmase,||
Jātimaraṇassa pāragā||
Dukkhass'antakarā bhavāmase."|| ||

[6] 33. "Nandati puttehi puttimā, (iti Māro pāpimā)||
Gomiko gohi tath'eva nandati,||
Upadhī hi narassa nandanā||
Na hi so nandati yo nirūpadhī."|| ||

34."Socati puttehi puttimā, (iti Bhagavā)||
Gomiko gohi tath'eva socati,||
Upadhī hi narassa socanā||
Na hi so socati yo nirūpadhī" ti.|| ||

Dhaniya Suttaṃ Niṭṭhitaṃ|| ||

 


 

3. Khagga Visana Suttaṃ

[faus] [than]

 

35. Sbbesu bhūtesu nidhaya daṇaḍaṃ||
Aviheṭhayaṃ aññataram pi tesaṃ,||
Na puttam iccheyya kuto sahāyaṃ||
Eko care khaggavisāṇakappo.|| ||

36. Saṃsaggajātassa bhavanti sneho,||
Snehanv'ayaṃ dūkkham idaṃ pahoti,||
Ādīnavaṃ snehajaṃ pekkhamāno||
Eko care khaggavisāṇakappo.|| ||

37. Mitte suhajje anukampamāno||
Hāpeti atthaṃ paṭibaddha-citto,||
Etaṃ bhayaṃ santhave pekkhamāno||
Eko care khaggavisāṇakappo.|| ||

38. Vaṃso vīsālo va yathā visatto||
Puttesu dāresu ca yā apekhā,||
[7]Vaṃsakaḷīro va asajja-māno||
Eko care khaggavisāṇakappo.|| ||

39. Migo araññamhi yathā abaddho||
Yenicchakaṃ gacchati gocarāya,||
Viññū naro seritaṃ pekkhamāno||
Eko care khaggavisāṇakappo.|| ||

40. Āmantanā hoti sahāyamajjhe||
Vāse ṭhāne gamane cārikāya,||
Anabhijjhataṃ seritaṃ pekkhamāno||
Eko care khaggavisāṇakappo.|| ||

41. Khīḍḍā ratī hoti sahāyamajjhe||
Puttesu ca vipulaṃ hoti pemaṃ,||
Piyavippayogaṃ vijiguccha-māno||
Eko care khaggavisāṇakappo.|| ||

42. Cātuddiso appaṭīgho ca hoti||
Santussamāno itarītarena,||
Passariyānaṃ sahitā achambhī|
Eko care khaggavisāṇakappo.|| ||

43. Dussaṅgahā pabba-jitā pi eke||
Atho gaha-ṭ-ṭhā gharam āvasantā,||
Appo-s-sukko paraputtesu hutvā||
Eko care khaggavisāṇakappo.|| ||

44. Oropayitvā gihī vyañjanāni||
Saṃsīnapatto yathā koviḷāro,||
[8] Chetvāna vīro gihībandhanāni||
Eko care khaggavisāṇakappo.|| ||

45. Sace labhetha nipakaṃ sahāyaṃ||
Saddhiṃ caraṃ sādhuvihāri dhīraṃ,||
Abhibhuyya sabbāni parissayāni||
Careyya ten'atta-mano satīmā.|| ||

46. No ce labhetha nipakaṃ sahāyaṃ||
Saddhiṃ caraṃ sādhuvihāri dhīraṃ,||
Rājā va raṭṭhaṃ vijitaṃ pahāya||
Eko care khaggavisāṇakappo.|| ||

47. Addhā pasaṃsāma sahāyasampadaṃ||
Seṭṭhā samā sevitabbā sahāyā,||
Ete aladdhā anavajjabhojī||
Eko care khaggavisāṇakappo.|| ||

48. Disvā suvaṇṇassa pabhassarāni||
Kammāraputtena suniṭṭhitāni,||
Saṅghaṭṭamānāni duve bhujasmiṃ||
Eko care khaggavisāṇakappo.|| ||

49. Evaṃ dutiyena sahā mam'assa||
Vācābhilāpo abhisajjanā vā,||
Etaṃ bhayaṃ āyatiṃ pekkhamāno||
Eko care khaggavisāṇakappo.|| ||

50. Kāmā hi citrā madhurā manoramā||
Virūparūpena mathenti cittaṃ,||
Ādīnavaṃ kāma-guṇesu disvā||
Eko care khaggavisāṇakappo.|| ||

51. 'Itī ca gaṇḍo ca upaddavo ca||
Rogo ca sallañ ca bhayañ ca m'etaṃ,||
Etaṃ bhayaṃ kāma-guṇesu disvā||
Eko care khaggavisāṇakappo.|| ||

[9] 52. Sītañ ca uṇhañ ca, khudaṃ pipāsaṃ,||
Vātātape ḍaṃsasiriṃsape ca,||
Sabbāni p'etāni abhisambhavitvā||
Eko care khaggavisāṇakappo.|| ||

53. Nāgo va yūthāni vivajjayitvā||
Sañjātakhandho padumī uḷāro,||
Yathābhirantaṃ vihare araññe||
Eko care khaggavisāṇakappo.|| ||

54. Aṭṭhānata taṃ saṅgaṇ'ikā-ratassa,||
Yaṃ phassaye sāmayikaṃ vimuttiṃ,—||
Ādiccabandhussa vaco nisamma||
Eko care khaggavisāṇakappo.|| ||

55. Diṭṭhīvisūkāni upātivatto||
Patto niyāmaṃ paṭiladdhaMaggo,||
'Uppannañāṇo'mhi anaññaneyyo'||
Eko care khaggavisāṇakappo.|| ||

56. Nillolupo nikkuho nippipāso||
Nimmakkho niddhantakasāvamoho,||
Nirāsayo sabba-loke bhavitvā||
Eko care khaggavisāṇakappo.|| ||

57. Pāpaṃ sahāyaṃ parivajjayetha||
Anatthadassiṃ visame niviṭṭhaṃ,||
Sayaṃ na seve pasutaṃ pamattaṃ,||
Eko care khaggavisāṇakappo.|| ||

[10] 58. Bahu-s-sutaṃ dhamma-dharaṃ bhajetha||
Mittaṃ uḷāraṃ paṭibhānavantaṃ,||
Aññāya atthāni vineyya kaṅkhaṃ||
Eko care khaggavisāṇakappo.|| ||

59. Khīḍḍaṃ ratiṃ kāma-sukhañ ca loke||
Analaṃkaritvā anapekkhamāno,||
Vibhūsanaṭṭhānā virato sacca-vādī||
Eko care khaggavisāṇakappo.|| ||

60. Puttañ ca dāraṃ pitarañ ca mātaraṃ||
Dhanāni dhaññāni ca bandhavāni ca,||
Hitvāna kāmāni yathodhikāni||
Eko care khaggavisāṇakappo.|| ||

61. 'Saṅgo eso, parittam ettha sokhyaṃ,||
App'assādo, dukkham ettha bhiyyo,||
Gaḷo eso'iti ñatvā mutīmā||
Eko care khaggavisāṇakappo.|| ||

62. Sandāḷayitvā saṃyojanāni||
Jālaṃ va bhetvā salil'ambucārī,||
Aggīva daḍḍhaṃ anivatta-mano||
Eko care khaggavisāṇakappo.|| ||

63. Okkakhitta cakkhu na ca pādalolo||
Guttindriyo rakkhitamānasāno,||
Anavassuto apariḍayha-māno||
Eko care khaggavisāṇakappo.|| ||

64. Ohārayitvā gihīvyañjanāni||
Sañchannapatto yathā pārichatto,||
[11] Kāsāyavattho abhini-k-khamitvā||
Eko care khaggavisāṇakappo.|| ||

65. Rasesu gedhaṃ akaraṃ alolo||
Anaññaposī sapadānacārī,||
Kule kule appaṭibaddha-citto||
Eko care khaggavisāṇakappo.|| ||

66. Pahāya pañcāvaraṇāni cetaso||
Upakkilese vyapanujja sabbe,||
Anissito chetvā sinehadosaṃ||
Eko care khaggavisāṇakappo.|| ||

67. Vipiṭṭhikatvāna sukhaṃ dukkhañ ca||
Pubbe va ca somanadomanassaṃ,||
Laddhān'upekkhaṃ samathaṃ visuddhaṃ||
Eko care khaggavisāṇakappo.|| ||

68. Āraddha-viriyo paramatthapattiyā||
Alīnacitto akusītavutti,||
Daḷhanikkamo thāma balūpapanno||
Eko care khaggavisāṇakappo.|| ||

69. Paṭisallānaṃ jhānam ariñcamāno||
Dhammesu niccaṃ anuDhamma-cārī,||
Ādīnavaṃ sammasitā bhavesu||
Eko care khaggavisāṇakappo.|| ||

70. Taṇha-k-khayaṃ patthayaṃ appamatto||
Ānalamūgo sutavā satīmā,||
Saṅkhāta-dhammo niyato padhānavā||
Eko care khaggavisāṇakappo.|| ||

[12] 71. Sīho va saddesu asantasanto||
Vāto va jālamhi asajja-māno,||
Padumaṃ va toyena alippamāno||
Eko care khaggavisāṇakappo.|| ||

72. Sīho yathā dāṭhabalī pasayha||
Rājā migānaṃ Abhibhuyyacārī,||
Sevetha pantāni sen'āsanāni||
Eko care khaggavisāṇakappo.|| ||

73. Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ||
Āseva-māno muditañ ca kāle,||
Sabbena lokena avirujjhamāno||
Eko care khaggavisāṇakappo.|| ||

74. Rāgañ ca dosañ ca pahāya mohaṃ||
Sandāḷayitvā saṃyojanāni,||
Asantasaṃ jīvitasaṅkhayamhi||
Eko care khaggavisāṇakappo.|| ||

75. Bhajanti sevanti ca kāraṇatthā||
Nikkāraṇā dullabhā ajja mittā,||
Attaṭṭhapaññā asuci manussā||
Eko care khaggavisāṇakappo.|| ||

Khagaggavisāṇa Suttaṃ Niṭṭhitaṃ|| ||

 


 

4. Kasibhāradvāga Suttaṃ

[faus] [than]

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Magadhesu viharati Dakkhiṇā- [13] girismiṃ Ekanāḷāyaṃ brāhmaṇa-gāme. Tena kho pana samayena KasīBhāradvājassa brāhmaṇassa pañca-mattāni naṅgalasatāni payuttāni honti vappakāle.|| ||

Atha kho Bhagavā pubbanha-samayaṃ nivāsetvā patta-cīvaram ādāya yena KasīBhāradvājassa brāhmaṇassa kammanto ten'upasaṅkami. Tena kho pana samayena KasīBhāradvājassa brāhmaṇassa parivesanā vattati. Atha kho Bhagavā yena parivesanā ten'upasaṅkami, upasaṅkamitvā eka-m-antaṃ aṭṭhāsi. Addasā kho KasīBhāradvājo brāhmaṇo Bhagavantaṃ piṇḍāya ṭhitaṃ, disvāna Bhagavantaṃ etad avoca:|| ||

"Ahaṃ kho samaṇa kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmi, tvam pi samaṇa kasassu ca vapassu ca, kasitvā ca vapitvā ca bhuñjassū" ti.|| ||

"Aham pi kho brāhmaṇa kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī" ti.|| ||

"Na kho pana mayaṃ passāma bhoto Gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balivadde vā, atha ca pana bhavaṃ Gotamo evam āha: aham pi kho brāhmaṇa kasāmi ca vapāmi ca, kasitvā ca vapitvā ca bhuñjāmī" ti.|| ||

Atha kho KasīBhāradvājo brāhmaṇo Bhagavantaṃ gāthāya ajjhabhāsi: || ||

76. "Kassako paṭijānāsi, na ca passāma te kasiṃ,||
Kasiṃ no pucchito brūhi, yathā jānemu te kasiṃ."|| ||

77. "Saddhā bījaṃ tapo vuṭṭhi, paññā me yuganaṅgalaṃ,||
Hiri īsā, mano yottaṃ, sati me phālapācanaṃ.|| ||

[14] 78. Kāyagutto vacīgutto āhāre udare yato,||
Saccaṃ karomi niddānaṃ, soraccaṃ me pamocanaṃ.|| ||

79. Viriyaṃ me dhuradhorayhaṃ, yoga-k-khemādhivāhanaṃ,||
Gacchati anivattantaṃ, yattha gantvā na socati.|| ||

80. Evam esā kasī kaṭṭhā, sā hoti amatapphalā:||
Etaṃ kasiṃ kasītvāna sabba-dukkhā pamuccatī" ti.|| ||

Atha kho KasīBhāradvājo brāhmaṇo mahatiyā kaṃsapātiyā pāyāsaṃ vaḍḍhetvā Bhagavato upanāmesi: "Bhuñjatu bhavaṃ Gotamo pāyāsaṃ, kassako bhavaṃ, yaṃ hi bhavaṃ Gotamo amataphalaṃ kasiṃ kasatī" ti.|| ||

81. "Gāthābhigītaṃ me abhojayyaṃ,||
Sampassataṃ brāhmaṇa n'esa dhammo,||
Gāthābhigītaṃ panudanti buddhā,||
Dhamme satī brāhmaṇa vuttir esā.|| ||

82. Aññena ca kevalinaṃ mahesiṃ||
Khīṇ'āsavaṃ kukkuccamūpasantaṃ,||
Annena pānena upaṭṭhahassu,||
Khettaṃ hi taṃ puññapekhassa hotī" ti.|| ||

[15]"Atha kassa c'āhaṃ bho Gotama imaṃ pāyāsaṃ dammī" ti.|| ||

"Na kho'haṃ taṃ brāhmaṇa passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇīyā pajāya sadeva-manussāya yassa so pāyāso bhutto sammā pariṇāmaṃ gaccheyya aññatra Tathāgatassa vā Tathāgata-sāvakassa vā, tena hi tvaṃ brāhmamaṇa taṃ pāyāsaṃ appaharite vā chaḍḍehi appāṇake vā udake opilāpehī" ti.|| ||

Atha kho KasīBhāradvājo brāhmaṇo taṃ pāyāsaṃ appāṇake udake opilāpesī. Atha kho so piyāso udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhupāyati sampadhūpāyati. Seyyathā pi nāma phālo divasasantatto udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhupāyati sampadhūpāyati, evam eva so pāyāso udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati.|| ||

Atha kho KasīBhāradvājo brāhmaṇo saṃviggo loma-haṭṭha-jāto yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca: || ||

"Abhikkantaṃ bho Gotama abhīkkantaṃ bho Gotama: seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭi-c-channaṃ vā vivareyya, mūḷhassa vā Maggaṃ ācikkheyya, andha-kāre vā telapajjātaṃ dhāreyya, 'cakkhu-manto rūpāni dakkhintī' ti, evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito. Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ [16] gacchāmi Dhammañ ca bhikkhu-saṅghañ ca, labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan" ti.|| ||

Alattha kho KasīBhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. Acir'ūpasampanno kho pan'āyasmā Bhāradvājo eko vūpakaṭṭhe appamatto ātāpī pahit'atto viharanto nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā apasampajja vibhāsi. "Khīṇā jāti, vusitaṃ Brahma-cariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā" ti abbhaññāsi. Aññataro ca kho pan'āyasmā Bhāradvājo arahataṃ ahosīti.|| ||

KasīBhāradvāja Suttaṃ Niṭṭhitaṃ|| ||

 


 

5.Cunda Suttaṃ

[faus] [than]

 

83. "Pucchāmi muniṃ pahūtapaññaṃ (iti Cundo kammāraputto)||
Buddhaṃ dhammassāmiṃ vīta-taṇhaṃ||
Dīpaduttamaṃ sārathinaṃ pavaraṃ||
Kati loke samaṇā tad iṃgha brūhi."|| ||

84. "Caturo samaṇā, na pañcamo'tthī (Cundā ti Bhagavā)||
[17] Te te āvikaromi sakkhipuṭṭho:||
Maggajino Maggadesako ca,||
Magge jīvati, yo ca Maggadūsi."|| ||

85. "Kaṃ Maggajinaṃ vadanti buddhā, (iti Cundo kammāraputto)||
Maggakkhāyī kathaṃ atulyo hoti,||
Magge jīvati me brūhi puṭṭho,||
Atha me āvikarohi Maggadūsiṃ."|| ||

86. "Yo tiṇṇakathaṃ katho visallo||
Nibbānābhirato anānugiddho,||
Lokassa sa-devakassa netā,||
Tādiṃ Maggajikaṃ vadanti buddhā.|| ||

87. Paramaṃ paraman ti yo'dha ñatvā||
Akkhāti vibhajati idh'eva dhammaṃ,||
Taṃ kaṅkhacch'idaṃ muniṃ anejaṃ||
Dutiyaṃ bhikkhūkamāhu Maggadesiṃ.|| ||

88. Yo dhammapade sudesite||
Magge jīvati saññato satīmā,||
Anavajjapadāni seva-māno||
Tatiyaṃ bhikkhunam āhu Maggajīviṃ.|| ||

89. Chadanaṃ katvāna subbatānaṃ||
Pakkhandi kuladūsako pagabbho,||
Māyāvī asaññato palāpo||
Patirūpena caraṃ, sa Maggadūsī.|| ||

90. Ete ca paṭivijjha yo gahaṭṭho||
sutavā ariya-sāvako sapañño||
[18] Sabbe ne'tādisā' ti ñatvā||
Iti disvā na hāpeti tassa saddhā,—||
Kathaṃ hi duṭṭhena asampaduṭṭhaṃ||
Suddhaṃ asuddhena samaṃ kareyyā" ti.|| ||

Cunda Suttaṃ Niṭṭhitaṃ|| ||

 


 

6. Parābhava Suttaṃ

 

Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viyarati Jetavane Anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami. Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi. Eka-m-antaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

91. "Parābhavantaṃ purisaṃ mayaṃ pucchāma Gotamaṃ,||
Bhagavantaṃ puṭṭhum āgamma: kiṃ parābhavato mukhaṃ."|| ||

92. "Suvijāno bhavaṃ hoti, suvijāno parābhavo,||
Dhamma-kāmo bhavaṃ hoti dhammadessī parābhavo."|| ||

93 "Iti h'etaṃ vijānāma, paṭhamo so parābhavo,||
Dutiyaṃ Bhagavā brūhi: kiṃ parābhavato mukhaṃ."|| ||

94. "Asant'assa piyā hontī, sante na kurute piyaṃ,||
Asataṃ dhammaṃ roceti, taṃ parābhavato mukhaṃ."|| ||

95. "Iti h'etaṃ vijānāma, dutiyo so parābhavo,||
Tatiyaṃ Bhagavā brūhi: kiṃ parābhavato mukhaṃ."|| ||

[19] 96. "Niddāsīlī sabhāsīlī anuṭṭhātā ca yo naro,||
Alaso ko'dhapaññāṇo, taṃ parābhavato mukhaṃ."|| ||

97. "Iti h'etaṃ vijānāma, tatiyo so parābhavo,||
Catutthaṃ Bhagavā brūhi: kiṃ parābhavato mukhaṃ."|| ||

98. "Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ,||
Pahū santa na bharati, taṃ parābhavato mukhaṃ."|| ||

99. "Iti h'etaṃ vijānāma, catuttho so parābhavo,||
Pañcamaṃ Bhagavā brūhi: kiṃ parābhavato mukhaṃ."|| ||

100. "Yo brāhmaṇaṃ vā samaṇaṃ vā aññaṃ vā pi vaṇibbakaṃ,||
Musā-vādena vañceti, taṃ parābhavato mukhaṃ."|| ||

101. "Iti h'etaṃ vijānāma, pañcamo so parābhavo,||
Chaṭṭhamaṃ Bhagavā brūhi: kiṃ parābhavato mukhaṃ."|| ||

102. "Pahūtavitto puriso sahirañño sabhojano,||
Eko bhuñjati sādūni, taṃ parābhavato mukhaṃ."|| ||

103. "Iti h'etaṃ vijānāma, chaṭaṭṭhamo so parābhavo,||
Sattamaṃ Bhagavā brūhi: kiṃ parābhavato mukhaṃ."|| ||

104. "Jātitthadadho dhanatthaddho gottatthaddho ca yo naro,||
Sañ ñātiṃ atimaññeti, taṃ parābhavato mukhaṃ."|| ||

105. "Iti h'etaṃ vijānāma, sattamo so parābhavo,||
Aṭṭhamaṃ Bhagavā brūhi: kiṃ parābhavato mukhaṃ."|| ||

106. "Itthidhutto surādhutto akkhadhatto ca yo naro,||
Laddhaṃ laddhaṃ vināseti, taṃ parābhavato mukhaṃ."|| ||

[20] 107. "Iti h'etaṃ vijānāma, aṭṭhamo so parābhavo,||
Navamaṃ Bhagavā brūhi: kiṃ parābhavato mukhaṃ."|| ||

108. "Sehi dārehi a-santuṭṭho vesiyāsu padissati,||
Dissati paradāresu, taṃ parābhavato mukhaṃ."|| ||

109. "Iti h'etaṃ vijānāma, navamo so parābhavo,||
Dasamaṃ Bhagavā brūhi: kiṃ parābhavato mukhaṃ."|| ||

110. "Atītayobbano poso āneti timbarutthaniṃ,||
Tassā issā na supati, taṃ parābhavato mukhaṃ."|| ||

111. "Iti h'etaṃ vijānāma, dasamo so parābhavo,||
Ekādasamaṃ Bhagavā brūhi: kiṃ parābhavato mukhaṃ."|| ||

112. "Itthisoṇḍiṃ vikiraṇiṃ purīsaṃ vā pi tādisaṃ,||
Issarīyasmīṃ ṭhāpeti, taṃ parābhavato mukhaṃ."|| ||

113. "Iti h'etaṃ vijānāma, ekādasamo so parābhavo,||
Dvādasamaṃ Bhagavā brūhi: kiṃ parābhavato mukhaṃ."|| ||

114. "Appabhogo mahātaṇho khattiye jāyato kule,||
So'dha rajjaṃ patthayati, taṃ parābhavato mukhaṃ."|| ||

115. "Ete parābhave loke paṇḍito samavekikhiya,||
Ariyo dassana-sampanno, sa lokaṃ bhajate sivan" ti.|| ||

Parābhava Suttaṃ Niṭṭhitaṃ|| ||

 

[21]


 

7.Vasala Suttaṃ

Evaṃ me sutaṃ:|| ||

Ekaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Bhagavā pubbanha samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiyaṃ piṇḍāya pāvisi. Tena kho pana samayena AggikaBhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti, āhuti paggahitā. Atha kho Bhagavā Sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno yena AggikaBhāradvājassa brāhmaṇassa nivesanaṃ ten'upasaṅkami. Addasā kho AggikaBhāradvājo brāhmaṇo Bhagavantaṃ dūrato'va āga-c-chantaṃ. Disvāna Bhagavantaṃ etad avoca: "tatr'eva muṇḍaka tatr'eva samaṇaka, tatr'eva vasalaka tiṭṭhāhī" ti.|| ||

Evaṃ vutte Bhagavā AggikaBhāradvājaṃ brāhmaṇaṃ etad avoca: "jānāsi panā tvaṃ brāhmaṇa vasalaṃ vā vasalakaraṇe vā dhamme" ti.|| ||

"Na khv'āhaṃ bho Gotama jānāmi vasalaṃ vā vasalakaraṇe vā dhamme. Sādhu me bhavaṃ Gotamo tathā dhammaṃ desetu, yathā'haṃ jāneyyaṃ vasalaṃ vā vasalakaraṇe vā dhamme" ti.|| ||

"Tena hi brāhmaṇa suṇāhi, sādhukaṃ mana-sikarohi bhāsissāmī" ti. "Evaṃ bho" ti kho AggikaBhāradvājo brāhmaṇo Bhagavato paccassosī. Bhagavā etad avoca: || ||

116. "Kodhano upanābhi ca pāpamakkhī ca yo naro,||
Vipannadiṭṭhi māyāvī, taṃ jaññā'vasalo' iti.|| ||

117. Ekajaṃ va dījaṃ vā pi yo'dha pāṇāni hiṃsati,||
Yassa pāṇe dayā n'atthi taṃ jaññā'vasalo' iti.|| ||

[22] 118. Yo hanti parirundhati gāmāni nigamāni ca,||
Niggāhako samaññāto, taṃ jaññā'vasalo' iti.|| ||

119. Gāme vā yadi vāraññe yaṃ paresaṃ mamāyitaṃ,||
Theyyā ādinnaṃ ādiyati, taṃ jaññā'vasalo' iti.|| ||

120. Yo have iṇam ādāya cujjamāno palāyati,||
"Na hi te iṇam atthi" ti, taṃ jaññā'vasalo' iti.|| ||

121. Yo ve kiñcikkhakamyatā panthasmiṃ vajataṃ janaṃ,||
Hantivā kiñcīkkham ādeti, taṃ jaññā'vasalo' iti.|| ||

122. Yo attabhetu parahetu dhanahetū ca yo naro,||
Sakikhīpuṭṭho musā brūti, taṃ jaññā'vasalo' iti.|| ||

123. Yo ñātinaṃ sakhānaṃ vā dāresu patidissati,||
Sabhasā sampiyena vā, taṃ jaññā'vasalo' iti.|| ||

124. Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ,||
Pahū santo na bharati, taṃ jaññā'vasalo' iti.|| ||

125. Yo mātaraṃ vā pitaraṃ vā bhātaraṃ bhaginiṃ sasuṃ,||
Hanti roseti vācāya, taṃ jaññā'vasalo' iti.|| ||

126. Yo atthaṃ pucchito santo anattham anusāsati,||
Paṭicchannena manteti, taṃ jaññā'vasalo' iti.|| ||

127. Yo katvā pāpakaṃ kammaṃ 'mā maṃ jaññā' ti icchati,||
Yo paṭi-c-channa-kammanto, taṃ jaññā'vasalo' iti.|| ||

128. Yo ve parakulaṃ gantvā bhutvāna sucibhojanaṃ,||
Āgataṃ na paṭipūjeti, taṃ jaññā'vasalo' iti.|| ||

129. Yo brāhmaṇaṃ vā samaṇaṃ vā aññaṃ vā pi vaṇibbakaṃ,||
Musā-vādena vañceti, taṃ jaññā'vasalo' iti.|| ||

[23] 130. Yo brāhmaṇaṃ vā samaṇaṃ vā bhattakāle upaṭṭhite,||
Roseti vācā na ca deti, taṃ jaññā'vasalo' iti.|| ||

131. Asataṃ yo'dha pabrūti mohena paḷiguṇṭhito,||
Kiñcikkhaṃ nijigiṃsāno, taṃ jaññā'vasalo' iti.|| ||

132. Yo c'attāṇaṃ samukkaṃse parañ ca-m-avajānati,||
Nihīno sena mānena, taṃ jaññā'vasalo' iti.|| ||

133. Rosako kadariyo ca pāpiccho maccharī saṭho,||
Ahiriko an-ottāpī, taṃ jaññā'vasalo' iti.|| ||

134. Yo Buddhaṃ paribhāsati atha vā tassa sāvakaṃ,||
Paribbājaṃ gahaṭṭhaṃ vā, taṃ jaññā'vasalo' iti.|| ||

135. Yo ve anarahā santo arahaṃ paṭijānati,||
Coro sa-brahmake loke esa kho vasalādhamo,||
Ete kho vasalā vutthā, mayā vo ye pakāsitā.|| ||

136. Na jaccā vasalo hoti, na jaccā hoti brāhmaṇo,||
Kammanā vasalo hoti, kammanā hoti brāhmaṇo.|| ||

137. Tad aminā pi jānātha, yathā me'daṃ nidassanaṃ,||
Caṇḍālaputto sopāko Mātaṅgo iti vissuto.|| ||

[24] 138. So yasaṃ paramaṃ patto Mataṅgo yaṃ sudullabhaṃ,||
Āgañchuṃ tass'upaṭṭhānaṃ khattiyā brāhmaṇā bahū.|| ||

139. So devayānam āruyha, virajaṃ so mahā-pathaṃ,||
Kāmarāgaṃ virāchetvā brahma-lok'ūpago ahū||
Na naṃ jāti nivāresi Brahma-lokūpapattiyā.|| ||

140. Ajjhāyakakule jātā brāhmaṇā mattabandhavā,||
Te ca pāpesu kammesu abhiṇham upadissare,|| ||

141. Dṭṭhe va dhamme gārayhā samparāye ca duggatiṃ—,||
Na ne jāti nivāreti duggaccā garahāya vā.|| ||

142. Na jaccā vasalo hoti, na jaccā hoti brāhmaṇo,||
Kammanā vasalo hoti, kammanā hoti brāhmaṇo" ti.|| ||

Evaṃ vutte AggikaBhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama abhīkkantaṃ bho Gotama. Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭi-c-channaṃ vā vivareyya, mūḷhassa vā Maggaṃ ācikkheyya, andha-kāre vā telapajjātaṃ dhāreyya, 'cakkhu-manto rūpāni dakkhintī' ti, evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito. Es'āhaṃ bha- [25] vantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca. Upāsakaṃ maṃ bhavaṃ Gotamo dharetu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

Vasala Suttaṃ Niṭṭhitaṃ|| ||

 


 

8.Metta Suttaṃ

[faus] [than]

 

143. Karaṇīyam atthakusalena yaṃ taṃ santaṃ padaṃ abhisamecca:||
Sakko ujū ca sūjū ca suvaco c'assa mudu anati-mānī,|| ||

144. Santussako ca subharo ca appakicco ca sallahukavuttī,||
Santindriyo ca nipako ca appagabbho kulesu ananugiddho,|| ||

145. Na ca khuddaṃ samācare kiñci, yena viññū pare upavadeyyuṃ.||
Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā:|| ||

146. Ye keci pāṇa bhūt'atthi tasā vā thāvarā vā anavasesā||
Dīghā vā ye mahantā vā majjhamā rassakā aṇukathūlā,|| ||

[26] 147. Diṭṭhā vā ye va addiṭṭhā ye ca dūre vasanti avidūre,||
Bhūtā vā sambhavesī vā,— sabbe sattā bhavantu sukhitattā|| ||

148. Na paro paraṃ nikubbetha, nātimaññetha katthacinaṃ kañci,||
Vyārosanā paṭighasaññā nāññamaññassa dukkham iccheyya.|| ||

149. Mātā yathā niyaṃ puttaṃ āyusā eka-puttam anurakkhe,||
Evam pi sabbabhūtesū mānasaṃ bhāvaye aparimānaṃ.|| ||

150. Mettaṃ ca sabba-lokasmiṃ mānasaṃ bhāvaye aparimānaṃ||
Uddhaṃ adho ca tiriyañ ca asambādhaṃ averaṃ asapattaṃ.|| ||

151. Tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvat'assa vigatamiddho,||
Etaṃ satiṃ adhiṭṭheyya, brahmam etaṃ vihāraṃ idha-m-āhu|| ||

152. Diṭṭhiñ ca anupagamma sīlavā dassanena sampanno||
Kāmesu vineyya gedhaṃ na hi jātu gabbhaseyyaṃ punar etī" ti.|| ||

Metta Suttaṃ Niṭṭhitaṃ|| ||

[27]

 


 

9.Hemavata Suttaṃ

 

153. "Ajja paṇṇaraso uposatho (iti Sātāgiro yakkho)||
Divya ratti upaṭṭhitā,||
Anomanāmaṃ sāttharaṃ||
Handa passāma Gotamaṃ."|| ||

154. "Kacci mano supaṇihito (iti Hemavato yakkho)||
Sabbabhūtesu tādino,||
Kacci iṭṭhe aniṭṭhe ca||
Saṃkapp'assa vasīkatā.|| ||

155. "Mano cassa supaṇihito (iti Sātāgiro yakkho)||
Sabbabhūtesu tādino,||
Atho iṭṭhe aniṭṭhe ca||
Saṅkapp'āssa vasīkatā."|| ||

156. "Kacci adinnaṃ nādiyati (iti Hemavato yakkho)||
Kacci pāṇesu saññato,||
Kacci ārā pamādamhā,||
Kacci jhānaṃ na riñcati."|| ||

157. "Na so adinna ādiyati (iti Sātāgiro yakkho)||
Atho pāṇesu saññato,||
Atho ārā pamādamhā||
Buddho jhānaṃ na riñcati."|| ||

158. "Kacci musā na bhaṇati (iti Hemavato yakkho)||
[28] Kacci na khiṇavyappatho,||
Kacci vebhūtiyaṃ nāha,||
Kacci samphaṃ na bhāsati."|| ||

159. "Musā ca so na bhaṇati (iti Sātāgiro yakkho)||
Atho na khīṇavyappatho||
Atho vebhūtiyaṃ nāha,||
Mantā atthaṃ so bhāsati."|| ||

160. "Kacci na rajjati kāmesu (iti Hemavato yakkho)||
Kacci cittaṃ anāvilaṃ,||
Kacci mohaṃ atikkanto||
Kacci dhammesu cakkhumā."|| ||

161. "Na so rajjati kāmesu (iti Sātāgiro yakkho)||
Atho cittaṃ anāvilaṃ,||
Sabbamohaṃ atikkanto.||
Buddho dhammesu cakkhumā."|| ||

162. "Kacci vijjāya sampanno (iti Hemavato yakkho)||
Kacci saṃsuddhacāraṇo,||
Kacci'ssa āsavā khīṇā,||
Kacci n'atthi puna-b-bhavo."|| ||

[29] 163. "Vijjāya-m-eva sampanno (iti Sātāgiro yakkho)||
Atho saṃsuddhacāraṇo,||
Sabb'assa āsavā khīṇā,||
n'atthi tassa puna-b-bhavo.|| ||

163a. Sampannaṃ munino cittaṃ kammanā vyappathena ca,||
Vijjā-caraṇa-sampannaṃ dhammato naṃ pasaṃsasi.|| ||

163b. Sampannaṃ munino cittaṃ kammanā vyappathena ca,||
Vijjā-caraṇa-sampannaṃ dhammato anumodasi.|| ||

164. Sampannaṃ munino cittaṃ kammanā vyappathena ca,||
Vijjā-caraṇa-sampannaṃ handa passāma Gotamaṃ.|| ||

165. Eṇījaṅghaṃ kisaṃ dhīraṃ appāhāraṃ alolupaṃ,||
Muniṃ vanasmiṃ jhāyantaṃ ehi passāma Gotamaṃ.|| ||

166. Sīhaṃ v'ekacaraṃ nāgaṃ kāmesu anapekkhinaṃ,||
Upasaṃkamma pucchāma maccupāsā pamocanaṃ.|| ||

167. Akkhātāraṃ pavattāraṃ sabba-dhammāna pāraguṃ,||
Buddhaṃ verabhayātītaṃ mayaṃ pucchāma Gotamaṃ."|| ||

168. "Kismīṃ loko samuppanno (iti Hemavato yakkho)||
Kismīṃ kubbati santhavaṃ,||
Kissa loko upādāya||
Kismīṃ loko vihaññati."|| ||

[30] 169. "Chassū loko samuppanno (hemavatāti Bhagavā)||
Chassu kubbati santhavaṃ,||
Channam eva upādāya||
Chassu loko vihaññati."|| ||

170. "Katamaṃ taṃ upādānaṃ, yattha loko vihaññati,||
Nīyyānaṃ pucchito brūhi: kathaṃ dukkhā pamuccati."|| ||

171. "Pañca kāma-guṇā loke manochaṭṭhā paveditā,||
Ettha chandaṃ virāchetvā evaṃ dukkhā pamuccati.|| ||

172. Etaṃ lokakassa niyyānaṃ akkhātaṃ vo yathātathaṃ,||
Etaṃ vo aham akkhāmi: evaṃ dukkhā pamuccati."|| ||

173. "Ko sū'dha taratī oghaṃ, ko'dha tarati aṇṇavaṃ,||
Appatiṭṭhe anālambe ko gambhīre na sīdati."|| ||

174. "Sabbadā sīla-sampanno paññavā susamāhito,||
Ajjhattacintī satimā oghaṃ tarati duttaraṃ.|| ||

175. Virato kāma-saññāya sabbasaṃyojanātigo||
Nandībhavaparikkhīṇo, so gamabhīre na sīdati."|| ||

176. "Gambhīrapaññaṃ nipuṇatthadassiṃ||
Akiñ canaṃ kāma-bhave asattaṃ,||
Taṃ passatha sabbadhi vimuttaṃ||
Dibbe pathe kammānaṃ mahesiṃ.|| ||

177. Anomanāmaṃ nipuṇatthadassiṃ||
Paññādadaṃ kāmālaye asattaṃ||
[31] Taṃ passatha sabba-viduṃ sumedhaṃ||
Ariye pathe kamamānaṃ mahesiṃ.|| ||

178. Sudiṭṭhaṃ vata no ajja suppabhātaṃ suhuṭṭhītaṃ,||
Yaṃ addasāma sambuddhaṃ oghatiṇṇam anāsavaṃ.|| ||

179. Ime dasasatā yakkhā iddhimanto yasassino,||
Sabbe taṃ saraṇaṃ yanti tvaṃ no Satthā anuttaro.|| ||

180. Te mayaṃ vicarissāma gāmā gāmaṃ nagā nagaṃ,||
Nama-s-samānā sambuddhaṃ dhammassa ca sudhammatan" ti.|| ||

Hemavata Suttaṃ Niṭṭhitaṃ|| ||

 


 

10. Āḷavaka Suttaṃ

[faus] [than]

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Āḷaviyaṃ viharati Āḷavakassa yakkhassa bhavane. Atha kho Āḷavako yakkho yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṃ etad avoca: "Nikkhama samaṇā" ti.|| ||

"'Sādh'āvuso' ti Bhagavā ni-k-khamī,||
'Pavisa samaṇā' ti,||
'Sādh'āvuso' ti Bhagavā pāvisi.|| ||

Dutiyam pi kho ālavako yakkho Bhagavantaṃ etad avoca: 'Nikkhama samaṇā' ti.|| ||

'Sādh'āvuso' ti Bhagavā ni-k-khami,||
'Pavisa samaṇā' ti,||
'Sādh'āvuso' ti Bhagavā pāvisi.|| ||

Tatiyam pi kho Āḷavako yakkho Bhagavantaṃ etadaveca: 'Nikkhama samaṇā' ti.|| ||

'Sādh'āvuso' ti Bhagavā ni-k-khami,||
'Pavisa samaṇā' ti,||
'Sādh'āvuso' ti Bhagavā pāvisi.|| ||

Catuttham pi khe Āḷavako yakkho Bhagavantaṃ etad avoca: 'Nikkhama samaṇā' ti.|| ||

"Na khv'āhaṃ [32] taṃ āvuso ni-k-khamissāmi yaṃ te karaṇīyaṃ taṃ karohī" ti.|| ||

"Pañhaṃ taṃ samaṇa pucchissāmi, sace me na vyākarissasi cittaṃ vā te khipissāmi. Hadayaṃ vā te phāḷessāmi, pādesu vā gahetvā pāra-Gaṅgāya khipissāmī" ti.|| ||

"Na khv'āhaṃ taṃ āvuso passāmā sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāra-Gaṅgāya khipeyya, api ca tvaṃ āvuso puccha, yad ākaṅkhasī" ti.|| ||

Atha kho Āḷavako yakkho Bhagavantaṃ gāthāya ajjhabhāsi: || ||

181. "Kiṃ sū'dha vittaṃ purisassa seṭṭhaṃ||
Kiṃ sū suciṇṇaṃ sukham āvahāti,||
Kiṃ sū have sādutaraṃ rasānaṃ||
Kathaṃ jīviṃ jīvitamāhu seṭṭhaṃ."|| ||

182. "Sadadh īdha vittaṃ purisassa seṭṭhaṃ||
Dhammo suciṇṇo sukham āvahāti,||
Saccaṃ have sādutaraṃ rasānaṃ,||
paññājīviṃ jīvitam āhu seṭṭhaṃ."|| ||

183. "Kathaṃ su tarati oghaṃ, kathaṃ su tarati aṇṇavaṃ,||
Kathaṃ su dukkhaṃ acceti, kathaṃ su parisujjhati.|| ||

[33] 184. "Saddhāya taratī oghaṃ, appamādena aṇṇavaṃ,||
Viriyena dukkham acceti paññāya parisujjhati."|| ||

185. "Kathaṃ su labhate paññaṃ, kathaṃ su vindate dhanaṃ,||
Kathaṃ su kittiṃ pappoti, kathaṃ mittāni ganthati,||
Asmā lokā paraṃ lokaṃ kathaṃ pecca na socati."|| ||

186. "Saddāhāno arahataṃ dhammaṃ Nibbānapattiyā||
Sussūsā labhate paññaṃ appamatto vicakkhaṇo,|| ||

187. Patirūpakārī dhuravā uṭṭhātā vindate dhanaṃ,||
Saccena kīttiṃ pappoti, dadaṃ mittāni ganthati.|| ||

188. Yass'ete caturo dhammā saddhassa ghara-mesino,||
Saccaṃ dhammo dhitī cāgo sa ve pecca na socati.|| ||

189. Iṃgha aññe pi pucchassu puthu samaṇa-brāhmaṇe,||
Yadi saccā damā cāgā khantyā bhīyyo'dha vijjati."|| ||

190. "Kathaṃ nu dāni puccheyyaṃ puthu samaṇa-brāhmaṇe,||
So'haṃ ajja pajānāmi yo attho samparāyiko.|| ||

191. Atthāya vata me Buddho vāsāy'Āḷavim āgamā,||
So'haṃ ajja pajānāmi yattha dinnaṃ maha-p-phalaṃ.|| ||

192. So ahaṃ vivarissāmi gāmā gāmaṃ purā puraṃ||
Nama-s-samāno sambuddhaṃ dhammassa ca sudhammatan" ti.|| ||

Evaṃ vutte Āḷavako yakkho Bhagavantaṃ etad avoca.|| ||

"Abhikkantaṃ bho Gotama abhīkkantaṃ bho Gotama. Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭi-c-channaṃ vā vivareyya, mūḷhassa vā Maggaṃ ācikkheyya, andha-kāre vā telapajjātaṃ dhāreyya, 'cakkhu-manto rūpāni dakkhintī' ti, evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito. Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca. Upāsakaṃ maṃ bhavaṃ Gotamo dharetu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

Āḷavaka Suttaṃ Niṭṭhitaṃ|| ||

[34]

 


 

11. Vigaya Suttaṃ

[faus] [than]

 

193. Caraṃ vā yadi vā tiṭṭhaṃ nisinno uda vā sayaṃ,||
Sammiñjeti pasāreti,— esā kāyassa iñjanā.|| ||

194. Aṭṭhi nahāru saññyutto tacamaṃsāvalepano,||
Chaviyā kāyo paṭi-c-channo yathā-bhūtaṃ na dissati.|| ||

195. Antapūro udarapūro yakapeḷassa vatthīno,||
Hadayassa pa-p-phāsassa vakkassa pihakassa ca.|| ||

196. Siṅghāṇikāya kheḷassa sedassa medassa ca,||
Lohitassa lasikāya pittassa ca vasāya ca.|| ||

197. Ath'assa navahi sotehi asuci savati sabbadā,||
Akkhimbhā akkhigūthako, kaṇṇamhā kaṇṇagūthako,|| ||

198. Siṅghāṇikā ca nāsāto, mukhena vamat'ekadā,||
Pittaṃ semhañ ca vamati, kāyamhā sedajallikā.|| ||

199. Ath'assa susiraṃ sīsaṃ matthaluṅgassa pūritaṃ,||
Subhato naṃ maññatī bālo avijjāya purakkhato.|| ||

200. Yadā ca so mato seti uddhumāto vinīlako,||
Apaviddho susānasmiṃ, anapekkhā honti ñātayo.|| ||

201. Khādanti naṃ supāṇā ca sigālā ca vakā kimī,||
Kākā gijjhā ca khādanti, ye c'aññe santi pāṇayo.|| ||

[35] 202. Sutvāna Buddhavacanaṃ bhikkhu paññāṇavā idha,||
So kho naṃ parijānāti, yathā-bhūtaṃ hi passati.|| ||

203. 'Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ,||
Ajjhattañ ca bahiddhā ca kāye chandaṃ virājaye.|| ||

204. Chandārāgavaratto so bhikkhu paññāṇavā idha,||
Ajjhagā amataṃ santiṃ Nibbāna-padam accutaṃ.|| ||

205. Dipādako'yaṃ asuci duggandho parihīrati,||
Nānā kuṇapa paripūro vissavanto tato tato.|| ||

206. Etādisena kāyena yo maññe uṇṇametave,||
Paraṃ vā avajāyya — kim aññatra adassanā ti.|| ||

Vijaya Suttaṃ Niṭṭhitaṃ|| ||

 


 

12. Muni Suttaṃ

[faus] [than]

 

207. Santhavāto bhayaṃ jātaṃ, niketā jāyate rajo,||
Aniketam asanthavaṃ: etaṃ ve munidassanaṃ.|| ||

208. Yo jātam ucchijja na ropayeyya,||
Jāyantam assa nānuppavecche,||
Tam āhu ekaṃ muninaṃ carantaṃ:||
Addakkhi so santipadaṃ mahesi.|| ||

[36] 209. Saṅkhāya vatthuni pamāya bījaṃ||
Sineham assa nānuppavecche,||
Sa ce muni jātikhayantadassī||
Takkaṃ pahāya na upeti saṅkhaṃ.|| ||

210. Aññāya sabbāni nivesanāni||
Anikāmahaṃ aññataram pi tesaṃ,||
Sa ve munī vītagedho agidadho||
Nāyūhatī pāragato hi hoti.|| ||

211. Sabb'ābhibhūṃ sabba-viduṃ sumedhaṃ||
Sabbesu dhammesu anūpalittaṃ,||
Sabbañjahaṃ taṇha-k-khaye vimuttaṃ,||
Taṃ vā pi dhīrā muniṃ vedayanti.|| ||

212. Paññā-balaṃ sīla-vatūpapannaṃ||
Samāhataṃ jhānarataṃ satīmaṃ,||
Saṅgā pamuttaṃ akhilaṃ anāsavaṃ,||
Taṃ vā pi dhīrā muniṃ vedayanti.|| ||

213. Ekaṃ carantaṃ muniṃ appamattaṃ||
Nindāpasaṃsānu avedhamānaṃ,||
Sīhaṃ va saddesu asantasantaṃ||
Vātaṃ va jālamhi asajja-mānaṃ,||
Padumaṃ va toyena alippamānaṃ||
Netāram aññesam anaññaneyyaṃ||
Taṃ vā pi dhīrā muniṃ vedayanti.|| ||

[37] 214. Yo ogāhane thambho-r-ivābhijāyati,||
Yasmiṃ pare vācā pariyantaṃ vadanti,||
Taṃ vīta-rāgaṃ susamāhitindriyaṃ,||
Taṃ vā pi dhīrā muniṃ vedayanti.|| ||

215. Yo ve ṭhatatto tasaraṃ va aujjuṃ||
Jigucchati kammehi pāpakehi,||
Vīmaṃsamāno visamaṃ samañ ca,||
Taṃ vā pi dhīrā muniṃ vedayanti.|| ||

216. Yo saññatatto na karoti pāpaṃ,||
Daharo ca majjho ca munī yatatto,||
Arosaneyyo so na roseti kañci||
Taṃ vā pi dhīrā muniṃ vedayanti.|| ||

217. Yad aggato majjhato sesato vā||
Piṇḍaṃ labhetha paradattūpajīvi,||
Nālaṃ thutuṃ no pi nipaccavādī||
Taṃ vā pi dhīrā muniṃ vedayanti.|| ||

218. Muniṃ carantaṃ virataṃ methanasamā||
Yo yobbane na upanibajjhate kvaci,||
Madappamādā virataṃ vimuttaṃ||
Taṃ vā pi dhīrā muniṃ vedayanti.|| ||

219. Aññāya lokaṃ paramatthadassiṃ||
Oghaṃ samuddaṃ atitariya tādiṃ,||
[38] Taṃ chinna-ganthaṃ asitaṃ anāsavaṃ||
Taṃ vā pi dhīrā muniṃ vedayanti.|| ||

220. Asamā ubho dūravihāravuttino:||
Gihi dāraposī amamo ca subbato,—||
Parapāṇarodhāya gihī asaññato||
Niccaṃ munī rakkhati pāṇino yato.|| ||

221. Sikhī yathā nīlagīvo vihaṅgamo||
Haṃsassa nopeti javaṃ kudācanaṃ,||
Evaṃ gihī nānukaroti bhikkhuno||
Munino vivittassa vanamhi jhāyato ti.|| ||

Muni Suttaṃ Niṭṭhitaṃ|| ||

Uragavaggo paṭhamo.|| ||

Tassuddānaṃ:||
Urago Dhaniyo c'eva Visāṇañ ca tathā Kasī||
Cundo Parābhavo c'eva Vasalo Mettabhāvanā.||
Sātāgiro Āḷavako Vijayo ca tathā Muni,||
Dvādas'etāni suttāni Uragavaggo ti vuccatī ti.|| ||

[39]


 

II. Cūla Vagga

 


 

1. Ratana Suttaṃ

[faus] [than]

 

222. Yānīdha bhūtāni samāgatāni||
Bhummāni vā yāni va antalikkhe,||
Sabbe va bhūtā sumanā bhavantu||
Atho pi sakkacca suṇantu bhāsitaṃ.|| ||

223. Tasmā hi bhūtā nisāmetha sabbe,||
Mettaṃ karotha mānusiyā pajāya,||
Divā ca ratto ca haranti ye baliṃ||
Tasmā hi ne rakkhatha appamattā.|| ||

224. Yaṃ kiñci vittaṃ idha vā huraṃ vā,||
Saggesu vā yaṃ ratanaṃ paṇītaṃ,||
Na no samaṃ atthi Tathāgatena,—||
Idam pi Buddhe ratanaṃ paṇītaṃ||
Etena saccena suvatthi hotu.|| ||

225. Khayaṃ virāgaṃ amataṃ paṇītaṃ||
Yad ajjhagā Sakyamunī samāhito,||
Na tena dhammena sam'atthi kiñcī||
Idam pi Dhamme ratanaṃ paṇītaṃ||
Etena saccena suvatthi hotu.|| ||

226. Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ||
Samādhim ān-antar'ikañ ñam āhu,||
[40] Samādhinā tena samo na vijjati,—||
Idam pi Dhamme ratanaṃ paṇītaṃ||
Etena saccena suvatthi hotu.|| ||

227. Ye puggalā aṭṭha sataṃ paSatthā,||
Cattāri etāni yugāni honti,||
Te dakkhiṇeyyā Sugatassa sāvakā||
Etesu dinnāni maha-p-phalāni,—||
Idam pi Saṅghe ratanaṃ paṇītaṃ||
Etena saccena suvatthi hotu.|| ||

228. Ye suppayuttā manasā daḷhena||
Nikkāmino Gotama sāsanamhi,||
Te pattipattā amataṃ vigayha||
Laddhā mudhā nibbutiṃ bhuñjamānā.—||
Idam pi Saṅghe ratanaṃ paṇītaṃ||
Etena saccena suvatthi hotu.|| ||

229. Yath'indakhīlo paṭhaviṃ sito siyā||
Catubbhi vātehi asampakampiyo,||
Tath'ūpamaṃ sappurisaṃ vadāmi||
Yo ariya-saccāni avecca passati,—||
Idam pi Saṅghe ratanaṃ paṇītaṃ,||
Etena saccena suvatthi hotu.|| ||

230. Ye ariya-saccāni vibhāvayanti||
Gambhīrapaññena sudesitāni||
Kiñ cāpi te honti bhusappamattā||
Na te bhavaṃ aṭṭhamaṃ ādiyanti,—||
Idam pi Saṅghe ratanaṃ paṇītaṃ||
Etena saccena suvatthi hotu.|| ||

231. Sahā v'assa dassanasampadāya||
Tayas su dhammā jahitā bhavanti,||
[41] Sakkāya-diṭṭhi vici-kicchitañ ca||
Sīlabbataṃ vā pi yad atthi kiñci,||
Catūh'apāyehi ca vippamutto||
Cha cābhiṭhānāni abhabbo kātuṃ,—||
Idam pi Saṅghe ratanaṃ paṇītaṃ||
Etena saccena suvatthi hotu.|| ||

232. Kiñ cāpi so kammaṃ karoti pāpakaṃ||
Kāyena vācā uda cetasā vā,||
Abhabbo so tassa paṭicchādāya,||
Abhabbatā diṭṭhapadassa vuttā,||
Idam pi Saṅghe ratanaṃ paṇītaṃ||
Etena saccena suvatthi hotu.|| ||

233. Vanappagumbe yathā phussitagge||
Gimhāna māse paṭhamasmiṃ gimhe,||
Tath'ūpamaṃ dhammavaraṃ adesayi||
Nibbāna-gāmiṃ paramaṃ hitāya,—||
Idam pi Buddhe ratanaṃ paṇītaṃ||
Etena saccena suvatthi hotu.|| ||

234. Varo varaññū varado varāharo||
Anuttaro dhammavaraṃ adesayī,—||
Idam pi Buddhe ratanaṃ paṇītaṃ||
Etena saccena suvatthi hotu.|| ||

235. 'Khīṇaṃ purāṇaṃ, navaṃ n'atthi sambhavaṃ.'||
Viratta-cittā āyatike bhavasmiṃ||
Te khīṇabijā avirūḷhicchandā||
[42] Nibbanti dhīrā yathāyam padīpo,—||
Idam pi Saṅghe ratanaṃ paṇītaṃ||
Etena saccena suvatthi hotu.|| ||

236. Yānīdha bhūtāni samāgatāni||
Bhummāni vā yāni va antajikkhe,||
Tathāgataṃ deva-manussapūjitaṃ||
Buddhaṃ namassāma, suvatthi hotu.|| ||

237. Yānīdha bhūtāni samāgatāni||
Bhummāni vā yāni va antalikkhe,||
Tathāgataṃ deva-manussapūjitaṃ||
Dhammaṃ namassāma, suvatthi hotu.|| ||

238. Yānīdha bhūtāni samāgatāni||
Bhummāni vā yāni va antalikkhe,||
Tathāgataṃ deva-manussapūjitaṃ||
Saṅghaṃ namassāma suvatthi hotu ti.|| ||

Ratatana Suttaṃ Niṭṭhitaṃ|| ||

 


 

2. Āmagandha Suttaṃ

 

239. Sāmāka-diṅguḷaka-cīnakāni||
Pattapphalaṃ mūlapphalaṃ gavipphalaṃ,||
Dhammena laddhaṃ satam añhamānā||
Na kāmakāmā alikaṃ bhaṇanti.|| ||

240. Yad añhamāno sukataṃ suniṭṭhitaṃ||
Parehi dinnaṃ payataṃ paṇītaṃ,||
[43] Sālīnam annaṃ paribhuñjamāno||
So bhuñjatī Kassapa āmagandhaṃ.|| ||

241. 'Na āmagandho mama kappatī' ti||
Icc-eva tvaṃ bhāsasi brahma-bandhu,||
Sālīnam annaṃ paribhuñjamāno||
Sakuntamaṃsehi susaṅkhatehi,—||
Pucchāmi taṃ Kassapa etam atthaṃ:||
Kathappakāro tava āmagandho.|| ||

242. "Pāṇ-ā-tipāto vadhachedabandhanaṃ||
Theyyaṃ musā-vādo nikatī vañcanāni ca||
Ajjhenakujjhaṃ paradārasevanā,||
Esāmagandho, na hi maṃsabhojanaṃ.|| ||

243. Ye idha kāmesu asaññatā janā||
Rasesu giddhā asucīkamissitā,||
n'atthikadiṭṭhi visamā durannayā||
Edāmagandho, na hi maṃsabhojanaṃ.|| ||

244. Ye lūkhasā dāruṇā piṭṭhimaṃsikā,||
Mittadduno nikkaruṇā timānino,||
Adānasīlā na ca denti kassaci,—||
Esāmagandho, na hi maṃsabhojanaṃ.|| ||

[44] 245. Kodho mado thambho paccuṭṭhāpanā ca||
Māyā usūyā bhassasamussayo ca,||
Mānātimāno ca asabbhi santhavo,||
Esāmagandho, na hi maṃsayojanaṃ.|| ||

246. Ye pāpasīlā iṇaghāta-sucakā||
Vohārakūṭā idha pāṭirūpikā||
Narādhamā ye'dha karonti kibbisaṃ,—||
Esāmagandho, na hi maṃsabhojanaṃ.|| ||

247. Yo idha pāṇesu asaññatā janā||
Paresam ādāya vihesam uyyutā,||
Dussīla-luddā pharusā anādarā,—||
Esāmagandho, na hi maṃsabhojanaṃ.|| ||

248. Etesu giddhā viruddhātipātino||
Nicc'uyyutā, pecca tamaṃ vajanti ye,||
Patanti sattā Nirayaṃ avaṃsirā||
Esāmagandho, na hi maṃsabhojanaṃ.|| ||

249. Na macchamaṃsaṃ nānasakattaṃ||
Na naggiyaṃ muṇḍiyaṃ jaṭā jallaṃ||
Kharājināni vā nāggihuttass'upasevanā va yā||
Ye vā pi loke amarā bahū tapā||
Mantāhutī yañña-m-utūpasevanā||
Sodhenti maccaṃ avitiṇṇakaṅkhaṃ.|| ||

[45] 250. Sotesu gutto viditindriyo care||
Dhamme ṭhito ajjavamaddace rato,||
Saṅgātigo sabba-dukkha-p-pahīno||
Na lippatī diṭṭhasutesu dhīro.|| ||

251. Icc-etam atthaṃ Bhagavā puna-p-punaṃ||
Akkhāsi taṃ vedayi mantapāragū,||
Citrāhi gāthāhi munī-ppakāsayī||
Nirāmagandho asito durannayo.|| ||

252. Sutvāna Buddhassa su-bhāsitaṃ padaṃ||
Nirāmagandhaṃ sabba-dukkhappanūdanaṃ,||
Nīcamano vandi Tathāgatassa||
Tatth'eva pabbajjam arocayitthā ti.|| ||

Āmagandha Suttaṃ Niṭṭhitaṃ|| ||

 


 

3. Hiri Suttaṃ

[faus] [than]

 

253. Hiriṃ tarantaṃ vijiguccha-mānaṃ||
Sakhāham asmi iti bhāsa-mānaṃ,||
Sayahāni kammāni anādiyantaṃ||
'N'eso maman' ti iti naṃ vijaññā.|| ||

254. Ananv'ayaṃ piyaṃ vācaṃ yo mittesu pakubbati,||
Akarontaṃ bhāsa-mānaṃ parijānanti paṇḍitā.|| ||

[46] 255. Na so mitto yo sadā appamatto||
Bhedāsaṅki randham evānupassī,||
Yasmiñ ca seti urasīva putto||
Sa ve mitto yo parehi abhejjo.|| ||

256. Pāmujjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ,||
Phalānisaṃso bhāveti vahanto porisaṃ dhuraṃ.|| ||

257. Paviveka-rasaṃ pītvā rasaṃ upasamassa ca,||
Niddaro hoti nippāpo dhammapītirasaṃ piban ti.|| ||

Hiri Suttaṃ Niṭṭhitaṃ|| ||

 


 

4. Mahā Maṅgala Suttaṃ

[faus] [than]

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

258. "Bahu devā manussā ca maṅgalāni acintayuṃ,||
Ākaṅkha-mānā sotthānaṃ, brūhi maṃgalam uttamaṃ.|| ||

259. "Asevanā ca bālānaṃ paṇḍitānañ ca sevanā,||
Pūjā ca pūjanīyānaṃ etaṃ maṃgalam uttamaṃ.|| ||

260. Patirūpadesavāso ca pubbe ca katapuññatā,||
Attasammāpaṇidhi ca etaṃ maṃgalam uttamaṃ.|| ||

[47] 261. Bāhu-saccañ ca sippañ ca vinayo ca susikkhito,||
Subhāsitā ca yā vācā, etaṃ maṃgalam uttamaṃ.|| ||

262. Mātāpitū-upaṭṭhānaṃ putta-dārassa saṅgaho,||
Anākulā ca kammantā, etaṃ maṃgalam uttamaṃ.|| ||

263. Dānañ ca Dhamma-cariyā ca ñātakānañ ca saṅgaho,||
Anavajjāni kammāni, etaṃ maṃgalam uttamaṃ.|| ||

264. Ārati virati pāpā majjapānā ca saññamo,||
Appamādo ca dhammesu, etaṃ maṃgalam uttamaṃ.|| ||

265. Gāravo ca nivāto ca santuṭṭhi ca kataññutā,||
Kālena Dhamma-savaṇaṃ, etaṃ maṃgalam uttamaṃ.|| ||

266. Khantī ca sovacassatā samaṇānañ ca dassanaṃ,||
Kālena dhamma-sākacchā, etaṃ maṃgalam uttamaṃ.|| ||

267. Tapo ca Brahma-cariyañ ca ariya-saccāna dassanaṃ,||
Nibbānasacchi-kiriyā ca, etaṃ maṃgalam uttamaṃ.|| ||

268. Phuṭṭhassa loka-dhammehi cittaṃ yassa na kampati,||
Asokaṃ virajaṃ khemaṃ, etaṃ maṃgalam uttamaṃ.|| ||

269. Etādisāni katvāna sabbattha-m-aparājitā,||
Sabbattha sotthiṃ gacchanti, taṃ tesaṃ maṃgalam uttaman" ti.|| ||

Maṅgala Suttaṃ Niṭṭhitaṃ|| ||

 


 

5. Sūkiloma Suttaṃ

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Gayāyaṃ viharati ṭaṃkitamañce Sūcilomassa yakkhassa bhavane. Tena kho pana [48] samayena Kharo ca yakkho Sūcilomo ca yakkho Bhagavato avidūro ati-k-kamanti.|| ||

Atha kho Kharo yakkho Sūcilomaṃ yakkhaṃ etad avoca: "Eso samaṇo" ti. "N'eso samaṇo samaṇako eso. Yāva jānāmi yadi vā so samaṇo yadi vā samaṇako" ti.||
Atha kho Sūcilomo yakkho yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavato kāyaṃ upanāmesi.|| ||

Atha kho Bhagavā kāyaṃ apanāmesi.|| ||

Atha kho Sūcilomo yakkho Bhagavantaṃ etad avoca.|| ||

"Bhāyasi maṃ samaṇā" ti.|| ||

"Na khv-āhan taṃ āvuso bhāyāmi, api ca kho samphasso pāpako" ti.|| ||

"Pañhaṃ taṃ samaṇa pucchissāmi, sace me na vyākarissasi, cittaṃ vā te khipissāmi, hadayaṃ vā te phāḷessāmi, pādesu vā gahetvā pāra-Gaṅgāya khipissāmī" ti.|| ||

"Na khv'āhaṃ taṃ āvuso passāmi, sadevāka loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya, yo me cittaṃ vā khipeyya hadayaṃ vā phāḷeyya pādesu vā gahetvā pāra-Gaṅgāya khipeyya,||
api ca tvaṃ āvuso puccha yadākaṅkhasī" ti.|| ||

Atha kho Sūciloma yakkho Bhagavantaṃ gāthāya ajjhabhāsi: || ||

270. "Rāgo ca doso ca kutonidānā,||
Aratī ratī lomahaṃso kutojā,||
Kuto samuṭṭhāya mano vitakkā||
Kumārakā vaṃkam iv'ossajanti.|| ||

271. "Rāgo ca doso ca itonidānā,||
Aratī ratī lomahaṃso itojā,||
Ito samuṭṭhāya mano vitakkā||
Kumārakā vaṃkam iv'ossajanti.|| ||

[49] 272. Snehajā attasambhūtā nigrodhasseva khandhajā,||
Puthu visattā kāmesu māluvā va vitatā vane.|| ||

273. Ye naṃ pajānanti yato nidānaṃ||
Te naṃ vinodenti, suṇohi yakkha,||
Te duttaraṃ ogham imaṃ taranti||
Atiṇṇapubbaṃ apuna-b-bhavāyā" ti.|| ||

Sūciloma Suttaṃ Niṭṭhitaṃ|| ||

 


 

6. Dhammakariya Sutta or Kapila Suttaṃ

 

274. Dhammacariyaṃ Brahma-cariyaṃ etad āhu va Suttamaṃ,||
Pabbajito pi ce hoti agārasmā anagāriyaṃ.|| ||

275. So ce mukharajātiko vihesābhirato mago,||
Jīvitaṃ tassa pāpiyo, rajaṃ vaḍḍheti attano.|| ||

276. Kalahābhirato bhikkhu moha-dhammena āvaṭo,||
Akkhatam pi na jānāti dhammāṃ Buddhena desitaṃ.|| ||

277. Vihesaṃ bhāvit'attāṇaṃ avijjāya purakkhato,||
Saṃkilesaṃ na jānāti Maggaṃ Niraya-gāminaṃ.|| ||

278. Vināpātaṃ samāpanno gabbhā gabbhaṃ tamā tamaṃ,||
Sa ve tādisako bhikkhu pecca dukkhaṃ nigacchati.|| ||

279. Guthakūpo yathā assa samapuṇṇo gaṇavassiko,||
Yo ca eva-rūpo assa, dubbisodho hi s'āṅgaṇo.|| ||

280. Yaṃ eva-rūpaṃ jānātha bhikkhavo gehanissitaṃ,||
Pāp'icchaṃ pāpa-saṅkappaṃ pāpaācāra-gocaraṃ.|| ||

[50] 281. Sabbe samaggā hutvāna abhinibbijjayātha naṃ,||
Kāraṇḍavaṃ niddhamatha kasambuṃ āpakassatha.|| ||

282. Tato palāpe vāhetha assamaṇe samaṇamānīne,||
Niddhamitvāna pāpicche pāpaācāragocare.|| ||

283. Suddhā suddhehi saṃvāsaṃ kappayavho patissatā,||
Tato samaggā nipakā dukkhass'antaṃ karissathā ti.|| ||

Kapila Suttaṃ Niṭṭhitaṃ|| ||

 


 

7. Brāhmaṇadmammika Suttaṃ

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho sambahulā Kosalakā brāhmaṇamāhāsāḷā jiṇṇā vuddhā mahallakā addhagatā vayo anuppatitā yena Bhagavā ten'upasaṅkamiṃsu, upasaṅkamitvā Bhagavatā saddhīṃ sammodiṃsu, sammodasīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu, eka-m-antaṃ nisinnā kho te brāhmaṇa-mahā-sāḷā Bhagavantaṃ etad avocuṃ: || ||

"Sandissanti nu kho bho Gotama etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇa-dhamme" ti.|| ||

"Na kho brāhmaṇā sandissanti etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇa-dhamme" ti.|| ||

"Sādhu no bhavaṃ Gotamo porāṇānaṃ brāhmaṇānaṃ brāhmaṇa-dhammaṃ bhāsatu, sace bhoto Gotamassa agarū" ti.|| ||

"Tena hi brāhmaṇā suṇātha sādhukaṃ manasi karotha bhāsissāmī" ti.|| ||

"Evaṃ bho" ti kho te brāhmaṇa-mahā-sāḷā Bhagavato paccassosuṃ Bhagavā etad avoca:

284. "Isayo pabbakā āsuṃ saññatattā tapassino||
Pañca kāma-guṇe hitvā attadattham acārisuṃ.|| ||

[51] 285. Na pasū brāhmaṇān'āsuṃ, na hiraññaṃ na dhānīyaṃ,||
Sajjhāyadha adhaññāsuṃ, brahmaṃ nidhim apālayuṃ.|| ||

286. Yaṃ tesaṃ pakataṃ āsi dvārabhattaṃ upatthikaṃ||
Saddhapakatam esānaṃ dātave tad amaññisuṃ.|| ||

287. Nānarattehi vatthehi sayaneh'āvasathehi ca||
Phitā janapadā raṭṭhā te namassiṃsu brāhmaṇe.|| ||

288. Avajjhā brāhmaṇā āsuṃ ajeyyo dhammarakkhitā,||
Na ne koci nivāresi kuladvāresu sabbaso.|| ||

289. Aṭṭhacattārisaṃ vassāni koMāraṃ Brahma-cariyaṃ cariṃsu te||
Vijjā-caraṇapariyeṭṭhiṃ acaruṃ brāhmaṇā pure.|| ||

290. Na brāhmaṇa aññam agamuṃ, na pi bharīhaṃ kiṇiṃsu te,||
Sampiyen'eva saṃvāsaṃ saṃgantvā samarocayuṃ.|| ||

291. Aññatra tamhā samayā utuveramaṇim pati||
Antarā methunaṃ dhammaṃ nāssu gacchanti brāhmaṇā.|| ||

292. Brahma-cariyañ ca sīlañ ca ajjavaṃ maddavaṃ tapaṃ||
Soraccaṃ avihiṃsañ ca khantiñ cāpi avaṇṇayuṃ.|| ||

[52] 293. Yo n'esaṃ paramo āsi brahmā daḷha-parakkamo||
Sa vā pi methunaṃ dhammaṃ supinantena nāgamā.|| ||

294. Tassa vattam anusikkhantā idh'eke vaññujātikā||
Brahma-cariyañ ca sīlañ ca khantiñ cāpi avaṇṇayuṃ.|| ||

295. Taṇḍulaṃ sayanaṃ vatthaṃ sappitelañ ca yāciya||
Dhammena samodhānetvā tato yaññam akappayuṃ,||
Upatthikasmiṃ yaññasmiṃ nāssu gāvo haniṃsu te.|| ||

296. ''Yathā mātā pitā bhātā aññe vā pi ca ñātakā||
Gāvo no paramā mittā, yāsu jāyanti osadhā.|| ||

297. Annadā baladā c'etā vaṇṇadā sukhadā tathā||
Etam atthamasaṃ ñatvā nāssu gāvo haniṃsu te.|| ||

298. Sukhumālā mahā-kāyā vaṇṇa-vanto yasassino||
Brāhmaṇā sehi dhammehi kiccākiccesu ussukā,||
Yāva loke avattiṃsu sukham edhittha ayam pajā.|| ||

299. Tesaṃ āsi vipallāso: disvāna aṇuto aṇuṃ||
Rājino ca viyākāraṃ nāriyo samalaṅkatā.|| ||

300. Rathe cājaññasaṃyutte sukate cittasibbane||
Nivesane nivese ca vibhatte bhāgaso mite.|| ||

301. Gomaṇḍalaparibbūḷhaṃ nārīvaragaṇāyutaṃ||
Uḷāraṃ mānusaṃ bhogaṃ abhijjhāyiṃsu brāhmaṇā.|| ||

302. Te tattha mante ganthetvā Okkākaṃ tad upāgamuṃ [53] "pahūta-dhana-dhañño si,||
yajassu bahu te vittaṃ, yajassu, bahu te dhanaṃ."|| ||

303. Tato ca rājā saññatto brāhmaṇehi rathesabho||
Assamedhaṃ purisamedhaṃ sammāpāsaṃ vācapeyyaṃ niraggalaṃ,||
Ete yāge yajitvāna brāhmaṇānaṃ adā dhanaṃ.|| ||

304. Gāvo sayanañ ca vatthañ ca nāriyo samalaṅkatā||
Rathe cājaññasaṃyutte sukate cittasibbane.|| ||

305. Nivesanāni rammāni su-vibhattāni bhāgaso||
Nānādhaññassa pūretvā brāhmaṇānaṃ adā dhanaṃ.|| ||

306. Te ca tattha dhanaṃ laddhā sannidhiṃ samarocayuṃ||
Tesaṃ icchāvatiṇṇānaṃ bhiyyo taṇhā pavaḍḍhatha,||
Te tattha manne ganthetvā Okkākaṃ punam upāgamuṃ.|| ||

307. "Yathā āpo ca paṭhavī hiraññaṃ dhanadhāniyaṃ||
Evaṃ gāvo manussānaṃ, parikkhāro so hi pāṇinaṃ,||
Yajassu, bahu te vittaṃ, yajassu, bahu te dhanaṃ.|| ||

308. Tato ca rājā saññatto brāhmaṇehi rathesabho||
Neka sata-sahassiyo gāvo yaññe aghātayī.|| ||

309. Na pādā na visāṇena nāssu hiṃsanti kenaci||
Gāvo eḷasamānā soratā kumbhadūhanā||
Tā visāṇe gahetvāna rājā satthena ghātayī.|| ||

[54] 310. Tato ca devā pitaro Indo Asurarakkhasā||
"Adhammo" iti pakkanduṃ, yaṃ satthaṃ nipatī gave.|| ||

311. Tayo rogā pure āsuṃ: icchā, anasanaṃ, jarā,||
Pasūnañ ca samārambhā aṭṭhānavuti-m-āgamuṃ.|| ||

312. Eso adhammo daṇḍānaṃ okkanno purāṇo ahu:||
Adūsikāyo haññanti dhammā dhaṃsanti yājakā.|| ||

313. Evam eso aṇudhammo porāṇo viññūgarahīto||
Yattha edisakaṃ passati, yājakaṃ garahatī jano.|| ||

314. Evaṃ dhamme viyāpanne vihinnā suddavessikā,||
Puthu vibhinnā khattiyā, pati bhariya avamaññatha.|| ||

315. Khattiyā brahma-bandhu ca ye c'aññe gottarakkhitā||
Jāti-vādaṃ niraṃkatvā kāmānaṃ vasam upāgamun" ti.|| ||

Evaṃ vutte te brāhmaṇa-mahā-sāḷā Bhagavantaṃ etad avoca: "Abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama. Seyyathā pi bho Gotama, nikkujjitaṃ vā ukkujjeyya, paṭi-c-channaṃ vā vivareyya, mūḷhassa vā Maggaṃ ācikkheyya, andha-kāre vā telapajjātaṃ dhāreyya 'cakkhu-manto rūpāni dakkhintī' ti, evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma Dhammañ ca [55] bhikkhu-saṅghañca, upāsake no bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupete saraṇaṃ gate" ti.|| ||

Brāhmaṇadhammika Suttaṃ Niṭṭhitaṃ|| ||

 


 

8. (Dhamma Suttaṃ) Nāvā Suttaṃ

[faus] [than]

 

316. Yasmā hi dhammaṃ puriso vijaññā||
Indaṃ va naṃ devatā pūjayeyya,||
So pūjito tasmiṃ pasanna-citto||
Bahu-s-suto pātu-karoti dhammaṃ.|| ||

317. Tadatthikatvāna nisamma dhīro||
Dammānudhammaṃ paṭipajjamāno,||
Viññū vibhāvī nipuṇo ca hoti,||
Yo tādisaṃ bhajate appamatto.|| ||

318. Khuddañ ca bālaṃ upaseva-māno||
Anāgatatthañ ca usūyakañ ca,||
Idh'eva dhammaṃ avibhāvayitvā||
Avitiṇṇakaṅkho maraṇaṃ upeti.|| ||

319. Yathā naro āpagaṃ otaritvā||
Mahodakaṃ salilaṃ sīgha-sotaṃ,||
So vuyhamāno anusotagāmī||
Kiṃ so pare sakkhati tārayetuṃ.|| ||

320. Tath'eva dhammaṃ avibhāvayitvā||
Bahu-s-sutānaṃ anisāmay'atthaṃ,||
Sayaṃ ajānaṃ avītiṇṇakaṅkho||
Kiṃ so pare sakkhati nijjhāpetuṃ.|| ||

[56] 321. Yathā pi nāvaṃ daḷham āruhitvā||
Piyen'arittena samaṅgibhūto,||
So tāraye tattha bahū pi aññe||
Tatrūpāyaññū kusalo mutīmā,|| ||

322. Evam pi yo vedagū bhāvitatto||
Bahu-s-suto hoti avedhadhammo,||
So kho pare nijjhapaye pajānaṃ||
Sotāvadhānūpanīsūpanne.|| ||

323. Tasmā have sappurisaṃ bhajetha||
Medhāvinañ c'eva bahu-s-sutañ ca,||
Aññāya atthaṃ paṭipajjamāno||
Viññātadhammo so sukhaṃ labhethā ti.|| ||

Dhamma Suttaṃ Niṭṭhitaṃ|| ||

 


 

9. Kiṃ Sīla Suttaṃ

[faus] [than]

 

324. "Kiṃsīlo kiṃsamā-cāro kāni kammāni brūbhayaṃ||
Naro sammā niviṭṭh'assa uttamatthañ ca pāpuṇe."|| ||

325. "Vuddhāpacāyī anusuyyako siyā,||
Kālaññū c'assa garunaṃ dassanāya,||
Dhammiṃ kathaṃ erayitaṃ khaṇaññū||
Suṇeyya sakkacca subhā-sitāni.|| ||

326. Kālena gacche garunaṃ sakāsaṃ||
Thambhaṃ niraṃkatvā nivāta-vutti,||
[57] Atthaṃ dhammaṃ saññamaṃ brahmacarīyaṃ||
Anussare c'eva samācare ca.|| ||

327. Dhammārāmo dhamma-rato||
Dhamme ṭhito dhammavinicchayaññū,||
N'evācare dhamma-sandosavādaṃ||
tacchehi nīyetha subhāsitehī.|| ||

328. Hassaṃ jappaṃ paridevaṃ padosaṃ||
Māyākataṃ kuhakaṃ giddhimānaṃ,||
Sārambha-kakkassa-kasāva mucchaṃ||
Hitvā care vītamado ṭhitatto.|| ||

329. Viññātasārāni subhā-sitāni||
Sutañ ca vaññātaṃ samādhi-sāraṃ,—||
Na tassa paññā ca sutañ ca vaḍḍhati,||
Yo sāhaso hoti naro pamatto.|| ||

330. Dhamme ca ye ariyapavedite ratā||
Anuttarā te vacasā manasā kammanā ca||
Te santi-soracca-sāmādhisaṇṭhitā||
Sutassa paññāya ca sāram ajjhagū" ti.|| ||

Kiṃsīla Suttaṃ Niṭṭhitaṃ|| ||

 


 

10. Utthāna Suttaṃ

[faus] [than]

 

331. Uṭṭhahatha nasīdatha, ko attho supitena vo,||
Āturānaṃ bhi kā niddā sallaviddhāna ruppataṃ.|| ||

[58] 332. Uṭṭhahatha nisīdatha daḷhaṃ sikkhatha santiyā,||
Mā vo pamatte viññāya maccurājā amohayittha vasānuge.|| ||

333. Yāya devā manussa ca sitā tiṭṭhanti atthikā,||
Tarath'etaṃ visattikaṃ, khaṇo ve mā upaccagā;||
Khaṇātītā hi socanti Nirayambhi samappitā.|| ||

334. Pamādo rajo pamādo pamādānupatito rajo,||
Appamattena vijjāya abbahe sallam attano ti.|| ||

Uṭṭhāna Suttaṃ Niṭṭhitaṃ|| ||

 


 

11. Rāhula Suttaṃ

 

335. "Kacci abhiṇhasaṅvāsā nāvajānāsi paṇḍitaṃ,||
Ukkādhāro manussānaṃ kacci apacito tayā."|| ||

336. "Nāhaṃ abhiṇhasaṅvāsā avajānāmi paṇḍitaṃ,||
Ukkadhāro manussānaṃ niccaṃ apacito mayā."|| ||

Vatthugāthā|| ||

337. Pañca kāma-guṇe hitvā piyarūpe manorame,||
Saddhāya gharā ni-k-khamma dukkhass'antakaro bhava.|| ||

338. Mitte bhajassu kalyāṇe pantañ ca sayanāsanaṃ,||
Vivittaṃ appa-nigghosaṃ, matt'aññū hohi bhojane,|| ||

[59] 339. Cīvare piṇḍa-pāte ca paccaye sayanāsane—||
Etesu taṇhaṃ mā kāsi, mā lokaṃ punar āgami.|| ||

340. Saṃvuto Pātimokkhasmiṃ indriyesu ca pañcasu,||
Sati kāyagatā ty-atthu, nibbidā bahulo bhava.|| ||

341. Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ,||
Asubhāya cittaṃ bhāvehi ek'aggaṃ susamāhitaṃ,|| ||

342. Animittañ ca bhāvehi, mān-ā-nusayam ujjaha:||
Tato mān-ā-bhisamayā upasanto carissasī" ti.|| ||

Itthaṃ sudaṃ Bhagavā āyasmantaṃ Rāhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatī ti.|| ||

Rāhula Suttaṃ Niṭṭhitaṃ|| ||

 


 

12. Vaṅgīsa Sutta (Kappa Sutta, Nigrodhakappa Sutta)

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Āḷaviyaṃ viharati AggĀḷave cetiye. Tena kho pana samayen'āyasmato Vaṅgīsassa upajjhāyo Nigrodhakappo nāma thero AggĀḷave cetiye aciraparinibbuto hoti.|| ||

Atha kho āyasmato Vaṅgīsassa raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: 'parinibbuto nu kho me upajjhāyo udāhu no parinibbuto' ti.||
Atha kho ayasmā Vaṅgīso sāyanha-samayaṃ paṭisallāni vuṭṭhito yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam an- [60] taṃ nisīdi. Eka-m-antaṃ nisinno kho āyasmā Vaṅgīso Bhagavantaṃ etad avoca: "Idha mayhaṃ bhante raho-gatassa paṭisallīnassa evaṃ cetaso parivitakko udapādī: 'parinibbuto nu kho me upajjhāyo udāhu no parinibbuto'" ti.|| ||

Atha kho āyasmā Vaṅgīso uṭṭhāy āsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ gāthāya ajjhabhāsi: || ||

343. "Pucchāma Satthāraṃ anomapaññaṃ||
Diṭṭhe'va dhamme yo vicikicchāna chettā,||
Aggāḷave kālam akāsi bhikkhu||
Ñāto yasassi abhinabbutatto.|| ||

344. Nigrodhakappo iti tassa nāmaṃ,||
Tayā kataṃ Bhagavā brāhmaṇassa,||
So taṃ namassaṃ acari mutyapekkho||
Āraddha-viriyo daḷha-Dhamma-dassī.|| ||

345. Taṃ sāvakaṃ Sakka mayam pi sabbe||
Aññātum icchāma samantacakkhu,||
Samavaṭṭhitā no savaṇāya sotā||
Tvaṃ no Satthā, tvaṃ anuttaro si.|| ||

346. Chind'eva no vici-kicchaṃ, brūhi m'etaṃ||
Parinibbutaṃ vedaya bhūripañña,||
Majjhe va no bhāsa samantacakkhu||
Sakko va devānaṃ sahassanetto.|| ||

347. Yo keci ganthā idha mohamaggā,||
Aññāṇapakkhā vici-kicchaṭṭhānā,||
[61] Tathāgataṃ patvā na te bhavanti,||
Cakkhuṃ hi etaṃ paramaṃ narānaṃ.|| ||

348. No ce hi jātu puriso kilese||
Vāto yathā abbhaghanaṃ vihāne,||
Tamo v'assa nivuto sabba-loko,||
Na jotimanto pi narā tapeyyuṃ.|| ||

349. Dhīrā ca pajjotakarā bhavanti,||
Taṃ taṃ ahaṃ dīra tath'eva maññe,||
Vipassinaṃ jhanam upāgamamha||
Parisāsu no āvikarohi Kappaṃ.|| ||

350. Khippaṃ giraṃ eraya vagguvagguṃ||
Haṃsā va paggayha saniṃ nikūjaṃ,||
Bindussarena suvikappitena||
Sabbe va te ujjugatā suṇoma.|| ||

351. Pahīnajāti-maraṇaṃ asesaṃ||
Niggayha dhonaṃ vadessāmi dhammaṃ,||
Na kāmakāro hi puthujjanānaṃ||
Saṅkheyyakāro ca Tathāgatānaṃ.|| ||

352. Sampannaveyyākaraṇaṃ tave-y-idaṃ||
Samujjupaññassa samuggahītaṃ,||
Ayam añjalī pacchimo suppaṇāmito||
Mā mohayī jānaṃ anomapañña.|| ||

353. Parovaraṃ ariya-Dhammaṃ viditvā||
Mā mohayī jānaṃ anomavīriya,||
[62] Vāriṃ yathā ghammani ghammatatto||
Vācābhikaṅkhāmi sutassavassa.|| ||

354. Yadatthikaṃ Brahma-cariyaṃ acāri||
Kappāyano kacci'ssa taṃ amoghaṃ,||
Nibbāyi so ādu upādiseso||
Yathā vimutto ahu taṃ suṇāma."|| ||

355. "Acchecchi taṇhaṃ idha nāma-rūpe (iti Bhagavā)||
Kaṇhassa sotaṃ dīgha-ratt-ā-nusayitaṃ,||
Atāri jāti-maraṇaṃ asesaṃ"—||
Icc-abravī Bhagavā pañcaseṭṭho.|| ||

356. Esa sutvā pasidāmi vaco te isisattama,||
Amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo.|| ||

357. Yathā-vādī tathākārī ahu Buddhassa sāvako,||
Acchidā Maccuno jālaṃ tataṃ māyāvino daḷhaṃ.|| ||

358. Addasa Bhagavā ādiṃ upādānassa Kappiyo,||
Accagā vata Kappāyano maccudheyyaṃ suduttaran ti.|| ||

Vaṅgīsa Sutta (Kappa Sutta, Nigrodhakappa Sutta) Niṭṭhitaṃ|| ||

[63]


 

13. Sammāparibbāganiya Suttaṃ

 

359. "Pucchāmi muniṃ pahūtapaññaṃ||
Tiṇṇaṃ pāragataṃ parinibbutaṃ ṭhitattaṃ,||
Nikkhamma gharā panujja kāme||
Kathaṃ bhikkhu sammā so loke paribbajeyya."|| ||

360. "Yassa maṅgalā samūhatā (iti Bhagavā)||
Uppāda supinā ca lakkhaṇā ca,||
So maṃgala-dosa-vi-p-pahīno||
Bhikkhu sammā so loke paribbajeyya.|| ||

361. Rāgaṃ vinayetha mānusesu||
Dibbesu kāmesu cāpi bhikkhu,||
Atikkamma bhavaṃ samecca dhammaṃ||
Sammā so loke paribbajeyya.|| ||

362. Vipiṭṭhi katvā pesuṇāni||
Kodhaṃ kadariyaṃ jaheyya bhikkhu,||
Anurodhavirodhavi-p-pahīno||
Sammā so loke paribbajeyya.|| ||

363. Hitvāna piyañ ca appiyañ ca||
Anupādāya anissito kuhiñci,||
Saṅyojaniyehi vippamutto||
Sammā so loke paribbajeyya.|| ||

364. Na so upadhīsu sāram eti,||
Adānesu vineyya chanda-rāgaṃ,||
So anissito anaññaneyyo,||
Sammā so loke paribbajeyya.|| ||

[64] 365. Vacasā manasā ca kammanā ca||
Aviruddho samma viditvā dhammaṃ,||
Nibbānapadābhipatthayāno||
Sammā so loke paribbajeyya.|| ||

366. Yo 'vandati maṃ' ti na uṇṇameyya||
Akkūṭṭho pi na sandhiyetha bhikkhu,||
Laddhā parabhojanaṃ na majje,||
Sammā so loke paribbajeyya.|| ||

367. Lobhañ ca bhavañ ca vippahāya||
Virato chedanabandhanāto bhikkhū,||
So tiṇṇakathaṃ-katho visallo,||
Sammā so loke paribbajeyya.|| ||

368. Sāruppam attano viditvā||
Na ca bhikkhu hiṃseyya kañci loke,||
Yathā tathiyaṃ viditvā dhammaṃ||
Sammā so loke paribbajeyya.|| ||

369. Yassānusayā na santi keci,||
Mūlā akusalā samūhatā se,||
So nirāsayo anāsayāno,||
Sammā so loke paribbajeyya.|| ||

[65] 370. Āsavakhīṇo pahīnamāno||
Sabbaṃ rāga-pathaṃ upātivatto,||
Danto parinibbuto ṭhitatto||
Sammā so loke paribbajeyya.|| ||

371. Saddho sutavā niyāmadassī||
Vaggagatesu na vaggasāri dhīro,||
Lobhaṃ dosaṃ vineyya paṭighaṃ||
Sammā so loke paribbajeyya.|| ||

372. Saṃsuddhajino vivatta-c-chaddo||
Dhammesu vasī pāragū anejo,||
Saṅkhāra-nirodhañāṇakusalo||
Sammā so loke paribbajeyya.|| ||

373. Atītesu anāgatesu cāpi||
Kappātīto aticca suddhipañño,||
Sabbāyatanehi vippamutto||
Sammā so loke paribbajeyya.|| ||

374. Aññāya padaṃ samecca dhammaṃ||
Vivaṭaṃ disvāna pahānam āsavānaṃ,||
Sabbūpadhinaṃ pari-k-khayā||
Sammā so loke paribbajeyya."|| ||

375. "Addhā hi Bhagavā tath'eva etaṃ||
Yo so evaṃ vihiri danto bhikkhū,||
[66] Sabbasaṃyojaniye ca vīticatto||
Sammā so loke paribbajeyyā" ti.|| ||

Sammāparibbājaniya Suttaṃ Niṭṭhitaṃ|| ||

 


 

14. Dhammika Suttaṃ

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Atha kho Dhammiko upāsako pañcahi upāsakesatehi saddhiṃ yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi. Eka-m-antaṃ nisinno kho Dhammiko upāsako bhagamantaṃ gāthāya ajjhabhāsi.|| ||

376. Pucchāmi taṃ Gotama bhuripañña||
Kathaṃkaro sāvako sādhu hoti,||
Yo vā agārā anagāram eti||
Agārino vā pan'upāsakāse.|| ||

377. Tuvaṃ hi lokassa sa-devakassa||
Gatiṃ pajānāsi parāyanañ ca,||
Na t'attha tulyo nipuṇatthadassī,||
Tuvaṃ hi Buddhaṃ pavaraṃ vadanti.|| ||

378. Sabbaṃ tuvaṃ ñāṇam avecca dhammaṃ||
Pakāsesi satte anukampamāno,||
Vivattacchaddāsi samantacakkhu,||
Virocasī vimalo sabba-loke.|| ||

[67] 379. Āgañchi te santike nāga-rājā||
Erāvaṇo nāma 'Jino' ti sutvā,||
So pi tayā mantayitvājjhagamā||
'Sdhū' ti sutvāna patītarūpo.|| ||

380. Rājā pi taṃ Vessavaṇo Kuvero||
Upeti dhammaṃ paripucchamāno,||
Tassāpi tvaṃ pucchito brūsi dhīra||
So cāpi sutvāna patītarūpo.|| ||

381. Yo kec'ime titthiyā vādasīlā,||
Ājīvakā vā yadi vā kigaṇṭhā,||
Paññāya taṃ nātitaranti sabbe||
Ṭhito vajantaṃ viya sīghagāmiṃ.|| ||

382. Yo kec'ime brāhmaṇā vādasīlā||
Vuddhā cāpi brāhmaṇā santi keci,||
Sabbe tayi atthabaddhā bhavanti,||
Ye vā pi c'aññe vādino mañña-mānā.|| ||

383. Ayaṃ hi dhammo nipuṇo sukho ca,||
Yo'yaṃ tayā Bhagavā suppavutto,||
Tam eva sabbe sussūsamānā,||
Tvan no vada pucchito buddhaseṭṭha.|| ||

384. Sabbe c'ime bhikkhavo sanni-sinnā||
Upāsakā cāpi tath'eva sotuṃ,||
Suṇantu dhammaṃ vimalenānuBuddhaṃ||
Subhāsitaṃ Vāsavasseva devā."|| ||

385. "Suṇātha me bhikkhavo, sāvayāmi vo||
Dhammaṃ dhutaṃ, tañ ca dharātha sabbe,||
[68] Iriyāpathaṃ pabba-jitānulomikaṃ||
Sevetha naṃ atthadassī mutīmā.|| ||

386. Na ve vikāle vicareyya bhikkhu,||
Gāmañ ca piṇḍāya careyya kāle,||
Akālacāriṃ hi sajanti saṅgā,||
Tasmā vikāle na caranti buddhā.|| ||

387. Rūpā ca saddā ca rasā ca gandhā||
Phassā ca ye sammadayanti satte,||
Etesu dhammesu vineyya chandaṃ||
Kālena so pavise pātarāsaṃ.|| ||

388. Piṇḍañ ca bhikkhu samayena laddhā||
Eko paṭikkamma raho nisīde,||
Ajjhattacintī na mano bahiddhā||
Nicchāraye saṅgahitatta-bhāvo.|| ||

389. Sace pi so sallape sāvakena||
Aññena vā kenaci bhikkhunā vā,||
Dhammaṃ paṇītaṃ tam udāhareyya||
Na pesunaṃ no pi parūpavādaṃ.|| ||

390. Vādaṃ hi eke paṭiseniyanti||
Na te pasaṃsāma parittapaññe,||
Tato tato ne pasajanti saṅgā||
Cittaṃ hi te tattha gamenti dūre.|| ||

391. Paṇḍaṃ vihāraṃ sayanāsanañ ca||
Āpañ ca saṅghāṭirajūpavāhanaṃ,||
Sutvāna dhammaṃ Sugatena desitaṃ||
Saṅkhāya seve varapaññasāvako.|| ||

392. Tasmā hi paṇḍe sayanāsane ca||
Āpe ca saṅghāṭirajūpavāhane,||
[69] Etesu dhammesu anūpajitto||
Bhikkhū yathā pokkhare vāribindū.|| ||

393. Gahaṭṭhavattaṃ pana vo vadāmi,||
Yathākaro sāvako sādhu hoti,||
Na h'eso labbhā sapariggahena||
Phassetuṃ yo kevalo bhikkhu dhammo.|| ||

394. Pāṇaṃ na hāne, na ca ghātayeyya,||
Na cānujaññā hanataṃ paresaṃ,||
Sabbesu bhūtesu nidhāya daṇḍaṃ||
Ye thāvarā ye ca tasanti loke.|| ||

395. Tato adinnaṃ parivajjayeyya||
Kiñci kvacī sāvako bujjhamāno,||
Na hāraye, harataṃ nānujaññā:||
Sabbaṃ adinnaṃ parivajjayeyya.|| ||

396. Abrahma-cariyaṃ parivajjayeyya||
Aṅgārakāsuṃ jalitaṃ va viññū,||
Asambhuṇanto pana Brahma-cariyaṃ||
Parassa dāraṃ nātikkameyya.|| ||

397. Sabhaggato vā parisaggato vā||
Ekassa v'eko na musā bhaṇeyya,||
Na bhāṇaye bhaṇataṃ nānujaññā||
Sabbaṃ abhūtaṃ parivajjayeyya.|| ||

398. Majjañ ca pānaṃ na samācareyya,||
Dhammaṃ imaṃ rocaye yo gahaṭṭho,||
Na pāyaye, pibataṃ nānujaññā||
'Ummādanantaṃ' iti naṃ viditvā.|| ||

399. Madā hi pāpāni karontī bālā,||
Karenti c'aññe pi jane pamatte,||
[70] Etaṃ apuññāyatanaṃ vivajjaye||
Ummādanaṃ mohanaṃ bālakantaṃ.|| ||

400. Pāṇaṃ na hāne, na cadinnam ādiye||
Musā na bhāse, na ca majjapo siyā,||
Abrahma-cariyā virameyya methunā,||
Rattiṃ na bhuñjeyya vikāla-bhojanaṃ.|| ||

401. Mālaṃ na dhāraye na ca gandham ācare,||
Mañce chamāyaṃ va sayetha santhate,||
Etaṃ hi aṭṭhaṅgikam āh'uposathaṃ||
Buddhena dukkhantagunā pakāsitaṃ.|| ||

402. Tato ca pakkhass'upavass'uposathaṃ||
Cātuddasīṃ pañcadasiñ ca aṭṭhamiṃ,||
Pāṭihāriyapakkhañ ca pasannamānaso||
Aṭṭhaṅgupetaṃ susamattarūpaṃ.|| ||

403. Tato ca pāto upavutthuposatho||
Annena pānena ca bhikkhū Saṅghaṃ,||
Pasannacitto anumodamāno||
Yathārahaṃ saṃvibhajetha viññū.|| ||

404. Dhammena mātā-pitaro bhareyya||
Payojaye dhammikaṃ so vaṇijjaṃ,||
Etaṃ gihī vattayaṃ appamatto||
Sayaṃpabhe nāma upeti deve" ti.|| ||

Dhammika Suttaṃ Niṭṭhitaṃ|| ||

Cullavaggo dutiyo.|| ||

[71] Tassa vaggassa uddānaṃ: ||
Ratanaṃ Āmagandhañ ca Hiriṃ ca Maṅgalamuttamaṃ,||
Sūcilomo Dhammacariya puna Brāhmaṇadhammikaṃ.||
Nāvā-ca Suttaṃ Kiṃsīlaṃ Uṭṭhānaṃ atha Rāhulo,||
Kappo ca Paribbājo Dhammiko ca punāparaṃ,||
Cuddas'etāni suttāni Cūllavaggo ti vuccati.|| ||

[72]


 

III. Mahā Vagga

 


 

1. Pabbaggā Suttaṃ

[faus] [than]

 

405. Pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā,||
Yatha vīmaṃsa-māno so pabbajjaṃ samarocayi.|| ||

406. 'Sambādho'yaṃ gharāvāso rajassāyatanaṃ' iti,||
'Abbhokāso ca pabbajjā' iti disvāna pabbaji.|| ||

407. Pabbajitvāna kāyena pāpaṃkammaṃ vivajjayī,||
Vacī-du-c-caritaṃ hitvā ājīvaṃ parisodhayi.|| ||

408. Agamā Rājagahaṃ Buddho Magadhānaṃ Giribbajaṃ,||
Piṇḍāya abhihāresi ākiṇṇavara-lakkhaṇo.|| ||

409. Tam addasā Bimbisāro pāsādasmiṃ pati-ṭ-ṭhito,||
Disvā lakkhaṇa sampannaṃ imam atthaṃ abhāsatha:|| ||

410. "Imaṃ bhonto nisāmetha: abhirūpo brahā suci,||
Caraṇena c'eva sampanno, yuga-mannaṃ ca pekkhati.|| ||

411. Okkhitta-cakkhu satimā, nāyaṃ nīcākulā-m-iva.||
Rājadūtā vidhāvantu, kuhiṃ bhikkhu gamissati."|| ||

412. Te pesitā rājadūtā piṭṭhito anubandhisuṃ:||
'Kuhiṃ gamissatī bhikkhu, katthavāso bhavissati.'|| ||

413. Sapadānaṃ caramāno gutta-dvāro susaṃvuto,||
Khippaṃ pattaṃ apūresi sampajāno patissato.|| ||

[73] 414. Sa piṇḍacāraṃ caritvā ni-k-khamma nagarā muni,||
Paṇḍavaṃ abhihāresi, etthavāso bhavissati.|| ||

415. Disvāna vāsūpagataṃ tato dūtā upāvisuṃ,||
Eko ca dūto āgantivā rājino paṭivedayi.|| ||

416. "Esa bhikkhu māhārāja Paṇḍavassa puratthato,||
Nisinno vyagghrasabho va sīho va girigabbhare.|| ||

417. Sutvāna dūtavacanaṃ bhaddayānena khattiyo,||
Taramānarūpo niyyāsī yena Paṇḍavapabbato.|| ||

418. Sa yānabhūmiṃ yāyitvā yānā orūyha khattiyo,||
Pattiko upasaṅkamma āsajja naṃ upāvisi.|| ||

419. Nisajja rājā sammodi kathaṃ sārāṇīyaṃ tato,||
Kathaṃ so vīti-sāretvā imam atthaṃ abhāsatha.|| ||

420. "Yuvā ca daharo cāsi paṭhamuppattiko susu,||
Vaṇṇārohena sampanno jātimā viya khattiyo.|| ||

421. Sobhayanto aṇīkaggaṃ nāgasaṃghapurakkhato,||
Dadāmi bhoge, bhuñjassu, jātiṃ c'akkhāhi pucchito."|| ||

422. "Ujuṃ jānapado rājā Himavantassa passato,||
Dhanaviriyena sampanno Kosalesu niketino.|| ||

[74] 423. Ādiccā nāma gottena Sākiyā nāma jātiyā,||
Tamhā kulā pabba-jito'mhi rāja na kāme abhipatthayaṃ.|| ||

424. Kāmesv-ādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato,||
Padhānāya gamissāmi, ettha me rañjatī mano" ti.|| ||

Pabbajjā Suttaṃ Niṭṭhitaṃ|| ||

 


 

2. Padhāna Suttaṃ

[faus] [than]

 

425. Taṃ maṃ padhānapahit'attaṃ nadiṃ Nerañjaraṃ pati,||
Viparakkamma jhāyantaṃ yoga-k-khemassa pattiyā.|| ||

426. Namucī karuṇaṃ vācaṃ bhāsa-māno upāgamī,||
"Kiso tvam asi dubbaṇṇo, santike maraṇaṃ tava.|| ||

427. Sahassabhāgo maraṇassa ekaṃso tava jīvitaṃ,||
Jīva bho, jīvitaṃ seyyo, jīvaṃ puññāni kāhasi.|| ||

[75] 428. Carato ca te Brahma-cariyaṃ aggihuttañ ca juhato,||
Pahūtaṃ cīyate puññaṃ, kim padhānena kāhasi.|| ||

429. Duggo Maggo padhānāya dukkaro du-r-abhisambhavo,"||
Imā gāthā bhaṇaṃ Māro aṭṭhā Buddhassa santike.|| ||

430. Taṃ tathāvādīnaṃ Māraṃ Bhagavā etad abravī,||
"Pamattabandhu pāpima, yen'atthena idhāgato.|| ||

431. Aṇumattena pi puññena attho mayhaṃ na vijjati,||
Yesaṃ ca attho puññānaṃ, te Māro vattum arahati.|| ||

432. Atthi saddhā tato viriyaṃ, paññā ca mama vijjati,||
Evaṃ maṃ pahit'attami pi kiṃ jīvam anupucchasi.|| ||

433. Nadīnam api sotāni ayaṃ vāto visosaye,||
Kiñ ca me pahitattassa lohitaṃ nūpasussaye.|| ||

434. Lohite sussamānamhi pittaṃ semhañ ca sussati,||
Maṃsesu khīyamānesu bhayyo cittaṃ pasīdati,||
Bhiyyo sati ca paññā ca samādhi mama tiṭṭhati.|| ||

435. Tassa m'evaṃ viharato pattass'uttama-vedanaṃ,||
Kāmesu nāpekkhate cittaṃ, passa sattassa suddhataṃ.|| ||

[76] 436. Kāmā te paṭhamā senā, dutiyā arati vuccati,||
Tatiyā khuppipāsā te, catutthi taṇhā pavuccati,|| ||

437. Pañcamī thīna-middhaṃ te, chaṭṭh ābhīru pavuccati,||
Sattamī vicikicchā te, makkho thambho te aṭṭhamo.|| ||

438. Lābho siloko sakkāro micchāladdho ca yo yaso,||
Yo c'attāṇaṃ samukkaṃse pare ca avajānati,|| ||

439. Esā Namuci te senā Kaṇhassābhippahāriṇī,||
Na naṃ asūro jināti, chetvā ca labhate sukhaṃ.|| ||

440. Esa muñjaṃ parihare dhī-r-atthu idha jīvitaṃ,||
Saṅgāme me mataṃ seyyo, yañ ce jīve parājito.|| ||

441. Pagāḷhā ettha na dissanti eke samaṇa-brāhmaṇā.||
Tañ ca Maggaṃ na jānanti, yena gacchanti subbatā.|| ||

442. Samantā dhajiniṃ disvā yuttaṃ Māraṃ savāhiniṃ,||
Yuddhāya paccuggacchāmi, mā maṃ ṭhānā acāvayi.|| ||

443. Yan te taṃ na-ppasahati senaṃ loko sa-devako,||
[77] Taṃ te paññāya gacchāmi amaṃ pattaṃ va asmanā.|| ||

444. Vasiṃ karitvā saṃkappaṃ satiñ ca suppati-ṭ-ṭhitaṃ,||
Raṭṭhā raṭṭhaṃ vicarissaṃ sāvake vinayaṃ puthu.|| ||

445. Te appamattā pahit'attā mama sāsanakārakā,||
Akāmassa te gamissanti, yattha gantvā na socare."|| ||

446. "Satta vassāni Bhagavantaṃ anubandhiṃ padā padaṃ,||
Otāraṃ nādhigacchissaṃ Sambuddhassa satīmato.|| ||

447. Medavaṇṇaṃ va pāsāṇaṃ vāyaso anupariyagā,||
'Ap'ettha mudu vindema, api assādanā siyā.'|| ||

448. Aladdhā tattha assādaṃ vāyas etto apakkami,||
Kāko va selaṃ āsajja nibbijjāpema Gotamaṃ."|| ||

[78] 449. Tassa sokaparetassa vīṇā kacchā abhassatha,||
Tato so dummano yakkho tatth'ev'antara-dhāyathā ti.|| ||

Padhāna Suttaṃ Niṭṭhitaṃ|| ||

 


 

3. Subhāsita Suttaṃ

[faus] [than]

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. Tatra kho Bhagava bhikkhū āmantesi: "Bhikkhavo" ti. "Bhaddante" ti te bhikkhū Bhagavato paccassosum. Bhagavā etad avoca: "Catūhi bhikkhave aṅgehi samannāgatā vācā subhā-sitā hoti na dubbhā-sitā, anavajjā ca ananuvajjā ca viññūnaṃ. Katamehi catūhi? Idha bhikkhave bhikkhu su-bhāsitaṃ ñeva bhāsati no du-b-bhāsitaṃ, dhammaṃ ñeva bhāsati no adhammaṃ, piyañ ñeva bhāsati no appiyaṃ, saccañ ñeva bhāsati no alikaṃ. Imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subhā-sitā hoti na dubbhā-sitā, anavajjā ca ananuvajjā ca vaññūnan" ti. Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: || ||

450. "Subhāsitaṃ uttamam āhu santo,||
Dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ,||
Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ||
Saccaṃ bhaṇe nālikaṃ, taṃ catutthan" ti.|| ||

[79] Atha kho āyasmā Vaṅgīso uṭṭhāy āsanā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten'añjaliṃ paṇāmetvā Bhagavantaṃ etad avoca: "Paṭibhāti maṃ Sugatā" ti. "Paṭibhātu taṃ Vaṅgīsā" ti Bhagavā avoca. Atha kho āyasmā Vaṅgīso Bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi.|| ||

451. Tam eva vācaṃ bhāseyya, yāy'attāṇaṃ na tāpaye,||
Pare ca na vihiṃseyye, sā ve vācā su-bhāsita.|| ||

452. Piyavācam eva bhāseyya, yā vācā patinanditā,||
Yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ.|| ||

453. Saccaṃ ve amatā vācā, asa dhammo sanantano,||
Sacce atthe ca dhamme ca, āhu, santo pati-ṭ-ṭhitā.|| ||

454. Yaṃ Buddho bhāsatī vācaṃ khemaṃ Nibbānapattiyā,||
Dukkhass'antakiriyāya, sā ve vācānam uttamā" ti.|| ||

Subhāsita Suttaṃ Niṭṭhitaṃ|| ||

 


 

4. Sundarikabhāradvāga Suttaṃ

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu viharati Sundarikāya nadiyā tīre. Tena kho pana samayena Sundarika-Bhāradvājo brāhmaṇo Sundarikāya nadiyā tīre aggiṃ juhati, aggihuttaṃ paricarati. Atha kho Sundarika-Bhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ paricaritvā uṭṭhāy āsanā samantā catu-d-disā anuvilokesi: 'Ko nu kho imaṃ havyasesaṃ bhuñjeyyā' ti. Addasā kho Sundarika-bhā- [80] radvājo brāhmaṇo Bhagavantaṃ avidūre aññatarasmiṃ rukkha-mūle sasīsaṃ pārutaṃ nisinnaṃ, disvāna vāmena hatthena havyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍalaṃ gahetvā yena Bhagavā ten'upasaṅkami.|| ||

Atha kho Bhagavā Sundarika-Bhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari. Atha kho Sundarika-Bhāradvājo brāhmaṇo "Muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavan" ti tato va puna nivattitukāmo ahosi. Atha kho Sundarika-Bhāradvājassa brāhmaṇassa etad ahosi:|| ||

"Muṇḍā pi hi idh'ekacce brāhmaṇā bhavanti, yan nūn-ā-haṃ upasaṅkamitvā jātiṃ puccheyyan" ti. Atha kho Sundarika-Bhāradvājo brāhmaṇo yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṃ etad avoca: "Kiṃjacco bhavan" ti. Atha kho Bhagavā Sundarika-Bhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi.|| ||

455. "Na brāhmaṇo no'mhi na rājaputto,||
Na vessāyano uda koci no'mhi,||
Gottaṃ pariññāya puthujjanānaṃ||
Akiñ cano manta carāmi loke.|| ||

456. Saṅghāṭivāsī agaho carāmi||
Nivuttakeso abhinibbutatto,||
Alippamāno idha mānavehi||
Akalla maṃ brāhmaṇa pucchi gottapañahaṃ."|| ||

[81] 457. "Pucchanti ve bho brāhmaṇā brāhmaṇehi saha 'brāhmaṇo no bhavan' ti||
"Brāhmaṇo, ce tvaṃ brūsi, mañ ca brūsi abrāhmaṇanaṃ||
taṃ taṃ Sāvittiṃ pucchāmi tipadaṃ catuvīsatakkharaṃ."|| ||

458. "Kiṃ nissitā isayo manujā khattiyā brāhmaṇā devatānaṃ yaññam akappayiṃsu puthu idha loke."||
"Ya-d-antagu vedagu yaññakāle,||
yassāhutiṃ labhe, tass'ijjhe ti brūmi."|| ||

459. "Addhā hi tassa hutam ijjhe, (iti brāhmaṇo)||
Yaṃ tādisaṃ vedaguṃ addasāma,||
Tumhādisānaṃ hi adassanena||
Añño jano bhuñjati puraḷāsaṃ."|| ||

460. "Tasmātiha tvaṃ brāhmaṇa atthena atthiko upasaṅgamma puccha:||
Santaṃ vidhūmaṃ anighaṃ nirāsaṃ||
App-ev'idha abhivinde sumedhaṃ."|| ||

461. "Yaññe ratāhaṃ bho Gotama yaññaṃ yaṭṭhu kāmo, n-ā-haṃ pajānāmi, anusāsatu maṃ bhavaṃ,||
[82] Yattha hutaṃ ijjhate brūhi me taṃ."|| ||

"Tena hi tvaṃ brāhmaṇa odahassu sotaṃ dhammaṃ te desissāmi:|| ||

462. Mā jātiṃ puccha, caraṇañ ca puccha,||
Kaṭṭhā have jāyati jātavedo:||
Nīcā kulīno pi munī dhitimā||
Ājāniyo hoti hirīnisedho.|| ||

463. Saccena danto damasā upeto||
Vedantagū vusitabrahma-cariyo,||
Kālena tamhi havyaṃ pavecche,||
Yo brāhmaṇo puññapekho yajetha.|| ||

464. Ye kāme hitvā agihā caranti||
susaññatattā tasaraṃ va ujju,||
kālena tesu havyaṃ pavecche,||
yo brāhmaṇo puññapekho yajetha.|| ||

465. Ye vīta-rāgā susamāhitindriyā||
cando va Rāhu-gahaṇā pamuttā,||
kālena tesu havyaṃ pavecche,||
yo brāhmaṇo puññapekho yajetha.|| ||

466. Asajjamānā vicaranti loke||
sadā satā hitvā mamāyitāni,||
kālena tesu havyaṃ pavecche,||
yo brāhmaṇo puññapekho yajetha.|| ||

467. Ye kāme hitvā Abhibhuyyacāri||
Yo vedi jāti-maraṇassa antaṃ,||
[83] Parinibbuto udaka-rahado va sīto||
Tathāgato arahati pūraḷāsaṃ.|| ||

468. Samo samehi visamehi dūre||
Tathāgato hoti anantapañño,||
Anūpalitto idha vā huraṃ vā||
Tathāgato arahati pūraḷāsaṃ.|| ||

469. Yamhi na māhā vasatī na māno,||
Yo vītalobho amamo nirāso,||
panuṇṇa kodho abhinibbutatto||
so brāhmaṇo sokamalaṃ abhāsi||
Tathāgato arahati pūraḷāsaṃ.|| ||

470. Nivesanaṃ yo manaso ahāsi||
Pariggahā yassa na santi keci,||
Anupādiyāno idha vā huraṃ vā||
Tathāgato arahati pūraḷāsaṃ.|| ||

471. Samāhito yo udatāri oghaṃ||
Dhammaṃ ca ñāsi paramāya diṭṭhiyā,||
Khīṇ'āsavo antimadehadhārī||
Tathāgato arahati pūraḷāsaṃ.|| ||

472. Bhavāsavā yassa vacī kharā ca||
Vidhupitā atthagatā na santi,||
Sa vedagu sabbadhi vippamutto||
Tathāgato arahati pūraḷāsaṃ.|| ||

473. Saṅgātigo yassa na santi saṅgā||
Yo mānasattesu amānasatto||
[84] Dukkhaṃ pariññāya sakhetta-vatthuṃ||
Tathāgato arahati pūraḷāsaṃ.|| ||

474. Āsaṃ anissāya vivekadassī||
Paravediyaṃ diṭṭhim upātivatto,||
Ārammaṇā yassa na santi keci||
Tathāgato arahati puraḷāsaṃ.|| ||

475. Parovarā yassa samecca dhammā||
Vidhupitā atthagatā na santi,||
Santo upādānakhaye vimutto||
Tathāgato arahati puraḷāsaṃ.|| ||

476. Saṅyojanaṃ jātikhayanatadassī||
Yo pānudi rāga-pathaṃ asesaṃ,||
Suddho niddoso vimalo akāco||
Tathāgato arahati puraḷāsaṃ.|| ||

477. Yo attanā attāṇaṃ nānupassati||
Samāhito ujjugato ṭhitatto,||
Sa ve anojo akhilo akaṅkho||
Tathāgato arahati puraḷāsaṃ."|| ||

478. Mohantarā yassa na santi keci,||
Sabbesu dhammesu ca ñāṇadassī, sarīrañ ca antimaṃ dhāreti,||
Patto ca sambodhi anuttaraṃ sivaṃ — ettāvatā yakkhassa suddhi —||
Tathāgato arahati puraḷāsaṃ.|| ||

[85] 479. "Hutaṃ ca mayahaṃ hutam atthu saccaṃ||
Yaṃ tādisaṃ vedagunaṃ alatthaṃ,||
Brahmā hi sakkhi: patigaṇhātu me Bhagavā, bhuñajatu me Bhagavā puraḷāsaṃ."|| ||

480. "Gāthābhigitaṃ me abhojaneyyaṃ||
Sampassataṃ brahmaṇa n'esa dhammo,||
Gāthābhigitaṃ panudanti buddhā,||
Dhamme sati brāhmaṇa vuttir esā.|| ||

481. Aññena ca kevalinaṃ mahesiṃ||
Khiṇāsavaṃ kukkuccavūpasantaṃ,||
Annena pānena upaṭṭhāhassu||
Khettaṃ hi taṃ puññapekhassa hoti."|| ||

482. "Sādhāhaṃ Bhagavā tathā vijaññaṃ||
Yo dakkhiṇaṃ bhuñejayya mādisassa,||
Yaṃ yaññakāle pariyosamāno pappuyya tava sāsanaṃ."|| ||

483. "Sārambā yassa vigatā, cittaṃ yassa anāvilaṃ,||
Vippamutto ca kāmehi, thinaṃ yassa panuditaṃ,|| ||

484. Simantānaṃ vinetāraṃ jāti-maraṇakovidaṃ,||
Muniṃ moneyyasampannaṃ tādisaṃ yaññam āgataṃ|| ||

485. Bhukuṭiṃ vinayitvāna pañajalikā namassatha,||
Pujetha annapānena, evaṃ ijhanti dakkhiṇā."|| ||

[86] 486. "Buddho bhavaṃ arahati puraḷāsaṃ||
Puññakkhettam anuttaraṃ,||
Āyāgo sabba-lokassa, bhoto dinnaṃ maha-p-phalān" ti.|| ||

Atha kho Sundarika-Bhāradvājo brāhmaṇo Bhagavantaṃ etad avoca: "Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama, seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭi-c-channaṃ vā vivareyya, muḷhassa vā Maggaṃ ācikkekhayya, andha-kāre vā tela pajjotaṃ dhareyya 'cakkhu-manto rūpāni dakkhintī' ti, evam evaṃ bhotā Gotamena anekapariyāyevana dhammo pakāsito. Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan" ti. Alattha kho Sundarika-Bhāradvājo buhmaṇo Bhagavato santika pabbajjaṃ alattha upasampadaṃ, dacir'ūpasampanno kho pan'āyasmā Bhāradvājo eko cupakaṭṭho appamatto ātāpi pahit'atto viharatto na cirasse ca yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi. Khiṇā jāti vusitaṃ Brahma-cariyaṃ kataṃ karaṇiṃ nāparaṃ itthāntāyāti abbhaññāsi aññataro ca kho pan'āyasmā Bhāradvājo Arahattaṃ ahositi.|| ||

Sundarika-Bhāradvāja Suttaṃ Niṭṭhitaṃ|| ||

 


 

5. Māgha Suttaṃ

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhaguṭe pabbate. Atha kho Māgho māṇavo yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodaniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi. Eka-m-antaṃ nisanno kho Māgho māṇavo [87] Bhagavantaṃ etad avoca: || ||

Ahaṃ hi bho Gotama, dāyako dāna-pati vadaññu yā cayogo, dhammena bhoge pariyesāmi, dhammena bhoge pariyesitvā dhamma-laddhehi bhogehi dhammādhigatehi ekasasā pi dadāmi, davinnam pi dadāmi, tiṇṇam pi dadāmi, catunnam pi dadāmi, pañcannam pi dadāmi, chattam pi dadāmi, sattannam pi dadāmi, aṭṭhannam pi dadāmi, vanannam pi dadāmi, dasannam pi dadāmi, visāya pi dadāmi, tiṃsāya pi dadāmi, cattārisāya pi dadāmi, paññāsāya pi dadāmi, satassa pi dadāmi, bhiyyo pi dadāmi. Kacc'āhaṃ bho Gotamaṃ evaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmi" ti. "Tagagha tvaṃ māṇava, evaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāsi, yo kho māṇava dāyako dāna-pati vadaññū yā cayogo dhammena bhoge pariyesati dhammena bhoge pariyesitvā dhamma-laddhehi bhogehi dhammādhigatehi ekasasā pi dadāmi, davinnam pi dadāmi, tiṇṇam pi dadāmi, catunnam pi dadāmi, pañcannam pi dadāmi, chattam pi dadāmi, sattannam pi dadāmi, aṭṭhannam pi dadāmi, vanannam pi dadāmi, dasannam pi dadāmi, visāya pi dadāmi, tiṃsāya pi dadāmi, cattārisāya pi dadāmi, paññāsāya pi dadāmi, satassa pi dadāmi, bhiyyo pi dadāmi.|| ||

Kacc'āhaṃ bho Gotamaṃ ekaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmiti.|| ||

Atha kho Māgho māṇavo Bhagavantaṃ gāthāya ajjhabhāsi.|| ||

487. "Pucchām'abhaṃ bho Gotamaṃ vadaññuṃ (iti Māgho māṇavo)||
Kāsāyavāsiṃ agihaṃ carantaṃ||
Yo yā cayogo dāna-pati gahaṭṭo,||
puññatthiko yajati puññapekho||
[88] Dadaṃ paresaṃ idha annapānaṃ||
Kattha hutaṃ yajamānassa sujjhe."|| ||

488. "Yo yā cayogo dāna-pati gahaṭṭho (Māghā ti Bhagavā)||
Puññatthiko yajati puññapekho||
Dadaṃ paresaṃ idha annapānaṃ||
Ārādhaye dakkhiṇeyye hi tādi."|| ||

489. "Yo yā cayogo dāna-pati gahaṭṭho (iti Māgho māṇavo)||
Puññatthiko yajati puññapekho||
Dadaṃ paresaṃ idha annapānaṃ,||
Akkhāhi me Bhagavā dakkhiṇeyye."|| ||

490. "Yo ve asattā vicaranti loke||
Akiñ canā kevalino yatattā,||
Kālena tesaṃ havyaṃ pavecche,||
Yo brāhmaṇo puññapekho yajetha.|| ||

491. Ye sabba-saṃyojana-bandhana-c-chidā||
Dantā vimutatā anīghā nirāsā,||
Kālena tesaṃ havyaṃ pavecche,||
Yo brāhmaṇo puññapekho yajetha.|| ||

492. Ye sabba-saṃyojana-vippamuttā||
Dantā vimuttā anīghā nirāsā||
Kālena tesaṃ havyaṃ pavecche||
Yo brāhmaṇo puññapekho yajetha.|| ||

493. Rāgañ ca dosañ ca pahāya mohaṃ||
Khiṇāsavā vusitabrahma-cariyā,||
Kālena tesaṃ havyaṃ pavecche||
Yo brāhmaṇo puññapekho yajetha.|| ||

494. Yesu na māyā vasati na māno,||
[89] Ye vitalobhā amamā nirasā,||
Kālena tesaṃ havyaṃ pavecche||
Yo brāhmaṇo puññapekho yajetha.|| ||

495. Ye ve na taṇhāsu upātipannā||
Vitareyya oghaṃ amamā caranti,||
Kālena tesaṃ havyaṃ pavecche||
Yo brāhmaṇo puññapekho yajetha.|| ||

496. Yesaṃ taṇhā n'atthi kuhiñci loke||
Bhavābhavāya idha vā huraṃ vā,||
Kālena tesaṃ havyaṃ pavecche||
Yo brāhmaṇo puññapekho yajetha.|| ||

497. Ye kāme hitvā agihā caranti||
Susaññatattā tasaraṃva ujjuṃ||
Kālena tesaṃ havyaṃ pavecche||
Yo brāhmaṇo puññapekho yajetha.|| ||

498. Ye vitarāgā susamābhitindriyā||
Cando va Rāhu-gahaṇā pamuttā,||
Kālena tesaṃ havyaṃ pavecche||
Yo brāhmaṇo puññapekho yajetha.|| ||

499 Samitāvino vitarāgā akopā||
Yesaṃ gati n'atthi idha vippahāya,||
Kālena tesaṃ havyaṃ pavecche||
Yo brāhmaṇo puññapekho yajetha.|| ||

500. Jahitvā jāti-maraṇaṃ asesaṃ||
Kathaṃ-kathaṃ sabbam upātivattā,||
Kālena tesaṃ havyaṃ pavecche||
Yo brāhmaṇo puññapekho yajetha.|| ||

501. Ye attadipā vicaranti loke||
Akiñ canā sabbadhi vippamuttā,||
Kālena tesaṃ havyaṃ pavecche||
Yo brāhmaṇo puññapekho yajetha.|| ||

502. Ye h'ettha jānanti yathā tathā idaṃ||
'Ayam antimā, n'atthi puna-b-bhavo' ti,||
Kālena tesaṃ havyaṃ pavecche||
Yo brāhmaṇo puññapekho yajetha.|| ||

[90] 503. Yo vedagu jhānarato satimā||
Sambodhipatto saraṇaṃ bahunnaṃ,||
Kālena tamhi havyaṃ pavecche||
Yo brāhmaṇo puññapekho yajetha."|| ||

504. "Addhā amoghā mama pucchānā ahu,||
Akkhāsi me Bhagavā dakkhiṇeyye,||
Tvaṃ h'ettha jānāsi yathā tathā idaṃ||
Tathā hi te vidito esa dhammo.|| ||

505. Yo yā cayogo dāna-pati gahaṭṭho iti Māgho māṇavo||
Puññatthiko yajati puññapekho,||
Dadaṃ paresaṃ idha annapānaṃ||
Akkhāhi me Bhagavā yañña-sampadaṃ."|| ||

506. "Yajassu yajamāno Māghā ti Bhagavā||
Sabbattha vippasādehi cittaṃ,||
Ārammaṇaṃ yajamānassa yaññaṃ,||
Ettha patiṭṭāya jahāti dosaṃ.|| ||

507. So vitarāgo pavineyya dosaṃ||
Mettaṃ citataṃ bhāvayaṃ appamāṇaṃ,||
Rattin-divaṃ satataṃ appamatto||
Sabbā disā pharate appamaññaṃ.|| ||

508. "Ko sujjhati muccati bhajjhati ca,||
Ken'attanā gacchati Brahma-lokaṃ,||
Ajānato me muni brūhi puṭṭho||
Bhagavā hi me sakkhi Brahm'ajja diṭṭho||
[91] Tuvaṃ hi no brahmasamo ti saccaṃ||
Kathaṃ uppajjati Brahma-lokaṃ jutimā."|| ||

509. "Yo yajati tividhaṃ yañña-sampadaṃ, (Māghā ti Bhagavā)||
Ārādhaye dakkhiṇeyyehi tadi,||
Evaṃ yajitvā sammā yā cayogo||
Upapajjati Brahma-lokan ti brūmi" ti.|| ||

Evaṃ vutte Māgho māṇavo Bhagavantaṃ etad avoca: "Abhikkantaṃ bho goma seyyathā pibho Gotama, kikkujjitaṃ vā ukkujjeya, paṭi-c-channaṃ vā vivareyya, muḷhassavā Maggaṃ ācikkheyya, andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintiti, evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma Dhammañ ca bhikkhu-saṅghañca, upāsake no bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupete saraṇaṃ gatanti.|| ||

Māgha Suttaṃ Niṭṭhitaṃ|| ||

 


 

6. Sabhiya Suttaṃ

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. Tena kho pana samayena Sabhiyassa paribbājakassa purāṇasālohitāya devatāya pañhā udadiṭṭhā honti: "Yo te Sabhiya samano vā brāhmaṇo vā ime pañeha puṭṭho vyākaroti, tassa santike Brahma-cariyaṃ careyyāsi" ti.|| ||

Atha kho Sabhiyo paribbajāko tassā devatāya santike te pañhe uggahetvā, ye te samaṇa-brāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā [92] sādhusammatā bahu-janassa, seyyath'idaṃ: Purāṇo Kassapo Makkhali Gosālo Ajito Kesakamabali Pakudho Kaccāyano Sañajayo Bellaṭṭhiputto Nigaṇṭho Nātaputto. Te upasaṅkamitvā te pañeha pucchati. Te Sabhiyena paribbajakena pañeha puṭṭhā na sampāyanti. Asampāyantā kopañ ca dosañ ca a-p-paccayañ ca pātu-karonti, api ca Sabhiyañ ñeva paribbājakaṃ paṭipucchanti. Atha kho Sabhiyassa paribbājakassa etad ahosi: 'ye kho te bhonto samaṇa-brāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahu-janassa, seyyath'īdaṃ: Purāṇo Kassapo Makkhali Gosālo Ajito Kesakamabali Pakudho Kaccāyano Sañajayo Bellaṭṭhiputto Nigaṇṭho Nātaputto. Te mayā pañeha puṭṭhā na sampāyanti asampāyanatā kopañ ca dosañ ca a-p-paccayañ ca pātukāronti, api ca mamaññev'ettha paṭipucchanti: yan nun-ā-haṃ hināyāvattitvā kāme paribhuñejayyan' ti.|| ||

Atha kho Sabhiyassa paribbājakassa etad ahosi: 'ayam pi samaṇo Gotamo saṅghi c'eva gaṇi ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammāto bahu-janassa: yan nun-ā-haṃ samaṇaṃ Gotamaṃ upasaṅkamitvā ime pañeha puccheyyan' ti.|| ||

Atha kho Sabhiyo paribbajākassā etad ahosi: 'ye pi kho te bhanto samaṇa-brāhmaṇā jiṇaṇā vuddhā mahallakā addhagatā vayo anuppattā therā rattaññu cira-pabba-jitā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahu-janassa, seyyath'idaṃ: Purāṇo Kassapo [93] Makkhali Gosālo Ajito Kesakamabali Pakudho Kaccāyano Sañajayo Bellaṭṭhiputto Nigaṇṭho Nātaputto. Te pi mayā pañeha puṭṭho na sampāyanti. Asampāyantā kopañ ca dosañ ca a-p-paccayañ ca pātu-karonti, api ca mañ ñev'ettha paṭipucchanti. Kaṃ pana me samaṇo Gotamo ime pañeha puṭṭho vyākarisasati, samaṇo hi Gotamo daharo c'eva jātiyā navo ca pabbajāyā' ti. Atha kho Sabhiyassa paribbājakassa etad ahosi: 'samaṇo kho "daharo" ti na uññātabbo na paribhotabbo, daharo pi ce samaṇo hoti, so ca hoti mahiddhiko mah-ā-nubhāvo, yan nun-ā-haṃ samaṇaṃ Gotamaṃ upasaṅkamitvā ime pañeha puccheyyan' ti.|| ||

Atha kho Sabhiyo paribbājako yena Rājāgahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena Rājagahaṃ Veḷuvanaṃ Kalandakanivāpo, yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ samemādi, sammodaniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi, eka-m-antaṃ nisinno kho Sabhiyo paribbājako Bhagavantaṃ gāthāya ajjhābhāsi:|| ||

510. "Kaṅkhi vecikicchi āgamaṃ (iti Sabhiyo)||
Pañeha pucchituṃ abhikaṅkhamāno,||
Tes'antakaro bhavāhi me,||
pañeha me puṭṭho anupubbaṃ anu-Dhammaṃ vyākarohi me."|| ||

[94] 511. "Durato āgato si Sabhiyā (ti Bhagavā)||
Pañeha pucchituṃ abhikamkhamāno,||
Tes'antakaro bhavāhami te,||
pañeha te puṭṭho anupubbaṃ anu-Dhammaṃ vyākarohi te.|| ||

512. Puccha maṃ Sabhiya pañhaṃ, yaṃ kiñci manas'icchasi,||
Tassa tass'eva pañahassa ahaṃ antaṃ karomi te" ti|| ||

Atha kho Sabhiyassa paribbājakassa etad ahosi: "acchariyaṃ vata bho, abbhutaṃ vata bho, yaṃ vatāhaṃ aññesu samaṇa-brāhmaṇesu okāsamattam pi nālatthaṃ, taṃ me idaṃ samaṇena Gotamena okāsakammaṃ katan" ti atta-mano pamodito udaggo pitisomanassajāto Bhagavantaṃ pañhaṃ pucchi: || ||

513. "Kiṃ pattinam āhu bhikkhunaṃ (iti Sabhiyo)||
Sorataṃ kena, kathañ ca dannam āhu,||
Buddho ti kathaṃ pacuccati,||
Puṭṭho me Bhagavā vyākarohi."|| ||

[95] 514. "Pajjena katena antanā (Sabhiyā ti Bhagavā) pari-Nibbānagato vitiṇñakaṅkho,||
vibhavañ ca bhavañ ca vipa-p-pahāya||
Vusitavā khiṇapuna-b-bhavo sa bhikkhu.|| ||

515. Sabbattha upekkhako satimā||
Na so hiṃsati kañci sabba-loke,||
Tiṇṇo samaṇo anāvilo,||
Ussadā yassa na santi, sorato so.|| ||

516. Yass'indriyāni bhāvitāni||
Ajjhantaṃ bahiddhā ca sabba-loke,||
Nibbijjha imaṃ parañ ca lokaṃ||
Kālaṃ kaṅkhati bhāvito, sa danto.|| ||

517. Kappāni viceyya kevalāni||
Saṃsāraṃ dubhayaṃ cut'upapātaṃ,||
Vigatarajam an-aṅgaṇaṃ visuddhaṃ||
Pattaṃ jātikkhayaṃ tam āhu buddhan" ti.|| ||

Atha kho Sabhiyo paribbājako Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā atta-mano pamodito udaggo pitisomanassajāto Bhagavantaṃ uttariṃ pañahaṃ pucchi: || ||

518. "Kiṃ pattinamāhu brāhmaṇaṃ (iti Sabhiyo)||
Samaṇaṃ kena kathañ ca nhātako ti,||
[96] Nāgo ti kathaṃ pavuccati||
Puṭṭho me Bhagavā vyākarohi."|| ||

519. "Bāhitvā sabbapāpāni (Sabhiyāti Bhagavā)||
Vimalo sādhu samāhito ṭhitatto,||
Saṃsāram aticca kevali so,||
Asito tādi pavuccate (sa) brāhmā.|| ||

520. Samitāvi pahāya puññapāpaṃ||
Virajo ñatvā imaṃ parañ ca lokaṃ,||
Jātimaraṇaṃ upātivatto||
Samaṇo tādi pacuccate tathattā.|| ||

521. Ninhāya sabbapāpakāni||
Ajjhattaṃ bahiddhā ca sabba-loke,||
Dvemanussesu kappiyesu||
Kappaṃ n'eti tam āhu nhātako ti.|| ||

522. Āguṃ na karoti kiñci loke,||
Sabbasaṃyoge visajja bandhanāni;||
Sabbattha na sajjati vimutto||
Nāgo tadi pavuccate tathattā" ti.|| ||

Atha kho Sabhiyo paribbājako Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā atta-mano pamodito udaggo pitisomanassajāto Bhagavantaṃ uttariṃ pañahaṃ pucchi: || ||

523. "Kaṃ khettajinaṃ vadanti buddhā (iti Sabhiyo)||
Kusalaṃ kena kathañ ca paṇḍito ti,||
[97] Muni nāma kathaṃ pavuccati||
Puṭṭho me Bhagavā vyākarohi."|| ||

524. "Khettāni viveyya kevalāni (Sabhiyāti Bhagavā)||
Divyaṃ mānusakañ ca brahmakhettaṃ,||
Sabbakhettamūlabandhanā pamutto||
Khettajino tadi pavuccate tathattā.|| ||

525. Kosāni viceyya kevalāni||
Dibbaṃ mānusakañ ca brahmakosaṃ,||
Sabbakosamūlabandhanā pamutto||
Kusalo tādi pavuccate tathattā.|| ||

526. Dubhayāni viveyya paṇḍarāni||
Ajjhattaṃ bahiddhā ca sudadhipañño,||
Kaṇhaṃ-sukkam upātivatto||
Paṇḍito tādi pavuccate tathattā.|| ||

527. Asatañ ca satañ ca ñatvā dhammaṃ||
Ajjhattaṃ bahiddhā ca sabba-loke,||
Devamananussehi pujaniyo so||
Saṅgaṃ jālam aticca so muni" ti.|| ||

Atha kho Sabhiyo paribbājako Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā atta-mano pamodito udaggo pitisomanassajāto Bhagavantaṃ uttariṃ pañahaṃ pucchi: || ||

[98] 528. "Kiṃ pattinam āhu vedaguṃ (iti Sabhiyo)||
Anuviditaṃ kena, kathañ ca viriyavā ti,||
Ājāniyo kin ti nāma hoti,||
Puṭṭho me Bhagavā vyākarohi."|| ||

529. "Vedāni viceyya kevalāni (Sabhiyā ti Bhagavā)||
Samaṇānaṃ yāni p'atthi brāhmaṇānaṃ,||
Sabba vedanāsu vitarāgo||
Sabbaṃ vedam aticca vedagu so.|| ||

530. Anuvicca papañca nāma-rūpaṃ||
Ajjhattaṃ bahiddhā ca rogamulaṃ,||
Sabbarogamūlabandhanā pamutto||
Anuvidito tādi pavuccate tathattā|| ||

531. Virato idha sabbapāpakehi||
Nirayadukkham aticca viriyavā so,||
So viriyavā padhānavā||
Dhiro tādi pavuccate tathattā.|| ||

532. Yass'asasu lutāni bandhanāni||
Ajjhattaṃ bahiddhā ca saṅgamūlaṃ,||
Sabbasaṅgamūlabandhanā pamutto||
Ājāniyo tādi pavuccate tathattā" ti.|| ||

Atha kho Sabhiyo paribbājako Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā atta-mano pamodito udaggo pitisomanassajāto Bhagavantaṃ uttariṃ pañahaṃ pucchi: || ||

533. "Kiṃ panttinam āhu sottiyaṃ (iti Sabhiyo)||
[99] Ariyaṃ kena, kathañ ca caraṇavā ti,||
Paribbājako kin ti nāma hoti||
Puṭṭho me Bhagavā vyākarohi."|| ||

534. "Sutvā sabba-dhammaṃ abhiññāya loke (Sabhiyā ti Bhagavā)||
Sāvajjānavajjaṃ yad atthi kiñci,||
Abhibhuṃ akathaṃ-kathiṃ vimuttaṃ||
Anighaṃ sabbadhi-m-āhu sottiyo" ti.|| ||

535. Chetvā āsavāni ālayāni||
Vidvā so na upeti gabbhaseyyaṃ,||
Saññaṃ tividhaṃ panujja paṅkaṃ||
Kappan n'eti tam āhu ariyo ti.|| ||

536. Yo idha caraṇesu pantipatto||
Kusalo sabbadā ājāni dhammaṃ,||
Sabbattha na sajjati vimutto||
Paṭighā yass na santi, caraṇavā so.|| ||

537. Dukkhavepakkaṃ yad atthi kammaṃ||
Uddham adho tiriyañ cāpi majjhe,||
Paribbājayitā pariññacāri||
Māyaṃ mānam atho pi lobhakodhaṃ||
Pariyantam akāsi nāma-rūpaṃ||
Taṃ paribbājakam āhu pattipattan" ti.|| ||

Atha kho Sabhiyo paribbājako Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā atta-mano pamodito udaggo [100] pitisomanassajāto uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añajalim pāṇāmetvā Bhagavantaṃ samamukhā sāruppāhi gāthāhi abhitthavi: || ||

538. "Yāni ca tīṇi yāni ca saṭṭhi||
Samaṇappavāda sitāni bhuripañña,||
Saññakkhara-saññanissitāni||
Osaraṇāni vineyya oghantam agā.|| ||

539. Antagu si pāragu dukkhassa,||
Arahāsi sammāSamBuddho, khiṇāsavaṃ taṃ maññe,||
Jutimā mutimā pahutapañño,||
Dukkhass'antakara atāresi maṃ.|| ||

540. Yaṃ me kaṃkhitam aññāsi||
Vicikicchāṃ maṃ atāresi, namo te,||
Muni monapathesu pattipatta||
Akhila Ādiccabandhu sorato si.|| ||

[101] 541. Yā me kaṅkhā pure āsi, taṃ me vyākāsi cakkhumā,||
Addhā muni si SamBuddho, n'atthi nivaraṇā tava.|| ||

542. Upāyāsā ca te sabbe viddhastā vinaḷīkatā,||
Sitibhūto damappatto dhitimā saccanikkamo.|| ||

543. Tassa te nāga nāgassa mahāvīrassa bhāsato,||
Sabbe devā anumodanti ubho Nārada-Pabbatā.|| ||

544. Namo te purisājañña, nāmo te puri Suttama,||
Sadevakasmiṃ lokasmiṃ n'atthi te paṭipuggalo.|| ||

545. Tuvaṃ Buddho tuvaṃ Satthā tuvaṃ Mārābhibhu muni,||
Tuvaṃ anusaye chetvā tiṇeṇā tāres'imaṃ pajaṃ.|| ||

546. Upadhi te samatikkantā, āsavā te padāḷitā,||
Siho si anupādāno pabhinabhayabheravo.|| ||

547. Puṇḍarikaṃ yathā vaggu toye na upalippati,||
Evaṃ puññe ca pāpe ca ubhaye tvaṃ na lippasi,||
Pāde vīra pasārehi, Sabhiyo vandati Satthuno" ti.|| ||

Atha kho Sabhiyo paribbājako Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca: abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama, seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭi-c-channaṃ vā vivareyya, muḷhassa vā Maggaṃ ācikkekhayya, andha-kāre vā tela pajjotaṃ dhareyya cakkhu-manto rūpāni dakkhinti, evam evaṃ bhotā Gotamena anekapariyāyevana dhammo pakāsito es'āhaṃ bhavantaṃ gomaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu Saṅghañca labheyyāhaṃ bhāneta, Bhagavato santike pabbajjaṃ labheyyaṃ [102] upasampadan" ti. "Yo kho Sabhiya, añña-titthiyapubbo imasmiṃ Dhamma-Vinaye ākaṅkhati pabbajaṃ ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhu pabbā-jenti upasampādenti bhikkhu bhāvāya, apica mettha puggalavemattatā viditā" ti.|| ||

"Sace bhante, añña-titthiya-pubbā imasmiṃ Dhamma-Vinaye ākaṅkhantā pabbajajaṃ ākaṅkhantā upasampadaṃ catutāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhu pabbājenatti upasampādenti bhikkhu-bhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āradadhacittā bhikkhu pabbājentu upasampādentu bhikkhu-bhāvāyāti. Alattha kho Sabhiyo paribbājako Bhagavato santake pabbajjaṃ alattha upasampadaṃ, dacir'ūpasampanno kho pan'āyasmā Bhāradvājo eko cupakaṭṭho appamatto ātāpi pahit'atto viharatto na cirasse ca yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi. Khiṇā jāti vusitaṃ Brahma-cariyaṃ kataṃ karaṇiṃ nāparaṃ itthāntāyāti abbhaññāsi aññataro ca kho pan'āyasmā Sabhiyo Arahattaṃ ahositi.|| ||

Sabhiya Suttaṃ Niṭṭhitaṃ|| ||

 


 

7. Sela Suttaṃ

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ aḍḍhateḷa- [103] sehi bhikkhu-satehi yena Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo tad avasari. Assosi kho Keṇiyo jaṭilo: "Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ aḍḍhateḷasehi bhikkhu-satehi Āpaṇaṃ anuppatto, taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato, "iti pi so Bhagavā arahaṃ sammāSamBuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā" ti so imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sabrahamakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sadevamunassaṃ sayaṃ abhiññā sacchi-katvā pavedeti, so dhammaṃ deseti ādi-kalyāṇa majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañajanaṃ kevala-paripuṇaṇaṃ pariyuddhaṃ Brahma-cariyaṃ pakāseti, sādhu kho pana tathā-rūpānaṃ arahataṃ dasasnaṃ hoti" ti.|| ||

Atha kho Keṇiyo jaṭilo yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodiniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi. Eka-m-antaṃ nisinnaṃ kho Keṇiyaṃ jaṭilaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.|| ||

Atha kho Keṇiyā jaṭilo Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito sampahaṃ-sito Bhagavantaṃ etad avoca: "Adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā" ti, evaṃ vutto Bhagavā Keṇiyaṃ jaṭilaṃ etad avoca: "Mahā kho Keṇiya, [104] bhikkhu-saṅgho aḍḍhateḷasāni bhikkhu-satāni, tvañ ca kho brāhmaṇesu abhi-p-pasanno" ti. Dutiyam pi kho Keṇiyo jaṭilo Bhagavantaṃ etad avoca: "Kiñ cāpi bho Gotama, mahā bhikkhasaṅgho aḍḍhateḷasāni bhikkhu-satāni, ahañ ca brāhmaṇesu abhi-p-pasanno, adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā" ti. Dutiyam pi kho Bhagavā Keṇiyo jaṭilaṃ etad avoca: "Mahā Keṇiya, bhikkhasaṅgho aḍḍhateḷasāni bhikkhu-satāni, tvañ ca kho brāhmaṇesu abhi-p-pasanno"ti. Tatiyam pi kho Keṇiyo jaṭilo Bhagavantaṃ etad avoca: "Kiñ cāpi bho Gotama, mahā bhikkhasaṅgho aḍḍhateḷasāni bhikkhu-satāni, ahañ ca brāhmaṇesu abhi-p-pasanno, adhivāsetv-eva me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhu-saṅghenā" ti.|| ||

Adhivāsesi Bhagavā tuṇahibhāvena.|| ||

Atha kho Keṇiyo jaṭilo Bhagavantaṃ adhivāsanaṃ viditvā uṭṭhāyasā yena sako assame ten'upasaṅkami, upasaṅkamitvā mitt-ā-macce ñātisālohite āmantesi: "Suṇantu me bhonto mittāmacacā ñātisā-lohitā samaṇo me Gotamo nimantito svātanāya bhattaṃ sadadhiṃ bhikkhu-saṅghena yena me kāyaveyyāvaṭikaṃ kareyyā" ti.|| ||

"Evaṃ bho" ti kho Keṇiyassa jaṭilassa mitt-ā-maccā ñātisā-lohitā Keṇiyassa jaṭilassa paṭi-s-sutvā app-ekacce uddhanānani khaṇanti, app-ekacce kaṭṭhāni phālenti, app-ekacce bhājanti dhovanti, app-ekacce udaka-maṇikaṃ patiṭṭhāpenti, app-ekacce āsanāni paññāpenti. Keṇiyo pana jaṭilo sāmaṃ yeva maṇḍalamālaṃ paṭiyādeti.|| ||

Tena kho pana samayena Selo brāhmaṇo Āpaṇe paṭivasati [105] tiṇaṇaṃ vedānaṃ pāragu sanighaṇaṭukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo, tīṇi māṇavakasatāni matte vāceti. Tena kho pana samayena Keṇiye jaṭile Sele brāhmaṇe abhi-p-pasanno hoti|| ||

Atha kho Selo brāhmaṇo tihi māṇavakasatehi parivuto jaṅghā-vihāraṃ anucaṅkammāno anuvicaramāno yena Keṇiyassa jaṭilassa assamo ten'upasaṅkami. Addasā kho Selo brāhmaṇo Keṇiyasmiṃ jaṭile app-ekacce uddhanānani khaṇante, app-ekacce kaṭṭhāni phālenti, app-ekacce bhājanti dhovanti, app-ekacce udaka-maṇikaṃ patiṭṭhāpenti, app-ekacce āsanāni paññāpenti. Keṇiyaṃ pana jaṭilaṃ sāmañ ñeva maṇḍalamālaṃ paṭiyādentaṃ disvā Keṇiyaṃ jaṭilaṃ etad avoca: || ||

"Ki nu bhoto Keṇiyassa āvāho vā bhavissati, vihāho vā bhavissati, mahāyañño vā pacucapaṭṭhito, rājā vā Māgadho Seniyo Bimbisāro nimantino svātanāya saddhiṃ balakāyenā" ti?|| ||

"Na me Sela, āvāho bhavissati, na pi vihābho bhavissati, na pi rājā Māgadho Seniyeba Bimbisāro nimattito svātanāya saddhiṃ balakāyena, api ca kho me mahāyañño pacc'upaṭṭhito atithi. Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito Aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ aḍḍhateḷasehi bhikkhu-satehi Āpaṇaṃ anuppatto. Taṃ kho [106] pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo nitti saddo abbhu-g-gato "Iti pi so Bhagavā arahaṃ sammāSamBuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā" ti so me nimattito svātanāya saddhiṃ bhikkhu-saṅghenā" ti.|| ||

"Buddho" ti kho bho Keṇiya, vadesi? "'Buddho' ti bho Sela, vadāmi." "Buddho" ti bho Keṇiya, vadesi? "'Buddho' ti bho sela vadāmi" ti.|| ||

Atha bho Selassa brahmaṇassa etad ahosi: "Ghoso pi kho eso dullabho lokasmiṃ yadidaṃ 'Buddho' ti. Āgatāni kho pana asmākaṃ mantesu dvattiṃsa mahā-purisa-lakkhanāni, yehi samannāgatassa mahā-purisassa dve va gatiyo bhavanti anaññā. Sace agāraṃ ajjhā-vasati, rājā hoti cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvi jana-padatthācariya-p-patto santaratanasamannāgato. Tass'imāni satta ratanāni bhavanti, seyyath'īdaṃ: cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ pariṇāyakaratanam eva sattamaṃ, parosahassaṃ kho pan'assa puttā bhavatti surā viraṅgarūpā parasena-p-pamaddanā, so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhā-vasati. Sace kho panāgārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāSamBuddho loka vivatta-c-chaddo' —|| ||

"Kahaṃ pana bho Keṇiya, etarahi so bhavaṃ Gotamo viharati arahaṃ sammāsammuddho" ti?|| ||

Evaṃ vutte Keṇiyo jaṭilo dakkhiṇaṃ bāhaṃ paggahetvā Selaṃ brāhmaṇaṃ etad avoca: [107] "yen'esā bho Sela nilavanarāji" ti.|| ||

Atha kho Selo brāhmaṇo tihi māṇavakasatehi saddhiṃ yena Bhagavā tenupasaṅkakami. Atha kho Selo brāhmaṇo te māṇavake āmantesi: "Appa-saddā honto āga-c-chantu pāde padaṃ nikkhipantā, durāsadā hi te Bhagavanto sīhā va ekacarā, yadā c'āhaṃ bho samaṇena Gotamena saddhiṃ manteyyaṃ, mā me bhonto, antar'antarā kathaṃ opātetha, kathā-pariyosānaṃ me bhavanto āgamentu" ti.|| ||

Atha kho Selo brāhmaṇo yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodaniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā eka-m-antaṃ nisīdi. Eka-m-antaṃ nisinno kho Selo brāhmaṇo Bhagavato kāye dvattiṃsa mahā-purisa-lakkhanāni samannesi. Addasā kho Selo brāhmaṇo Bhagavato kāye dvattiṃsa mahāpuraghalakkhaṇāni yebhuyyena ṭhapetvā dve, dvisu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasidati, kosohite ca vatthaguyhe pahutajivhatāya ca.|| ||

Atha kho Bhagavato etad ahosi: "Passati kho me ayaṃ Selo brāhmaṇo dvittiṃsa mahā-purisa-lakkhaṇāni yebhuyyena ṭhapetvā dve, dvisu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasidati, kosohite ca vatthaguyhe pahutajivhatāya cā" ti. Atha kho Bhagavā tathā-rūpaṃ iddhābhisaṅkhāraṃ abisaṅkhāsi yathā addasa Selo brāhmaṇo Bhagavato kosohitaṃ [108] vatthaguyhaṃ. Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi, ubho pi nāsikasotāni anumasi paṭimasi, kevalam pi nalāṭamaṇḍalaṃ jivhāya chadesi.|| ||

Atha kho Selassa brahmaṇassa etad ahosi: "Samannāgato kho samaṇo Gotamo dvattiṃsamahā-purisa-lakkhaṇehi paripuṇṇehi no aparipuṇṇehi, no ca kho naṃ jānāmi 'Buddho vā no vā.' Sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ, 'Ye te bhavanti Arahanto sammāSamBuddho te sake vaṇṇe bhaññamāne attāṇaṃ pātu-karonti' ti, yan nun-ā-haṃ samaṇaṃ Gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan" ti. Atha kho Sele brāhmaṇo Bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi.|| ||

548. "Paripuṇṇakāyo suruci sujāto cārudasasano,||
Suvaṇṇavaṇṇo si Bhagavā susukkadāṭho si viriyavā.|| ||

549. Narassa hi sujātassa ye bhavanti viyañajanā||
Sabbe te tava kāyasmiṃ mahā-purisa-lakkhaṇā.|| ||

550. Pasannanetto sumukho brahā uju patāpavā,||
Majjhe samaṇaSaṅghassa ādicco va virocasi.|| ||

551. Kalyāṇadassano bhikkhu kañcanasannibhattaco,||
Kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino.|| ||

552. Rājā arahasi bhavituṃ cakka-vatti rathesabho,||
Cāturanto vijitāvī Jambusaṇḍassa issaro.|| ||

[109] 553. Khattiyā bhoja-rājāno anuyuttā bhavatti te,||
Rājābhirājā manujindo rajjaṃ kārehi Gotama."|| ||

554. "Rājāham asmi Sela (iti Bhagavā ) Dhamma-rājā anuttaro,||
Dhammena cakkaṃ vattemi cakkaṃ appati-vattiyaṃ."|| ||

555. "SamBuddho paṭijānāsi (iti Selo brāhmaṇo) 'Dhamma-rājā anuttaro||
Dhammena cakkaṃ vattemi' ita bhāsasi Gotama.|| ||

556. Ko nu senāpita bhoto sāvako Satthu-d-anthayo,||
Ko te imaṃ anuvatteti Dhamma-cakkaṃ pavattitaṃ."|| ||

557. "Mayā pavattitaṃ cakkaṃ (Selā ti Bhagavā) Dhamma-cakkaṃ anuttaraṃ,||
Sāriputto anuvatteti anujāto Tathāgataṃ|| ||

558. Abhiññeyyaṃ abhiññātaṃ bhāvetabbañ ca bhāvitaṃ,||
Pahātabbaṃ pahinaṃ me, tasmā Buddho'smi brāhmaṇa|| ||

559. Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa,||
Dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso.|| ||

[110] 560. Yesaṃ vo dullabho loke pātu-bhāvo abhiṇahaso,||
So'haṃ brāhmaṇa sambudedhā salla-katto anuttaro|| ||

561. Brahmabhūto atitulo Mārasena-p-pamaddano,||
Sabbāmitte vasikatvā modāmi akutobhayo."|| ||

562. "Imaṃ bhonto nisāmetha, yathā bhāsati cakkhumā,||
Sallakatto mahāvīro siho va nadati vane|| ||

563. Brahmabhūtaṃ atitulaṃ Mārasena-p-pamaddanaṃ,||
Ko disvā na-ppasideyya api kaṇh'ābhijātiko.|| ||

564. Yo maṃ icchati anvetu, yo vā n'icchati gacchatu,||
Idh'āhaṃ pabbajissāmi varapaññassa santike."|| ||

565. "Etañ ce ruccati bhoto Sammā Sambuddha-sāsanaṃ,||
Mayam pi pabbajissāma varapaññassa santike."|| ||

566. "Brāhmaṇā tisatā ime yā canti pañajalikatā,||
Buhmacariyaṃ carissāma Bhagavā tava santike."|| ||

567. "Svākkhātaṃ Brahma-cariyaṃ (Selā ti Bhagavā) sandiṭṭhikam akalikaṃ,||
Yattha amoghā pabbajjā appamattassa sikkhato" ti.|| ||

Alattha kho Selo brāhmaṇo sapariso Bhagavato santike pabbajjaṃ, alattha upasampadaṃ.|| ||

Atha kho Keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇitaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā [111] Bhagavato kālaṃ ārocāpasi: "Kālo bho Gotama niṭṭhitaṃ bhattan" ti.|| ||

Atha kho Bhagavā pubbanahasamayaṃ nivāsetvā pattacīvaram ādāya yena Keṇiyassa jaṭilassa assamo ten'upasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhu-saṅghena. Atha kho Keṇiyo jaṭilo Buddha-pamukhaṃ bhikkhu-saṅghaṃ paṇitena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho Keṇiyo jaṭilo Bhagavantaṃ bhuttāmiṃ onitapattapāṇiṃ aññataraṃ nicaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi. Eka-m-antaṃ nisinnaṃ kho Kheṇiyaṃ jaṭilaṃ Bhagavā imāhi gāthāhi anumodi.|| ||

568. "Aggihuttamukhā yaññā, Sāvitti chandaso mukhaṃ,||
Rājā mukhaṃ manussānaṃ, nadinaṃ sāgaro mukhaṃ.|| ||

569. Nakkhattāṇaṃ mukhaṃ cando, ādicco tapataṃ mukhaṃ,||
Puññaṃ ākaṅkha-mānānaṃ saṅgho ve yajataṃ mukhat" ti.|| ||

Atha kho Bhagavā Keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumo-ditvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho āyasmā Selo sapariso eko vupakaṭṭho appamatto ātāpi pahit'atto viharatto na cirass'eva [112] yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti. Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khiṇā jāti, vusitaṃ Brahma-cariyaṃ, kataṃ karaṇiyaṃ, nāparaṃ itthāntāyā' ti abbhaññāsi. Aññataro ca kho pan'āyasmā Selo sapariyo arahataṃ ahosi.|| ||

Atha kho āyasmā Selo sapariso yena Bhagavā ten'upasaṅkami. Upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten'añajalim paṇāmetvā Bhagavantaṃ gāthāhi ajjhabhāsi.|| ||

570. "Yaṃ taṃ saraṇam āgamma ito aṭṭhami cakkhuma,||
Sattarattena Bhagavā dant'ambha tava sāsane.|| ||

571. Tuvaṃ Buddho, tuvaṃ Satthā, tuvaṃ Mārābhābhu muni,||
Tuvaṃ anusaye chetvā tiṇṇo tāres'imaṃ pajaṃ.|| ||

572. Upadhi te samatikkantā, āsavā te padālitā,||
Siho si anupādāno pahiṇahayabheravo.|| ||

573. Bhikkhavo tisatā ime tiṭṭhanti pañajalikatā,||
Pāde cira pasārehi nāgā vandantu Satthuno" ti.|| ||

Sela Suttaṃ Niṭṭhitaṃ|| ||

 


 

8. Salla Suttaṃ

[faus] [than]

 

574. Animittam anaññātaṃ maccānaṃ idha jīvitaṃ kasirañ ca parittañ ca, tañ ca dukkhena saññutaṃ [113] 575. Na hi so upakkamo atthi, yena jātā na miyyare, jaram pi patvā maraṇam, evaṃ dhammā hi pāṇino. 576. Phalānam iva pakkānaṃ pāto papatanā bhayaṃ evaṃ jātānaṃ maccānaṃ niccaṃ maraṇato bhayaṃ 577. Yathā pi kumbhakārassa katā mattikabhājanā sabbe bhedanapariyantā, evam maccāna jivitaṃ 578. Dharā ca mahantā ca ye bālā ye ca paṇḍitā sabbe maccuvasaṃ yanti, sabbe maccuparāyanā 579. Tesaṃ maccuparetānaṃ gacchataṃ paralokato na pitā tāyate puttaṃ ñātī vā pana ñātake. 580. Pekkhantaṃ yeva ñātīnaṃ passa lālapataṃ puthu ekameko va maccānaṃ go vajjho viya niyyati. 581. Evam abbhāhato loko maccunā ca jarāya ca, — tasmā dhīrā na socanti viditvā loka-pariyāyaṃ. 582. Yassa Maggaṃ na jānāsi āgatassa gatassa vā, ubhu ante asampassaṃ niratthaṃ paridevasi. 583. Paridevayamāno ce kañcid atthaṃ udabbahe sammūḷho hiṃsam attāṇaṃ, kayira c'enaṃ vicakkhaṇo. 584. Nahi ruṇṇena sokena santiṃ pappoti cetaso,||
Bhiyy'ass'uppajjate dukkhaṃ sarīraṃ upabhaññati.|| ||

[114] 585. Kiso vicaṇṇo bhavati hiṃsam attāṇam attatā,||
Na tena petā pālenti, niratthā paridevanā.|| ||

586. Sokam appajahaṃ jantu bhiyyo dukkhaṃ nigacchati,||
Anutthuṇanto kāla-kataṃ sokassa vasam anvagu.|| ||

587. Aññe pi passa gamine yathā-kammupage nare,||
Maccuno vasam āgamma phandante v'idha pāṇino.|| ||

588. Yena yena hi maññanti, tato taṃ hoti aññathā,||
Etādiso vinābhāvo, passa lokassa pariyāyaṃ.|| ||

589. Api ce vassa-sataṃ jive bhiyyo vā pana mānavo,||
Ñātisaṅghā vinā hoti, jānāti idha jīvitaṃ.|| ||

590. Tasmā arahato sutvā vineyya paridevitaṃ,||
Petaṃ kālekataṃ disvā 'na so labbhā mayā' iti.|| ||

591. Yathā saraṇam ādittaṃ vārinā parinibbaye,||
Evam pi dhīro sappañño paṇḍito kusalo naro||
Khippam uppatitaṃ sokaṃ vāto tulaṃ va dhaṃsaye.|| ||

592. Paridevaṃ pajappañ ca domanassañ ca attano,||
Attano sukham esāno abbahe sallam attano.|| ||

593. Abbūḷhasallo asito santiṃ pappuyya cetaso,||
Sabbasokaṃ atikkanto asoko hoti nibbuto ti.|| ||

Salla Suttaṃ Niṭṭhitaṃ|| ||

[115]


 

9. Vāseṭṭha Suttaṃ

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Icchānṅgale viharati Icchānṅgalavana-saṇḍe. Tena kho pana samayena sambahulā abhiññātā brāhmaṇa-mahā-sālā Icchānṅgale paṭivasanti, seyyath'īdaṃ: Caṅki brāhmaṇo Tārukkho brāhmaṇo, Pokkharasāti brāhmaṇo Jānussoni bruhmaṇo Todeyya brāhmaṇo aññe ca abhiññātā abhiññatā brahmaṇamahā-sāḷā. Atha kho Vāseṭṭha-Bhāradvājanaṃ māṇavānaṃ jaṅghā-vihāraṃ anucaṅkammānānaṃ anuvivaramānānaṃ ayam antarā kathā udapādi: "Kathaṃ bho brāhmaṇo hoti" ti.|| ||

Bhāradvājo māṇavo evam āha: "Yato kho bho ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā akkhitto anupakkuṭṭho jāti-vādena, ettāvatā kho brāhmaṇo hotī" ti.|| ||

Vāseṭṭho māṇavo evam āha: "Yato kho bho silavā ca hoti vatta-sampanno ca, ettāvatā kho brāhmaṇo hotī" ti. N'eva kho asakkhi Bhāradvājo māṇavo [116] Vāseṭṭhaṃ māṇavaṃ saññapetuṃ, na pana asakkhi Vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ saññapetuṃ.|| ||

Atha kho Vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ āmantesi: "Ayaṃ kho Bhāradvāja samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito Icchānṅgale viharati Icchānṅgalavana-saṇḍe, taṃ kho pana bhavannaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: itipi so Bhagavā arahaṃ sammāSamBuddho vijjācaranasampanne Sugato lovidu anuttaro purisa-dhamma-sārathi sāttā deva-manussānaṃ Buddho Bhagavāti. Āyāma bho Bhāradvāja, yena samaṇo Gotamo ten'upasaṅkamissāma, upasaṅkamitvā samaṇaṃ Gotamaṃ etam atthaṃ pucchissāma, yathā no samaṇo Gotamo vyākarissati, tathā naṃ dhāressāmā" ti. "Evaṃ bho" ti kho Bhāradvājo māṇavo Vāseṭṭhassa māṇavassa paccassosi.|| ||

Atha kho Visaṭṭha-Bhāradvājā māṇavā yena Bhagavā ten'upasaṅkamiṃsu. Upasaṅkamitvā Bhagavatā saddhiṃ sammodiṃsu sammodaniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā eka-m-antaṃ nisīdiṃsu. Eka-m-antaṃ nisinno kho Vāseṭṭho māṇavo Bhagavantaṃ gāthāhi ajjhābhāsi.|| ||

594. "Anuññātapaṭiññātā tevijjā mayam asm'ubho,||
Ahaṃ Pokkharasātissa Tārukkhassā'yaṃ māṇavo.|| ||

595. Tevijjānaṃ yad akkhātaṃ tatra kevalino smase,||
Padakā'asmā veyyākaraṇā jape ācariyasādisā.|| ||

[117] 596. Tesaṃ no jātivādasmiṃ vivādo atthi Gotama,||
"Jātiyā brāhmaṇo hoti" Bhāradvājo iti bhāsati.||
Ahañ ca "Kammanā" brūmi, evaṃ jānāhi cakkhuma.|| ||

597. Te na Sakkoma saññattuṃ añña-maññaṃ mayaṃ ubho,||
Bhagavantaṃ puṭṭhum āgamma sambuddhaṃ iti vissutaṃ.|| ||

598. Candaṃ yathā khayātitaṃ pecca pañajalikā janā,||
Vandamānā namassanti evaṃ lokasmi Gotamaṃ.|| ||

599. Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma Gotamaṃ,||
Jātiyā brāhmaṇo hoti udāhu bhavati kammanā;||
Ajānataṃ no pabrūhi, yathā jānemu brāhmaṇaṃ."|| ||

600. "Tesaṃ vo'haṃ vyakkhissaṃ (Vāseṭṭhā ti Bhagavā)||
anupubbaṃ yathātathaṃ||
Jātivibhāgaṃ pāṇānaṃ aññamaññā hi jātiyo.|| ||

601. Tiṇarukkha pi jānātha, na cāpi paṭijānare,||
Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.|| ||

[118] 602. Tato kīṭe paṭaṅge ca yāva kuntakipillike,||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.|| ||

603. Catuppade pi jānātha khuddake ca mahallake,||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.|| ||

604. Pādudare pi jānātha urage dighapiṭṭhike,||
Liṅgaṃ jātimayaṃ tesaṃ añña-mañña hi jātiyo.|| ||

605. Tato macche pi jānātha odake vārigocare,||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññāhi jātiyo|| ||

606. Tato pakkhi pi jānātha pattayāne vibhaṅgame,||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.|| ||

607. Yathā etāsu jātisu liṅgaṃ jātimayaṃ puthu,||
Evaṃ n'atthi manussesu liṅgaṃ jātimayaṃ puthu."|| ||

608. Na kesehi na sisena na kaṇṇehi na akkhīhi||
Na mukhena na nāsāya na oṭṭhehi bhamuhi vā.|| ||

609. Na givāya na aṃsehi na udarena na piṭṭhiyā,||
Na soniyā na urasā na sambādhe na methune.|| ||

610. Na hatthehi na pādehi nāṅgulīhi nakhehi vā,||
Na jaṅghāni na ūrūhi na vaṇṇena sarena va.||
Liṅgaṃ jātimayaṃ n'eva, yathā aññāsu jātisu.|| ||

[119] 611 Paccattaṃ sasarīresu manussesy-etaṃ na vijjati||
vokārañ ca manusesu samaññāya pavuccati.|| ||

612. Yo hi koci manussesu go-rakkhaṃ upajīvati,||
Evaṃ Vāseṭṭha jānāhi, kassako so, na brāhmaṇo.|| ||

613. Yo hi koci manussesu puthu sippena jīvati,||
Evaṃ Vāseṭṭha jānāhi, sippiko so, na brāhmaṇo.|| ||

614. Yo hi koci manussesu vohāraṃ upajīvati,||
Evaṃ Vāseṭṭha jānāhi, vāṇijo so, na brāhmaṇo.|| ||

615. Yo hi koci manussesu parapessena jīvati,||
Evaṃ Vāseṭṭha jānāhi, pessiko so, na brāhmaṇo.|| ||

616. Yo hi koci manussesu adinnaṃ upajīvati,||
Evaṃ Vāseṭṭha jānāhi, coro eso, na brāhmaṇo.|| ||

617. Yo hi koci manussesu issatthaṃ upajīvati,||
Evaṃ Vāseṭṭha jānāhi, yodhājivo, na brāhmaṇo.|| ||

618. Yo hi koci manussesu porohiccena jīvati,||
Evaṃ Vāseṭṭha jānāhi, yājako so, na brāhmaṇo.|| ||

619. Yo hi koci manussesu gāmaṃ raṭṭhañ ca bhuñjati,||
Evaṃ Vāseṭṭha jānāhi, rājā eso, na brāhmaṇo.|| ||

620. Na c'āhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ,||
Bhovādi nāma so hoti, sa ve hoti sakiñ cano||
akiñ canaṃ anādānaṃ tam aham brūmi brāhmaṇaṃ.|| ||

621. Sabbasaṃyojanaṃ chetvā yo ve na paritassati,||
Saṅgātigaṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

[120] 622. Chetvā naddhiṃ varattañ ca sandānaṃ sahanukkamaṃ,||
Ukkhittapalighaṃ Buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

623. Akkosaṃ vadhabandhañ ca aduṭṭho yo titikkhati,||
Khattibalaṃ balānikaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

624. A-k-kodhanaṃ vatavantaṃ silavantaṃ anussadaṃ,||
Dantaṃ antimasārīraṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

625. Vāri pokkharapatte va āragge-r-iva sāsapo,||
Yo na lippati kāmesu tam ahaṃ brūmi brāhmaṇaṃ|| ||

626. Yo dukkhassa pajānāti idh'eva khayam attano,||
Pannabhāraṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

627. Gambhirapaññaṃ medhāviṃ Magg-ā-magga ssa kovidaṃ,||
Uttamatthaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

628. Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cubhayaṃ,||
Anokasāriṃ app'icchaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

629. Nidhāya daṇḍaṃ bhūtesu tasse thāvaresu ca,||
Yo na hanti na ghāteti tam ahaṃ brūmi brāhmaṇaṃ|| ||

630. Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ,||
Sādānesu anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

631. Yassa rāgo ca doso ca māno makkho ca pātito,||
Sāsapo-r-iva āraggā tam ahaṃ brūmi brāhmaṇaṃ.|| ||

[121] 632. Akkakasaṃ viññapaniṃ giraṃ saccaṃ udiraye,||
Yāya nābhisaje kañci tam ahaṃ brūmi brāhmaṇaṃ|| ||

633. Yo ca dighaṃ va rassaṃ vā aṇuṃ thulaṃ subhāsubhaṃ,||
Loke adinnaṃ nādiyati tam ahaṃ brūmi brāhmaṇaṃ.|| ||

634. Āsā yassa na vijjanti asmiṃ loke parambhi ca,||
Nirāsayaṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

635. Yassālayā na vijjanti aññāya akathaṃ-kathī,||
Amatogadhaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

636. Yo'dha puññaṃ ca pāpāñ ca ubho saṅgaṃ upaccagā,||
Asokaṃ virajaṃ suddhaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

637. Candaṃ ca vimalaṃ suddhaṃ vi-p-pasannaṃ anāvilaṃ,||
Nandibhavaparikkhiṇaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

638. Yo imaṃ palipathaṃ duggaṃ saṃsāraṃ moham accagā,||
Tiṇṇo pāragato jhāyī anejo akathaṃ-kathi,||
Anupādāya nibbuto tam ahaṃ brūmi brāhmaṇaṃ.|| ||

639. Yo'dha kāme pahatvāna anāgāro paribbaje,||
Kāma-bhavaparikkhiṇaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

640. Yo'dha taṇhaṃ pahatvāna anāgāro paribbaje,||
Tanhābhavaparikkhiṇaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

641. Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā,||
Sabbayogavisaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

642. Hitvā ratiñ ca aratiñ ca sitibhūtaṃ nirūpadhiṃ,||
Sabba-lokāhibhuṃ viraṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

[122] 643. Cutiṃ yo vedi sattāṇaṃ upapattiñ ca sabbaso,||
Asattaṃ Sugataṃ Buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

644. Yassa gatiṃ na jānanti devā gandhabbamānusā,||
Khiṇāsavaṃ Arahantaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

645. Yassa pure ca pacchā ca majjhe ca n'atthi kiñ canaṃ,||
Akiñ canaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

646. Usabhaṃ pavaraṃ viraṃ mahesiṃ vijit'āvinaṃ,||
Anejaṃ nahātakaṃ Buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

647. Pubbe-nivāsaṃ yo vedi saggāpāyañ ca passati,||
Atho jātikkhayaṃ patto, tam ahaṃ brūmi brāhmaṇaṃ|| ||

648. Samaññā h'esā lokasmiṃ nāmagottaṃ pakappitaṃ||
Sammuccā samudāgataṃ tattha tattha pakappitaṃ|| ||

649. Digharattam anusayitaṃ diṭṭhi-gatam ajānataṃ,||
Ajānantā no pabruvanti: "jātiyā hoti brāhmano"|| ||

650. Na jaccā brāhmaṇo hoti, na jaccā hoti abrāhmaṇo,||
Kammanā brāhmaṇo hoti, kammanā hoti abrāhmaṇo.|| ||

651. Kassako kammanā hoti, sippiko hoti kammanā,||
Vāṇijo kammanā hoti, pessiko hoti kammanā.|| ||

652. Coro pi kammanā hoti, yodhājivo pi kammanā,||
Yājako kammanā hoti rājā pi hoti kammanā.|| ||

[123] 653. Evam etaṃ yathā-bhūtaṃ kammaṃ passanti paṇḍitā,||
Paṭicca samuppādadasā kamma-vipākakovidā.|| ||

654. Kammānā vattati loko, kammanā vattati pajā,||
Kammanibandhanā sattā rathassāṇiva yāyato.|| ||

655. Tapena brahma-cariyena saṃyamena damena ca,||
Etena brāhmaṇo hoti, etaṃ brāhmaṇam uttamaṃ.|| ||

656. Tihi vijjāhi sampanno santo khiṇāpuna-b-bhavo,||
Evaṃ Vāseṭṭhi jānāhi, Brahmā Sakko vijānatan" ti.|| ||

Evaṃ vutte Vāseṭṭha-Bhāradvājā māṇavo Bhagavantaṃ etad avocuṃ: "Abhikkantaṃ bho goma seyyathā pibho Gotama, kikkujjitaṃ vā ukkujjeya, paṭi-c-channaṃ vā vivareyya, muḷhassavā Maggaṃ ācikkheyya, andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintiti, evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma Dhammañ ca bhikkhu-saṅghañca, upāsake no bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ- saraṇaṃ gatanti.|| ||

Vāseṭṭha Suttaṃ Niṭṭhitaṃ|| ||

 


 

10. Kokāliya Suttaṃ

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍakassa ārāme atha kho Kokāliyo bhikkhu yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhaga- [124] vantaṃ abhivādetvā eka-m-antaṃ nisīdi. Eka-m-antaṃ nisinno kho Kokāliyo bhikkhu Bhagavantaṃ etad avoca: || ||

"Pāpicchā bhante Sāriputta-Moggallānā pāpikānaṃ icchānaṃ vasaṃ gatā" ti. Evaṃ vutte Bhagavā Kokāliyaṃ bhikkhuṃ etad avoca: || ||

"Mā h'evaṃ Kokāliya mā h'evaṃ Kokāliya, pasādehi Kokāliya Sāriputta-Moggallānesu cittaṃ, pesalā Sāriputta-Moggallānā" ti.|| ||

Dutiyam pi kho Kokāliyo bhikkhu Bhagavantaṃ etad avoca: "Kiñ cāpi me bhante Bhagavā saddhāyiko paccayiko, atha kho pāpicchā va Sāriputta-Moggallānā pāpikānaṃ icchānaṃ vasaṃ gatā" ti.|| ||

Dutiyam pi kho Bhagavā Kokāliyaṃ bhikkhuṃ etad avoca: "Mā h'evaṃ Kokāliya mā h'evaṃ Kokāliya pāsadehi Kokāliya Sāriputta-Moggallānesu cittaṃ, pesalā Sāriputta-Moggallānā" ti.|| ||

Tatiyam pi kho Kokāliyo bhikkhu Bhagavantaṃ etad avoca: "Kiñ cāpi me bhante Bhagavā saddhāyiko paccayiko, atha kho pāpicchā va Sāriputta-Moggallānā pāpikānaṃ icchānaṃ vasaṃ gatā" ti.|| ||

Tatiyam pi kho Bhagavā Kokāliyaṃ bhikkhuṃ etad avoca: "Mā h'evaṃ Kokāliya mā h'evaṃ Kokāliya pāsadehi Kokāliya Sāriputta-Moggallānesu cittaṃ, pesalā Sāriputta-Moggallānā" ti.|| ||

Atha kho Kokāliyo bhikkhu uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acira-pakkantassa ca Kokāliyassa bhikkhuno sāsapa-mattihi piḷakāhi sabbo kāyo phuṭho ahosi. Sāsapamattiyo hutvā mugga-mattiyo ahesuṃ. Mugga-mattiyo hutvā kaḷāyamattiyo ahesuṃ. Kaḷāyamattiyo hutvā kolaṭṭhi-mattiyo ahesuṃ. [125] Kolaṭṭhi-mattiyo hutvā kola-mattiyo ahesuṃ. Kola-mattiyo hutvā āmalaka-mattiyo ahesuṃ. Āmalaka-mattiyo hutvā beḷuvasalāṭukamattiyo ahesuṃ beḷuvasalāṭukamattiyo hutvā billa-mattiyo ahesuṃ. Billa-mattiyo hutvā pabhijjiṃsu, pubbañ ca lohitañ ca pagaghariṃsu.|| ||

Atha kho Kokāliyo bhikkhu ten'evabādhena kālam akāsi, kāla-kato ca kho Kokāliyo bhikkhu Paduma Nirayaṃ upapajji Sāriputta-Moggallānesu cittaṃ āghātetvā.|| ||

Atha kho Brahmā Sahampati abhikkantāya rattiyā abhikkanta vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi. Eka-m-antaṃ ṭhito kho Brahmā Sahampati Bhagavantaṃ etad avoca: "Kokāliyo bhante bhikkhu kāla-kato. Kālakato ca bhante Kokāliyo bhikkhu PadumaNirayaṃ upapanno Sāriputta-Moggallānesu cittaṃ āghātetvā" ti. Idam avoca Brahmā Sahampati, idaṃ vatvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyi.|| ||

Atha kho Bhagavā tassa rattiyā accayena bhikkhu āmantesi: "Imaṃ bhikkhave rattiṃ Brahmā Sahampati abhikkannāya rattiyā abhikkanta vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi. Eka-m-antaṃ ṭhito kho Brahmā Sahampati Bhagavantaṃ etad avoca: "Kokāliyo bhante bhikkhu kāla-kato. Kālakato ca bhante Kokāliyo bhikkhu PadumaNirayaṃ upapanno Sāriputta-Moggallānesu cittaṃ āghātetvā" ti. Idam avoca Brahmā Sahampati, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyi" ti.|| ||

Evaṃ vutte aññataro bhikkhu [126] Bhagavantaṃ etad avoca: "Kivadighaṃ nu kho bhante Padume Niraye āyu-p-pamāṇan" ti?|| ||

"Dīghaṃ kho bhikkhu Padume Niraye āyu-p-pamāṇaṃ, taṃ na sukaraṃ saṅkhātuṃ ettakāni vassāni iti vā 'ettakāni vassa-satāni' iti vā 'ettakāni vassa-sahassāni' iti vā 'ettakāni vassa-sata-sahassāni' iti vā" ti.|| ||

"Sakkā pana bhante upamaṃ kātun" ti?|| ||

"Sakkā bhikkhunī" Bhagavā avoca: "Seyyathā pi bhikkhu visati khāriko Kosalako tivalavāho, tato puriso vassa-satassa vassa-satassa accayena ekam ekaṃ tilaṃ uddhareyya, khippataraṃ kho so bhikkhu visati khāriko Kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tv'eva eko Abbudo Nirayo. Seyyathā pi bhikkhu visati Abbudā Nirayā evam eko Nirabbudo Nirayo, seyyathā pi bhikkhu visati Nirabbudā Nirayā evam eko Ababo Nirayo, seyyathā pi bhikkhu visati Ababā Nirayā evam eko Ahaho Nirayo. Seyyathā pi bhikkhu visati Ahahā Nirayā evam eko Aṭaṭo Nirayo, seyyathā pi bhikkhu visati Aṭaṭā Nirayā evam eko Kumudo Nirayo, seyyathā pi bhikkhu visati Kumudā Nirayā evam eko Sogandhiko Nirayo, seyyathā pi bhikkhu visati Sogandhikā Nirayā evam eko Uppalako Nirayo, sayyethā pi bhikkhu visati Uppalakā Nirayā evam eko Puṇḍariko Nirayo, seyyathā pi bhikkhu visati Puṇḍarikā Nirayā evam eko Padumo Nirayo. Padumaṃ kho pana bhikkhu Nirayaṃ Kokāliyo bhikkhu upapanno Sāriputta-Moggallānesu cittaṃ āghātetvā" ti. Idam avoca Bhagavā, idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

[127] 657. "Purisassa hi jātassa kuṭhāri jāyate mukhe,||
Yāya chindati attāṇaṃ bālo du-b-bhāsitaṃ bhaṇaṃ.|| ||

658. Yo nindiyaṃ pasaṃsati||
taṃ vā nindati yo pasaṃsiyo,||
Vicināti mukhena so kaliṃ||
kalinā tena sukhaṃ na vindati.|| ||

659. Appamatto ayaṃ kali,||
yo akkhesu dhana parājayo,||
Sabbassāpi sahāpi attanā||
ayam eva mahattaro kali,||
Yo sugatesu manaṃ padosaye.|| ||

660. Sataṃ sahassānaṃ Nirabbudānaṃ||
Chattiṃsa ca pañca ca Ababudāni,||
Yam ariyagarahi Nirayaṃ upeti||
Vācaṃ manañ ca paṇidhāya pāpakaṃ.|| ||

661. Abhūtavādi Nirayaṃ upeti||
Yo vā pi katvā "na karomī" ti cāha,||
Ubho pi te pecca samā bhavanti||
Nihinakammā manujā parattha.|| ||

662. Yo appaduṭṭhassa narassa dussati||
Suddhassa posassa an-aṅgaṇassa,||
Tam eva bālaṃ pacceti pāpaṃ||
Sukhumo rājo paṭivātaṃ va khitto.|| ||

663. Yo lobhaguṇe anuyutto||
So vacasā paribhāsati aññe,||
[128] Assaddho kadariyo avadaññu||
Macchari pesuniyasmiṃ anuyutto.|| ||

664. Mukhadugga vibhūta-m-anariya||
Bhunahu pāpaka dukkatakāri,||
Purisanta kali avajāta||
Mā bahu bhāṇ'idha nerayiko'si.|| ||

665. Rajam ākirasi abhitāya||
Sante garahasi kibbisakāri,||
Bahuni ca du-c-caritāni caritvā||
Gañachisi kho papataṃ cirarattaṃ|| ||

666. Na hi nassati kassaci kammaṃ||
Iti ha taṃ labhat'eva suvāmi,||
Dukkhaṃ mando para-loke||
Attani passati kibbisakāri.|| ||

667. Ayosaṃkusamāhataṭṭhānaṃ||
Tiṇahadhāraṃ ayasulam upeti,||
[129] Atha tatta ayo guḷasannibhaṃ||
Bhojanam atthi tathā patirūpaṃ.|| ||

668. Na hi vaggu vadanti vadantā||
Nābhijavanti na tāṇam upenti,||
Aṅgāre santhate senti||
Agginisamaṃ jalitaṃ pavisanti.|| ||

669. Jālena ca onahiyānā||
Tattha hananti ayomayakuṭehi,||
Andhaṃ va timisam āyanti||
Taṃ vitataṃ hi yathā mahikāyo.|| ||

670. Atha lohamayaṃ pana kumbhiṃ||
Agginisamaṃ jalitaṃ pavisanti,||
Paccanti hi tāsu cirarattaṃ||
Agginisamāsu samuppilavāso.|| ||

671. Atha pubbalohitamisse||
Tattha kiṃ paccati kibbisakārī,||
[130] Yaṃ ñaṃ disataṃ adhiseti||
Tattha kilijjati samaphusamāno.|| ||

672. Puḷavāvasathe salilasmiṃ||
Tattha kiṃ paccati kibbisakāri,||
Ganatuṃ na hi tiram ap'atthi||
Sabbasamā hi samantakapallā.|| ||

673. Asipattavanaṃ pana tiṇhaṃ||
Taṃ pavisanti samacchidagattā,||
Jivhaṃ baḷisena gahetvā||
Āracayā racayā vihananti.|| ||

674. Atha Vetaraṇiṃ pana duggaṃ||
Tiṇhadhāra khuradhāram upenti,||
Tattha mandā papatanti||
Pāpakarā pāpāni karitvā.|| ||

[131] 675. Khādanti hi tattha rudante||
Sāmā sabalā kākolagaṇā ca,||
Soṇā sigālā paṭigijjhā||
Kulalā vāyasā ca vitudanti.|| ||

676. Kicchā vatāyaṃ idha vutti||
Yaṃ jano passati kibbisakāri,||
Tasmā idha jīvitasese||
Kiccakāro siyā naro na ca majje.|| ||

677. Te gaṇitā viduhi tilavāhā||
ye Padume Niraye upanitā,||
Nahutāni hi koṭiyo pañca bhavanti||
Dvādasa koṭi satāni pun'aññā.|| ||

678. Yāva-dukkhā Nirayā idha vuttā||
Tatthā pi tāva ciraṃ vasitabbaṃ,||
Tasmā suci pesala sādhu guṇesu||
Vācaṃ manaṃ satataṃ parirakkhe" ti.|| ||

Kokāliya Suttaṃ Niṭṭhitaṃ|| ||

 


 

11. Nālaka Suttaṃ

[faus] [than]

 

679. Ānandajāte tidasagaṇe patīte||
Sakkacca Indaṃ sucivasane ca deve,||
Dussaṃ gahetvā atiriva thomayante||
Asito isi addasa divā-vihāre.|| ||

[132] 680. Disvāna deve muditamane udagge||
Cittiṃ karitvā idam avocāsi tattha,||
"Kiṃ devasaṅgho atiriva kalyarūpo||
Dussaṃ gahetvā bhamayatha kiṃ paṭicca.|| ||

681. Yadā pi āsi asurehi saṅgamo||
Jayo surānaṃ Asurā parājitā,||
Tadā pi n'etādiso lomahaṃsano||
Kiṃ abbhutaṃ daṭṭhu marū pamoditā.|| ||

682. Seḷenti gāyanti ca vādayanti ca||
Bhujāni poṭhenti ca naccayanti ca,||
Pucchāmi vo'haṃ Merumuddhavāsine||
Dhunātha me saṃsayaṃ khippa mārisā."|| ||

683. "So Bodhisatto ratanavaro atulyo||
Manusseloke hitasukhatāya jāto,||
Sakyānaṃ game jana-pade Lumbineyye||
Ten'ambha tuṭṭhā atiriva kalyarūpā.|| ||

684. So sabbasattuttamo aggapuggalo||
Narāsabho sabbapajānam uttamo,||
[133] Vattessati cakkaṃ Isivahaye vane||
Nadaṃ va siho balavā migādhibhū.|| ||

685. Taṃ saddaṃ sutvā turitam avaṃsari so||
Suddhodanassa tadā bhavanaṃ upāgami,||
Nisajja tatthu idam avocāsi Sakye||
"Kuhiṃ kumāro aham api daṭṭhukāmo.|| ||

686. Tato kumāraṃ jalitam iva suvaṇṇaṃ||
Ukkāmukhe va sukusalasampahaṭṭhaṃ,||
Daddallamānaṃ siriyā anomavaṇṇaṃ||
Dassesu puttaṃ Asitavahayassa Sakyā.|| ||

687. Disvā kumāraṃ sikhim iva pajjalantaṃ||
Tārāsabhaṃ va nabhasigamaṃ visuddhaṃ,||
Suriyaṃ tapantaṃ sarada-r-iv'abbhamuttaṃ||
Ānandajato vipulam alattha pitiṃ.|| ||

688. Anekapākhañ ca sahassamaṇḍalaṃ||
Chattaṃ marū dhārayum antalikkhe,||
Suvaṇṇadaṇḍā vitipatanti cāmarā||
Na dissare cāmarachatatagāhakā.|| ||

[134] 689. Disvā jaṭī Kaṇhasirivahayo isi||
Suvaṇṇanekkhaṃ viya paṇḍukambale,||
Setañ ca chattaṃ dhariyanta muddhani||
Udaggacitto sumano paṭiggahe.|| ||

690. Paṭiggahetvā pana Sakyapuṅgavaṃ||
Jigiṃsako lakkhaṇamantapāragu,||
Pasannacitto giram abbhudīrayi||
"Anuttar'āyaṃ dipadānam uttamo".|| ||

691. Ath'attano gamanam anussaranto||
Akalyarūpo galayati assukāni,||
Disvāna Sakyā isim avocuṃ rudantaṃ||
"No ce kumāre bhavisti antarāyo."|| ||

692. Disvāna Sakeye isi-m-avoca akalye||
"Nāhaṃ kumāre ahitam anussarāmi,||
Na cāpi-m-assa bhavissati antarāyo||
Na orak'ayaṃ adhimānasā bhavātha.|| ||

693. Sambodhiyaggaṃ phusissat'āyaṃ kumāro||
So Dhamma-cakkaṃ paramavisuddhadassi,||
Vattessat'āyaṃ bahu-jana-hitānukampi||
Vitthārik'assa bhavissati Brahma-cariyaṃ.|| ||

[135] 694. Mamañ ca āyu na ciram idhāvaseso||
Ath'anatarā me bhavissati kāla-kiriyā,||
So'haṃ na sussaṃ asamadhurassa dhammaṃ||
Ten'amhi aṭṭo vyasanagato aghāvi."|| ||

695. So Sākiyānaṃ vipulaṃ janetvā pitiṃ||
Antepurambhā niragamā brahma-cāri,||
So bhāgineyyaṃ sayam anukampamāno||
Samādapesi asamadhurassa dhamme.|| ||

696. "'Buddho' ti ghosaṃ yada parato suṇāsi||
'Sambodhipatto vicarati dhammaMaggaṃ,||
Gantvāna tattha samayaṃ paripucchiyāno||
Carassu tasmiṃ Bhagavati brahama-cariyaṃ.|| ||

697. Tenānusiṭṭho hitamanasena tādinā||
Anāgate paramavisuddhadassinā,||
So Nāḷako upacitapuññasañcayo||
Jinaṃ patikkhaṃ parivasi rakkhitindriyo.|| ||

698. Sutvāna ghosaṃ Jinavaracakka-vattane||
Gantvāna disvā isinisabhaṃ pasanno,||
[136] Moneyyaseṭṭhaṃ munipavaraṃ apucchi||
Samāgate asitavahayassa sāsane ti.|| ||

Vatthugāthā.|| ||

699. "Aññātam etaṃ vacanaṃ Asitassa yathātathaṃ||
Taṃ taṃ Gotama pucchāma sabba-dhammāna pāraguṃ.|| ||

700. Anagāriy'upetassa bhikkhacariyaṃ jigiṃ-sato,||
Muni pabrūhi me puṭṭho moneyyaṃ uttamaṃ padaṃ."|| ||

701. "Moneyyaṃ te apaññissaṃ (iti Bhagavā)||
Dukkaraṃ du-r-abhisambhavaṃ,||
Handa te naṃ pavakkhāmi santhambhassu daḷho bhava.|| ||

702. Samānabhāvaṃ kubbetha gāme akkuṭṭhavanditaṃ,||
Manopadosaṃ rakkheyya santo anunnato care.|| ||

[137] 703. Uccāvacā niccharanti dāye aggisikhupamā,||
Nāriyo muniṃ palobhenti tā su taṃ mā palobhayuṃ.|| ||

704. Virato methunā dhammā hitvā kāme parocare.||
Aviruddho asāratto pāṇesu tasathāvare|| ||

705. 'Yathā ahaṃ tathā ete yathā ete tathā ahaṃ,'||
Attānaṃ upamaṃ katvā na haneyya na ghātaye.|| ||

706. Hitvā icchañ ca lobhañ ca yattha satto puthujjano,||
Cakkhumā paṭipajjeyya tareyya narakaṃ imaṃ.|| ||

707. Ūnūdaro mitāhāro apapicch'assa alolupo,||
Sa ve icchāya nicchāto aniccho hoti nibbuto.|| ||

708. Sa piṇḍacāraṃ caritvā vanantam abhihāraye,||
Upaṭṭhito rukkhamulasmiṃ āsanupagato muni.|| ||

709. Sa jhānapasuto dhīro vanante ramito siyā,||
Jhāyetha rukkhamulasmiṃ attāṇam abhitosayaṃ.|| ||

710. Tato ratyā vivasane gāmantam abhihāraye,||
Avhānaṃ nābhitandeyya abhihārañ ca gāmato.|| ||

711. Na muni gāmam āgamma kulesu sahasā care,||
Ghāsesanaṃ chinnakatho na vācaṃ payutaṃ bhaṇe.|| ||

712. 'Alatthaṃ yad idaṃ sādhu nālatthaṃ kusalaṃ iti,||
Ubhayen'eva so tādi rukkhaṃ va upanivattati.|| ||

[138] 713. Sa pattapāṇi vicaranto amugo mugasammato,||
Appaṃ dānaṃ na hīḷeyya dātāraṃ nāvajāniya.|| ||

714. Uccāvacā hi paṭipadā samaṇena pakāsitā,||
Na pāraṃ diguṇaṃ yanti na idaṃ ekaguṇaṃ mutaṃ.|| ||

715. Yassa ca visatā n'atthi chinnasotassa bhikkhuno,||
Kiccākicca-p-pahīnassa pariḷāho na vijjati.|| ||

716. Moneyyaṃ te upaññissaṃ (iti Bhagavā)||
Khuradhārūpamo bhave,||
Jivahāya tāluṃ āhacca udare saññato siyā.|| ||

717. Alinacitto ca sipā na cāpi bahu cintaye,||
Nirāmagandho asito Brahma-cariyaparāyano.|| ||

718. Ekāsanassa sikkhethakha samaṇupāsanassa ca,||
Ekattaṃ monam akkhātaṃ eko ce abhiramissati.|| ||

719. Atha bhāsihi dasa disā||
Sutvā dhīrānaṃ nigghosaṃ jhāyīnaṃ kāmacāginaṃ,||
Tato hiriñ ca saddhañ ca bhiyyo kubbetha māmako.|| ||

[139] 720. Taṃ nadihi vijānātha sobebhasu padaresu ca,||
Saṇantā yanti kussobbhā tuṇahi yāti mahodayi.|| ||

721. Yad unakaṃ taṃ saṇati yaṃ puraṃ sattam eva taṃ,||
Aḍḍhakumbhūpamo bālo rahado puro va paṇḍito|| ||

722. Yaṃ samaṇo bahu bhāsati upetaṃ attha-saṃhitaṃ,||
Jānaṃ so dhammaṃ deseti jānaṃ so bahu bhāsati.|| ||

723. Yo ca jānaṃ yatatto jānaṃ na bahu bhāsati,||
Sa muni monam arahati sa muni monam ajjhā" ti.|| ||

Nālaka Suttaṃ Niṭṭhitaṃ.|| ||

 


 

12. Dvayatanupassana Suttaṃ

[faus] [than]

 

Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubb-ā-rāme Migāra-mātu pāsāde. Tena kho pana samayena Bhagavā tadah'uposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhu-saṅgha parivuto abbhokāse nisinno[140] hoti. Atha kho Bhagavā tuṇhibhūtaṃ tuṇhibhūtaṃ bhikkhu-saṅghaṃ anuciloketvā bhikkhu āmantesi:|| ||

"'Ye te bhikkhave, kusalā dhammā ariyā niyyānikā sambodha gāmino, tesaṃ vo bhikkhave, kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ sambodha-gāminaṃ kā upanisā savaṇāyā' ti. Iti ce bhikkhave, pucchitāro assu, te evam assu vacaniyā: 'yāva-d-eva dvayatānaṃ dhammānaṃ yathā-bhūtaṃ ñāṇāyā' ti.|| ||

Kiñ ca dvayataṃ vadetha?|| ||

'Idaṃ dukkhaṃ, ayaṃ dukkha-samudayo' ti ayam ek-ā-nupassanā, 'ayaṃ dukkha-nirodho, ayaṃ dukkha-nirodha-gāmini-paṭipadā' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

724. "Ye dukkhaṃ na-ppajānanti atho dukkhassa sambhavaṃ||
Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati,||
Tañ ca Maggaṃ na jānanti dukkhupasama-gāminaṃ.|| ||

725. Cetovimuttihinā te atho paññā-vimuttiyā,||
Ahabbā te antakiriyāya, te ve jātijarūpagā.|| ||

726. Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ,||
Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati,||
[141] Tañ ca Maggaṃ pajānanti dukkhupasama-gāminaṃ.|| ||

727. Cetovimutti-sampannā atho paññā-vimuttiyā,||
Bhabbā te antakiriyāya, na te jātijarupagā" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ upadhipaccayā' ti, ayam ek-ā-nupassanā, 'upādhinaṃ tv-eva asesa-virāga-nirodhā n'atthi dukkhassa sambhevo' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

728. "Upadhinidhānā pabhavanti dukkhā||
Ye keci lokasmiṃ anakarūpā,||
Yo ve avidvā upadhiṃ karoti.||
Punappunaṃ dukkham upeti mando,||
Tasmā pajānaṃ upadhiṃ na kayirā||
Dukkhassa jātippabhavānupassi" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ avijjā-paccayā' ti, ayam ek-ā-nupassanā, 'avijjāya tv-eva asesa-virāga-nirodhā n'atthi dukkhassa sambhevo' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

[142] 729. Jātimaraṇasaṃsāraṃ ye vajanti puna-p-punaṃ,||
Itthabhāvaññathā-bhāvaṃ, avijjāy'eva sā gati.|| ||

730. Avijjā h'ayaṃ mahāmoho yen'idaṃ saṃsitaṃ ciraṃ,||
Vijjā-gatā ca ye sattā, nāga-c-chanti puna-b-bhavan" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ saṅkhāra-paccayāti, ayam ek-ā-nupassanā, 'saṅkhārānaṃ tv-eva asesa-virāga-nirodhā n'atthi dukkhassa sambhavo' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

731. "'Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ saṅkhāra-paccayā,||
Saṅkharānaṃ nirodhena n'atthi dukkhassa gambhavo' ti.|| ||

732. Etam ādīnavaṃ ñatvā 'dukkhaṃ saṅkhāra-paccayā',||
Sabba-saṅkhāra-samathā saññāya uparodhanā,||
Evaṃ dukkha-k-khayo hoti, etaṃ ñatvā yathātathaṃ.|| ||

733. Sammaddasā vedaguno samma-d-aññāya paṇḍitā,||
Abhibhuyya Māra-saṃyogaṃ nāga-c-chanti puna-b-bhavan" ti.|| ||

[143] "'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ viññāṇa-paccayā' ti, ayam ek-ā-nupassanā, 'viññāṇassa tv-eva asesa-virāga-nirodhā n'atthi dukkhassa sambhevo' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

734. "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ viññāṇa-paccayā,||
Viññāṇassa nirodhena n'atthi dukkhassa sambhavo.|| ||

735. Etam ādinaṃ ñatvā 'dukkhaṃ viññāṇa-paccayā',||
Viññāṇupasamā bhikkhu nicchāto parinibbuto" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ phassa-paccayā' ti, ayam ek-ā-nupassanā, 'phassassa tv-eva asesa-virāga-nirodhā n'atthi dukkhassa sambhevo' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

736. "Tesaṃ phassa-paretānaṃ bhavasotānusārinaṃ,||
Kummagga-paṭipannānaṃ ārā saṃyojanakkhayo.|| ||

737. Ye ca phassaṃ pariññāya aññāya upasame ratā,||
Te ve phassābhisamayā nicchātā parinibbutā" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ vedanā-paccayā' ti, ayam ek-ā-nupassanā, 'vedanānaṃ tv-eva asesa-virāga-nirodhā n'atthi dukkhassa sambhevo' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

[144] 738. "Sukhaṃ vā yadi vā dukkhaṃ adukkha-m-asukhaṃ saha||
Ajjhattañ ca bahiddhā ca yaṃ kiñci atthi veditaṃ,|| ||

739. Etaṃ 'dukkhan' ti ñatvāna mosadhammaṃ palokitaṃ||
Phussa phussa vayaṃ passaṃ evaṃ tatthi vijānāti||
Vedanānaṃ khayā bhikkhu nicchāto parinibbuto" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ taṇhā-paccayā' ti, ayam ek-ā-nupassanā, taṇhāya tv-eva asesa-virāga-nirodhā n'atthi dukkhassa sambhevo' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

740. "Taṇhā dutiyo puriso digham addhānaṃ saṃsaraṃ,||
Itthābhāvaññathā-bhāvaṃ saṃsāraṃ nāti-vattati.|| ||

741. Etam ādinaṃ ñatvā taṇhā dukkhassa sambhavaṃ;||
Vitataṇho anādāno sato bhikkhu paribbaje" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ upādāna-paccayā' ti, ayam ek-ā-nupassanā, 'upādhinaṃ tv-eva asesa-virāga-nirodhā n'atthi dukkhassa sambhavo' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

742. "Upādānaṃpaccayā bhavo, bhūto dukkhaṃ nigacchati,||
Jātassa maraṇaṃ hoti, eso dukkhassa sambhavo.|| ||

743. Tasmā upādānakkhayā samma-d-aññāya paṇḍitā,||
Jātikkhayaṃ abhiññāya nāga-c-chanti puna-b-bhavan" ti.|| ||

[145] "'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ ārampaccayā' ti, ayam ek-ā-nupassanā, 'arambhānaṃ tv-eva asesa-virāga-nirodhā n'atthi dukkhassa sambhavo' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

744. "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā,||
Ārambhānaṃ nirodhena n'atthi dukkhassa sambhavo.|| ||

745. Etam ādīnavaṃ ñatvā ārambhapaccayā,||
Sabbārambhaṃ paṭinissajja anārambha-vimuttino|| ||

746. Ucchinnabhavataṇhassa santa-cittassa bhikkhuno,||
Vitiṇṇo jāti-saṃsāro, n'atthi tassa puna-b-bhavo" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ āhārapadhipaccayā' ti, ayam ek-ā-nupassanā, 'āhārānaṃ tv-eva asesa-virāga-nirodhā n'atthi dukkhassa sambhavo' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

747. "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā,||
Āhārānaṃ nirodhena n'atthi dukkhassa sambhavo.|| ||

748. Etam ādīnavaṃ ñatvā 'dukkhaṃ āhārapaccayā',||
Sabbāhāram pariññāya sabbāhāram anissito.|| ||

[146] 749. Ārogyaṃ samma-d-aññāya āsavānaṃ pari-k-khayā,||
Saṅkhāya sevi dhammaṭṭho saṅkhaṃ na upeti vedagu" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ iñajitapaccayā' ti, ayam ek-ā-nupassanā, 'iñajitānaṃ tv-eva asesa-virāga-nirodhā n'atthi dukkhassa sambhavo' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

750. "Yaṃ kiñci dukkhaṃ sambhoti, sabbaṃ iñjitapaccayā,||
Iñajitānaṃ nirodhena n'atthi dukkhassa sambhavo.|| ||

751. Etam ādīnavaṃ ñatvā 'dukkhaṃ iñajitapaccayā',||
Tasmā ejaṃ vossajja saṅkhāre uparundhiya,||
Anejo anupādāno sato bhikkhu paribbaje" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'nissitassa calitaṃ hoti' ti ayam ek-ā-nupassanā, 'anissato na calati' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

752. "Anisasito na calati, nissito ca upādiyaṃ,||
Itthabhāvaññathā-bhāvaṃ saṃsāraṃ nātavattati.|| ||

753. Etam ādīnava ñatvā 'nissayesu mahabbhayaṃ',||
Anissito anupādāno sato bhikkhu paribbaje" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, 'siyā' ti'ssu vacaniyā, kathañ ca siyā: 'rūpehi bhikkhave āruppā statatarā' ti ayam ek-ā-nupassanā, [147] 'ārūppehi nirodho sattataro' ti ayaṃ dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

754. "Ye ca rūpupagā sattā ye va āruppavāsino||
Nirodhaṃ appajānantā āgantāro puna-b-bhavaṃ|| ||

755. Ye ca rūpe pariññāya arupesu susaṇṭhitā,||
Nirodhe ye vimuccanti, to jana maccuhāyino" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya 'idaṃ saccan' ti upanijjhāyitaṃ, tadam ariyānaṃ 'etaṃ musā' ti yathā-bhūtaṃ samma-ppaññāya su-diṭṭhaṃ, ayam ek-ā-nupassanā, yaṃ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya 'idaṃ saccan' ti upanijjhāyitaṃ, tadam ariyānaṃ 'etaṃ musā' ti yathā-bhūtaṃ samma-ppaññāya su-diṭṭhaṃ, ayam dutiy-ā-nupassanā. Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

756. "Anattani attamāniṃ passa lokaṃ sa-devakaṃ,||
Niviṭṭhaṃ nāma-rūpasmiṃ, 'idaṃ saccan' ti maññati.|| ||

757. Yena yena hi maññanti, tato taṃ hoti aññathā,||
Taṃ hi tassa musā hoti, mosadhammaṃ hi ittaraṃ.|| ||

[148] 758. Amosadhammaṃ Nibbānaṃ tad ariyā saccuto vidu,||
Te ve saccābhisamayā nicchātā parinibbutā" ti.|| ||

"'Siyā aññena pi pariyāyena sammā-dvayat-ā-nupasasnā' ti iti ce bhikkhave, pucchitāro assu, siyā' ti'ssu vacaniyā, kathañ ca siyā: 'yaṃ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya 'idaṃ saccan' ti upanijjhāyitaṃ, tadam ariyānaṃ 'etaṃ dukkhan' ti yathā-bhūtaṃ samma-ppaññāya su-diṭṭhaṃ, ayam ek-ā-nupassanā, yaṃ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya 'idaṃ dukkhan' ti upanijjhāyitaṃ, tadam ariyānaṃ 'etaṃ sukhan' ti yathā-bhūtaṃ samma-ppaññāya su-diṭṭhaṃ, ayam dutiy-ā-nupassanā.|| ||

Evaṃ sammā-dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā" ti. Idam avoca Bhagavā idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

759. "Rūpā saddā rasā gandhā phassā dhammā ca kevalā,||
Iṭṭhā kantā manāpā ca, yāvat' 'atthi' ti vuccati.|| ||

760. Sadevakassa lokassa ete vo sukhasammatā,||
Yathā c'ete nirujjhanti, taṃ tesaṃ dukkhasammataṃ.|| ||

761. 'Sukhan' ti diṭṭham ariyehi sakkāyass'uparodhanaṃ,||
Paccanikam idaṃ hoti sabba-lokena passataṃ|| ||

[149] 762. Yaṃ pare sukhato āhu, tad ariyā āhu dukkhato,||
Yaṃ pare dukkhato āhu tad ariyā sukhato vidu,||
Passa dhammaṃ durājānaṃ, sampamuḷh'ettha aviddasu,|| ||

763. Nivutānaṃ tamo hoti, andhakāro apassataṃ,||
Satañ ca vivaṭaṃ hoti āloko passatām iva,||
Santike na vijānanti magā dhammass'akovidā.|| ||

764. Bhava-rāgaparetehi bhavasotānusārihi,||
Māradheyyānupattehi nāyaṃ dhammo susamabudho.|| ||

765. Ko nu aññatra-m-ariyehi padaṃ sambuddhum arahati,||
Yaṃ padaṃ samma-d-aññaya parinibbanti anāsavā" ti.|| ||

Idam avoca Bhagavā. Attamanā te bhikkhu Bhagavato bhāsitaṃ abhinandun. Imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhittānaṃ bhikkhunaṃ anupādāya āsavehi cittāni vimucciṃsuti.|| ||

Dvayatānupassanā Suttaṃ niṭṭitaṃ

[150] Tass'uddānaṃ:||
Saccaṃ upadhi avijjā ca saṅkhāra viññāṇapañcamaṃ,||
Phassa-vedaniyā taṇhā upādānaramhā āhārā;||
Iñijite phanditaṃ rūpaṃ sacca-dukkhena soḷasā ti.||
Mahāvaggo tatiyo.|| ||

Tassavaggassuddānaṃ:||
Pabbajjāñ ca Padhānañ ca Subhāsitañ ca Puraḷāsaṃ||
Māgha Suttañ ca Sabhiyo ca Selo Sallaṃ pavuccati,||
Vāseṭṭho cāpi Kokāli Nālako Dvayatānupassanā,||
dvādas'etāni suttāni Mahāvaggo ti vuccati ti.|| ||

 


[151]

IV. Aṭṭhaka Vagga

Proofed against the P.T.S. 2010 printing of the Dines Andersen and Helmer Smith 1913 edition.

 


 

1. Kāma Suttaṃ

[faus] [than]

 

766. Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati,||
Addhā pitimano hoti laddhā macco yad icchati.|| ||

767. Tassa ce kāmayānassa chanda-jātassa janatuno,||
Te kāmā parihāyanti, sallaviddho va ruppati.|| ||

768. Yo kāme parivajjeti sappass'eva padā siro,||
So imaṃ visattikaṃ loke sato samativattati|| ||

769. Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ dāsaporisaṃ||
Thiyo bandhu puthu kāme yo nāro anugijjhati.|| ||

770. Abalā naṃ baliyanti, maddatte naṃ parissayā,||
Tato naṃ dukkham anveti nāvaṃ bhinnam ivōdakaṃ|| ||

771. Tasmā janatu sadā sato kāmāni parivajjaye,||
Te pahāya tare oghaṃ nāvaṃ siñcitva pāragu ti.|| ||

Kāma Suttaṃ Niṭṭhitaṃ|| ||

 


 

2. Guhaṭṭhaka Suttaṃ

[faus] [than]

 

772. Satto guhāyaṃ bahunābhichanno||
Tiṭṭhaṃ naro mohanasmiṃ pagāḷho,||
[152] Dure vivekā hi tathāvidho so||
Kāmā hi loke na hi suppahāyā.|| ||

773. Icchānidānā bhavasātabaddhā||
Te duppamuñcā, na hi aññamokkhā,||
Pacchā pure vā pi apekkhamānā||
Ime va kāme purime va jappaṃ.|| ||

774. Kāmesu giddhā pasutā pamūḷhā||
Avadāniyā te visame niviṭṭhā,||
Dukkhūpanitā paridevayanti:||
"Kiṃ su bhavissāma ito cutāse."|| ||

775. Tasmā hi sikkhetha idh'eva jantu:||
Yaṃ kiñci jaññā 'visaman' ti loke,||
Na tassa hetu visamaṃ careyya,||
Appaṃ hi taṃ jīvitaṃ āhu dhīrā.|| ||

776. Passāmi loke pariphandamānaṃ||
Pajaṃ imaṃ taṇhāgataṃ bhavesu,||
Hinā narā maccumukhe lapanti||
Avitataṇhāse bhav-ā-bhavesu.|| ||

777. Mamāyite passatha phandamāne||
Macche va appodake khiṇasote,||
Etam pi disvā amamo careyya||
Bhavesu āsattim akubbamano.|| ||

778. Ubhosu antesu vineyya chandaṃ||
Phassaṃ pariññāya anānugiddho,||
Yad attagarahi, tad akubbamāno||
Na lippati diṭṭhasutesu dhīro.|| ||

[153] 779. Saññaṃ pariññā vitareyya oghaṃ||
Pariggahesu muni nōpalitto,||
Abbuḷhasallo caraṃ appamatto||
Nāsiṃsati lokam imaṃ parañ cā ti.|| ||

Guhaṭṭhaka Suttaṃ Niṭṭhitaṃ|| ||

 


 

3. Duṭṭhaṭṭhaka Suttaṃ

[faus] [than]

 

780. Vadanti ve duṭṭhamanā pi eke||
Atho pi ve saccamanā vadanti,||
Vādañ ca jātaṃ muni no upeti,||
Tasmā muni n'atthi khilo kuhiñci.|| ||

781. Sakaṃ hi diṭṭhiṃ katham accayeyya||
Chandānunito ruciyā niviṭṭho,||
Sayaṃ samatatāni pakubbamāno||
Yathā hi jāneyya, tathā vadeyya|| ||

782. Yo attano silavatāni jantu||
Anānupaṭṭho ca paresa pāvā,||
Anariyadhamamaṃ kusalā tam āhu,||
Yo ātumānaṃ sayam eva pāvā.|| ||

783. Santo ca bhikkhu abhinibabutatto||
"Iti'han" ti sīlesu akatthamāno,||
Tam ariya-Dhammaṃ kusalā vadanti,||
Yass'ussadā n'atthi kuhiñci loke|| ||

[154] 784. Pakapapitā saṅkhatā yassa dhammā||
Purakkhatā santi avivadātā,||
Yad attani passati ānisaṃsaṃ||
Taṃ nissito kuppapaṭiccasantiṃ|| ||

785. Diṭṭhinivesā na hi svātivattā||
Dhammesu niccheyya samuggahitaṃ,||
Tasmā naro tesu nivesanesu||
Nirassati ādisati-cca dhammaṃ.|| ||

786. Dhonassa hi n'atthi kuhiñci loke||
Pakappitā diṭṭhi bhav-ā-bhavesu,||
Māyañ ca mānañ ca pahāya dhono||
Sa kena gaccheyya: anupayo so.|| ||

787. Upayo hi dhammesu upeti vādaṃ,||
anupayaṃ kena kathaṃ vadeyya,||
Attaṃ nirattaṃ na hi tassa atthi:||
Adhosi so diṭṭhi-m-idh'eva sabba ti.|| ||

Duṭṭhaṭṭhaka Suttaṃ Niṭṭhitaṃ|| ||

 


 

4. Suddhaṭṭhaka Suttaṃ

[faus] [than]

 

788. 'Passāmi suddhaṃ paramaṃ arogaṃ||
Diṭṭhena saṃsuddhi narassa hoti,||
Etābhijānaṃ 'paraman' ti ñatvā||
Suddhānupassī ti pacceti ñāṇaṃ|| ||

[155] 789. Diṭṭhena ce suddhi narassa hoti||
Ñāṇena vā so pajahāti dukkhaṃ,||
Aññena so sujjhati sopadhīko||
Diṭṭhi hi naṃ pāva tathā vadānaṃ.|| ||

790. Na brāhmaṇo aññato suddhim āha||
Diṭṭhe sute sīla-vate mute vā,||
Puññe ca pāpe ca anupalitto||
Attañajaho na-y-idha pakubbamāno.|| ||

791. Purimaṃ pahāya aparaṃ sitāse||
Ejānugā *te na* taranti Saṅghagaṃ,||
Te uggahāyanti nirassajanti||
Kapiva sākhaṃ pamuñcaṃ gahāya.|| ||

792. Sayaṃ samādayaṃ vatāni jantu||
Uccāvacaṃ gacchati saññasatto,||
vidvā ca vedehi samecca dhammaṃ||
Na uccāvacaṃ gacchati bhuripañño.|| ||

793. Sa sabba-dhammesu visenibhūto||
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā,||
Tam evadassiṃ vivaṭaṃ carantaṃ||
Kenidha lokasmiṃ vikappayeyya.|| ||

794. Na kappayanti, na pure-k-kharonti,||
"Accantasuddhī" ti na te vadanti,||
[156] Adāna-ganthaṃ gathitaṃ visajja||
Āsaṃ na kubbanti kuhiñci loke.|| ||

795. Simātigo brāhmaṇo tassa n'atthi||
Ñatvā va disvā va samuggahitaṃ,||
Na rāga-rāgi na virāga-ratto||
Tassidha n'atthi param uggahitan ti.|| ||

Suddhaṭṭhaka Suttaṃ Niṭṭhitaṃ|| ||

 


 

5. Paramaṭṭhaka Suttaṃ

[faus] [than]

 

796. 'Paraman' ti diṭṭhisu paribbasāno||
Yad utatariṃ kurute jantu loke,||
"Hinā" ti aññe tato sabba-m-āha:||
Tasmā vivādāni avitivatto.|| ||

797. Yad attani passati ānisaṃsaṃ||
Diṭṭhe sute sīla-vate mute vā,||
Tad eva so tattha samuggahāya||
Nihinato passati sabbam aññaṃ.|| ||

798. Taṃ vā pi ganthaṃ kusalā vadanti,||
Yaṃ nissito passati hinam aññaṃ,||
Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā||
Sīlabbataṃ bhikkhu na nissayeyya.|| ||

[157] 799. Diṭṭhim pi lokasmiṃ na kappayeyya||
Ñāṇena vā sīla-vatena vā pi,||
'Samo' ti attāṇaṃ anupaneyya||
'Hino' na maññetha 'visasi' vā pi.|| ||

800. Attaṃ pahāya anupādiyāno||
Ñāṇe pi so nissayaṃ no karoti,||
Sa ve viyattesu na vaggasāri||
Diṭṭhim pi so na pacceti kiñci.|| ||

801. Yasasūbhayante paṇidhidha n'atthi||
Bhavābhavāya idha vā huraṃ vā,||
Nivesanā tassa na santi keci||
Dhammesu niccheyya samuggahītaṃ.|| ||

802. Tassidha diṭṭhe va sute mute vā||
Pakappitā n'atthi aṇū pi saññā,||
Taṃ brāhmaṇaṃ diṭṭhim anādiyānaṃ||
Kenidha lokasmiṃ vikappayeyya.|| ||

803. Na kapapyanti na pure-k-kharonti||
Dhammā pi tesaṃ na paṭicchitāse,||
[158] na brāhmaṇo sīla-vatena neyyo,||
Pāraṃgato na pacceti tādī ti.|| ||

Paramaṭṭhaka Suttaṃ Niṭṭhitaṃ|| ||

 


 

6. Jarā Suttaṃ

[faus] [than]

 

804. Appaṃ vata jīvitaṃ idaṃ||
Oraṃ vasassatā pi miyati,||
Yo ce pi aticca jīvati,||
Atha kho so jarasā pi miyati.|| ||

805. Socanti janā mamāyite,||
Na hi santā niccā pariggahā,||
Vinābhāvasantam ev'idaṃ||
Iti disvā nāgāram āvase.|| ||

806. Maraṇena pi taṃ pahīyati,||
Yaṃ puriso 'mama-y-idan' ti maññati,||
Evaṃ pi viditvā paṇḍito||
Na mamattāya nametha māmako.|| ||

807. Supinena yathā pi saṅgataṃ||
PaṭiBuddho puriso na passati,||
[159] Evam pi piyāyitaṃ janaṃ||
Petaṃ kāla-kataṃ na passati.|| ||

808. Diṭṭhā pi sutā pi te janā,||
Yesaṃ nāmam idaṃ pavuccati,||
Nāmam evāvasissati||
Akkheyyaṃ petassa janatuno.|| ||

809. Sokaparideva-maccharaṃ||
Na jahanti giddhā mamāyite,||
Tasmā munayo pariggahaṃ||
Hitvā acariṃsu khemadassino.|| ||

810. Patilinavarassa bhikkhuno||
Bhajamānassa vivittamānasaṃ,||
Sāmaggiyam āhu tassa taṃ||
Yo attāṇaṃ bhavane na dassaye.|| ||

811. Sabbattha muni anissito||
Na piyaṃ kubbati no pi appiyaṃ,||
Tasmiṃ paradeva-maccharaṃ||
Paṇṇe vāri yathā na lippati.|| ||

812. Udabindu yathā pi pokkhare||
Padume vāri yathā na lippati,||
Evaṃ muni nōpalippati||
Yad idaṃ diṭṭhasutaṃ mutesu vā|| ||

[160] 813. Dhono na hi tena maññati||
Yad idaṃ diṭṭhasutaṃ mutesu vā,||
Nā aññena visuddhim icchati:||
Na hi so rajjati no virajjati ti.|| ||

Jarā Suttaṃ Niṭṭhitaṃ|| ||

 


 

7. Tissametteyya Suttaṃ

[faus] [than]

 

814. "Methunam anuyuttassa icc'āyasmā Tisso Metteyyo||
Vighātaṃ brūhi mārisa,||
Sutvāna tava sāsanaṃ viveke sikkhissāmase."|| ||

815. "Methunam anuyuttassa Metteyyā ti Bhagavā||
Mussat'evā pi sāsanaṃ,||
Micchā ca paṭipajjati, etaṃ tasmiṃ anāriyaṃ.|| ||

816. Eko pubbe caritvāna methunaṃ yo nisevati,||
Yāniṃ bhantaṃ va taṃ loke hinam āhu puthu-j-janaṃ.|| ||

817. Yaso kittiñ ca yā pubbe, hāyat'evā pi tassa sā,||
Etam pi disvā sikkhetha methunaṃ vippahātave.|| ||

818. Saṃkappehi pareto so kapaṇo viya jhāyati,||
Sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidho.|| ||

819. Atha Satthāni kurute paravādehi codito,||
Esa khav'assa māhāgedho: mosavajjaṃ pagāhati.|| ||

820. Paṇḍito ti samaññāto ekacariyaṃ adhiṭṭhito,||
Athā pi methune yutto mando va parikissati.|| ||

[161] 821. Etam ādīnavaṃ ñatvā muni pubbāpare idha,||
Ekacariyaṃ daḷhaṃ kayirā, na nisevetha methunaṃ|| ||

822. Vivekaṃ yeva sikkhetha, *etad ariyānam* uttamaṃ,||
Tena seṭṭho na maññetha, sa ve Nibbānasantake.|| ||

823. Rittassa munino carato kāmesu anapekkhino||
Oghatiṇṇassa pihayanti kāmesu gathitā pajā" ti.|| ||

Tissameteyya Suttaṃ Niṭṭhitaṃ|| ||

 


 

8. Pasūra Suttaṃ

[faus] [than]

 

824. "Idh'eva suddhi" iti vādiyanti,||
Nāññesu dhammesu visuddhim āhu,||
Yaṃ nissitā, tattha subhaṃ vadānā||
Paccekasaccesu puthu niviṭṭhā.|| ||

825. Te vādakāmā parisaṃ vigayha||
Bālaṃ dahanti mithu añña-maññaṃ,||
Vadanti te aññasitā kathojjaṃ||
Pasaṃsakāmā kusalā vadānā.|| ||

826. Yutto kathāyaṃ parisāya majjhe||
Pasaṃsam icchaṃ vinighāti hoti,||
Apāhatasmiṃ pana maṅku hoti,||
Nindāya so kuppati randhamesī.|| ||

[162] 827. Yam assa vādaṃ parihinam āhu||
Apāhataṃ pañahavimaṃsakāse,||
Paridevati socati hinavādo,||
'Upaccagā man' ti anutthuṇāti.|| ||

828. Ete vivādā samaṇesu jātā||
Etesu ugaghāti nighāti hoti,||
Etam pi disvā virame kathojjaṃ||
Na h'aññadatth'atthi pasaṃsalāhā.|| ||

829. Pasaṃsito vā pana tattha hoti||
Akkhāya vādaṃ parisāya majjhe,||
So hassati uṇṇamati-cca tena||
Pappuyya tam atthaṃ yathā mano ahu.|| ||

830. Yā uṇṇati, sāssa vighātabhūmi,||
Mānātimānaṃ vadate pan'eso,||
*Etam pi disvā na vivādayetha,*||
Na hi tena suddhiṃ kusalā vadanti.|| ||

831. Suro yathā rājakhādāya puṭṭho||
Abhigajjam eti paṭisuram icchaṃ,||
Yen'eva so tena palehi sūra,||
Pubbe va n'atthi yad idaṃ yudhāya.|| ||

832. Ye diṭṭhim uggayha vivādayanti||
"Idam eva saccan" ti ca vādayanti,||
[163] Te tvaṃ vadassu, na hi te'dha atthi||
Vādamhi jāte paṭisenikattā.|| ||

833. Visenikatvā pana ye caranti||
Diṭṭhihi diṭṭhiṃ avirujjhamānā,||
Tesu tvaṃ kiṃ labhetho PAsura,||
Yes'idha n'atthi param uggahitaṃ.|| ||

834. Atha tvaṃ pavitakkam āgamā||
Manasā diṭṭhi-gatāni cintayanto,||
Dhonena yugaṃ samāgamā,||
Na hi tvaṃ sagghasi sampayātave ti.|| ||

PAsura Suttaṃ Niṭṭhitaṃ|| ||

 


 

9. Māgandiya Suttaṃ

[faus] [than]

 

835. "Disvāna Taṇhaṃ *Aratiṃ Ragañ cā*||
Nāhosi chando api methunasmiṃ,||
Kim ev'idaṃ muttakarisapuṇṇaṃ,||
Pādā pi naṃ samaphusituṃ na icchi."|| ||

[164] 836. "Etādisaṃ ce ratanaṃ na icchasi||
Nāriṃ narindehi bahūhi patthitaṃ,||
Diṭṭhiggataṃ sīla-vatānujīvitaṃ||
Bhavūpapattiñ ca vadesi kidisaṃ."|| ||

837. "'Idaṃ vadāmi' ti na tassa hoti Māgandiyā ti Bhagavā||
Dhammesu niccheyya samuggahitaṃ,||
Passañ ca diṭṭhisu anuggahāya||
Ajjhattasantiṃ pacinaṃ adassaṃ."|| ||

838. "Vinicchayā yāni pakappitāni, iti Māgandiyo||
Te ve muni brūsi anuggahāya,||
'Ajjhantasanti' ti yam etam atthaṃ.||
Kathaṃ nu dhirehi paveditaṃ taṃ."|| ||

839. "Na diṭṭhiyā na sutiyā na ñāṇena Māgandiyā ti Bhagavā||
Sīlabbatenā pi *na suddhim* āha,||
Adiṭṭhiyā asasutiyā añṇāṇā||
Asīlatā abbatā no pi tena||
Ete ca nissajja anuggahāya||
Santo anissāya bhavaṃ na jappe."|| ||

840. "No ce kira diṭṭhiyā na sutiyā na ñāṇena iti Māgandiyo||
Sīlabbatenā pi visudadhim āha||
[165] Adiṭṭhiyā assutiyā añṇāṇā,||
Asīlatā abbatā no pi tena,||
Maññe-m-ahaṃ momuham eva dhammaṃ||
Diṭṭhiyā eke paccenti suddhiṃ."|| ||

841. "Diṭṭhiñ ca nissāya anupucchamāno Māgandiyā ti Bhagavā||
Samuggahitesu pamoham āgā||
Ito ca nāddakkhi aṇum pi saññaṃ||
Tasma tuvaṃ momuhato dahāsi.|| ||

842. Samo vihesi uda cā nibhino||
Yo maññati so vivadetha tena,||
Tisu vidhāsu avikampamāno—||
'Samo visesi' ti na tassa hoti.|| ||

843. 'Saccan' ti so brāhmaṇo kiṃ vadeyya,||
'Musā' ti vā so vivadetha kena:||
Yasmiṃ samaṃ visamaṃ cāpi n'atthi||
Sa kena vādaṃ paṭisaṃyujeyya|| ||

844. Okam pahāya aniketasāri||
Gāme akubabaṃ muni santhavāni,||
Kāmehi ritto apure-k-kharāno||
Kathaṃ na viggayha janena kayirā.|| ||

845. Ye hi vivitto vicareyya loke,||
Na tāni uggayha vadeyya nāgo,||
[166] elamabujaṃ kaṇṭakaṃ vārijaṃ yathā||
Jalena paṅkena c'anūpalittaṃ,||
Evaṃ muni santivādo agiddho||
Kāme ca loke ca anupalitto.|| ||

846. Na vedagu diṭṭhiyā na mutiyā||
Sa mānam eti, na hi tammayo so,||
Na kamamanā no pi sutena neyyo||
Anupanito sa nivesanesu.|| ||

847. Saññāvirattassa na santi gatthā||
Paññāvimuttassa na satti mohā,||
Saññañ ca diṭṭiñ ca ye aggahesuṃ||
Te ghaṭṭayantā- vicaranti loke" ti.|| ||

Māgandiya Suttaṃ Niṭṭhitaṃ|| ||

 


 

10. Purābheda Sutta (Suribheda Suttaṃ)

[faus] [than]

 

848. "'Kathaṃdassi kathaṃsilo upasanto' ti vuccati,||
Taṃ me Gotama pabrūhi pucchito uttamaṃ naraṃ."|| ||

849. "Vitataṇho purā bhedā||
iti Bhagavā||
pubbam antam anissito,||
Vemajjhe nūpasaṅkheyyo, tassa n'atthi purekkhataṃ.|| ||

[167] 850. A-k-kodhano asantāsi, avikatthi akukkuco,||
Mantabhāṇi anuddhato, sa ve vācāyato muni.|| ||

851. Nirāsatti anāgate atitaṃ nānusocati,||
Vivekadassi phassesu diṭṭhisu ca na niyati,|| ||

852. Patilino akuhako, apihālu amaccharī,||
Appagabbho ajeguccho, pesuṇeyye ca no yuto.|| ||

853. Sātiyesu anassāvi ati-māne ca no yuto,||
Saṇho ca paṭibhānavā, na saddo na virajjati.|| ||

854. Lābhakamyā na sikkhati, alābhe na ca kuppati,||
Aviruddho ca taṇhāya rase ca nānugijjhati.|| ||

855. Upekkhako sadā sato na loke maññate samaṃ,||
Na visesi na nīceyyo, tassa no santi ussadā.|| ||

856. Yassa nissayatā n'atthi ñatvā dhammaṃ anissito,||
Bhavāya vibhavāya vā taṇhā yassa na vijjati.|| ||

857. Taṃ brūmi upasanto ti kāmesu anapekkhinaṃ,||
Ganthā tassa na vijjanti, atāri so visattikaṃ.|| ||

858. Na tassa puttā pasavo vā khettaṃ vatthuṃ na vijjati||
[168] Antāṃ vā pi nirattāṃ vā na tasmiṃ upalabbhati.|| ||

859. Yena naṃ vajju puthujjanā atho samaṇa-brāhmaṇā,||
Taṃ tassa apurekkhatāṃ, tasmā vādesu n'ejati.|| ||

860. Vitagedho amacchari na ussesu vadate muni,||
Na samesu na omesu, kappaṃ n'eti akappiyo.|| ||

861. Yassa loke sakaṃ n'atthi, asatā ca na socati,||
Dhammesu ca na gacchiti, sa ve santo ti vuccati" ti.|| ||

Purābheda Suttaṃ Niṭṭhitaṃ|| ||

 


 

11. Kalahavivadā Sutta (Nalahavivāda Suttaṃ)

[faus] [than]

 

862. "Kuto pahūtā kalahā vivādā||
Paridevasokā sahamacchirā ca,||
Mānātimānā sahapesunā ca,||
Kuto pahūtā te, tad iṅgha brūhi."|| ||

863. "Piyā pahūtā kalahā vivādā||
Paridevasokā samaccharā ca,||
Mānātimānā sahapesunā ca,||
Macchiriyayuttā kalahā vivādā||
Vivādajātesu ca pesunāni."|| ||

[169] 864. "Piyā su lokasmaṃ kutonidānā ye vā pi lobhā vicaranti loke,||
Āsā ca niṭṭhā ca kutonidānā,||
Ye samparāyāya narassa honti."|| ||

865. "Chandanidānāni piyāni loke||
Ye vā pi lobhā vicaranti loke,||
Āsā ca niṭṭhā ca itonidānā,||
Ye samparāyāya narassa honti."|| ||

866. "Chando nu lokasmiṃ kutonidāno,||
Vinicchāyā vā pi kuto pahūtā,||
Kodho mosavajjañ ca kathaṃ-kathaṃ ca||
Ye vā pi dhammā samaṇena vuttā."|| ||

867. "'Sātaṃ asātan' ti yam āhu loke,||
Tam ūpanissāya pahoti chando,||
Rūpesu disvā vibhavaṃ bhavañ ca||
Vinicchayaṃ kurute janatu loke.|| ||

868. Kodho mosavajjañ ca kathaṃ-kathaṃ ca||
Ete pi dhamamā dvaya-m-eva sante:||
Kathaṃkathī ñāṇapathāya sikkhe,||
Ñatvā pavuttā samaṇena dhammā."|| ||

869. "Sātaṃ asātañ ca kutonidānā,||
Kismiṃ asante na bhavanti h'ete,||
'Vibhavaṃ bhavañ cāpi' yam etam atthaṃ,||
Etaṃ me pabrūhi yatonidānaṃ."|| ||

870. "Phassānidānaṃ sātaṃ asātaṃ||
Phasse asante na bhavanti h'ete,||
[170] 'Vibhavaṃ bhavañ cāpi' yam etam atthaṃ||
Etaṃ te pabrūmi itonidānaṃ."|| ||

871. "Phasso nu lokasmiṃ kutonidāno,||
Pariggahā vā pi kuto pahūtā,||
Kismiṃ asante na mamattam atthi,||
Kismiṃ vibhute na phusanti phassā."|| ||

872. "Nāmañ ca rūpañ ca paṭicca phassā||
Icchānidānāni pariggahāni,||
Icchā na santyā na mamattam atthi,||
Rūpe vibhute na phusanti phassā."|| ||

873. "Kathaṃ-sametassa vibhoti rūpaṃ,||
Sukhaṃ dukkhaṃ vā pi kathaṃ vibhoti,||
Etaṃ me pabrūhi yathā vibhoti,||
'Taṃ jāniyāma' iti me mano ahū."|| ||

874. "Na saññasaññi na visaññasaññi||
No pi asaññi na vibhūtasaññi,||
Evaṃ-sametassa vibhoti rūpaṃ,||
Saññānidānā hi papañcasaṅkhā."|| ||

875. "Yaṃ taṃ apucchimha akittayi no,||
Aññaṃ taṃ pucchāma, tad iṅgha brūhi,||
[171] Ettāvat'aggaṃ no vadanti h'eke||
Yakkhassa suddhiṃ idha paṇḍitāse,||
Udāhu aññam pi vadanti etto."|| ||

876. "Ettāvavat'aggam pi vadanti h'eke||
Yakkhassa suddhiṃ idha paṇḍitāse,||
Tesaṃ pun'eke samayaṃ vadanti||
Anupādisese kusalā vadānā.|| ||

877. Ete ca ñatvā 'upanissitā' ti||
Ñatvā muni nissaye so vimaṃsī,||
Ñatvā vimutto na vimādam eti||
Bhavābhavāya na sameti dhīro" ti.|| ||

Kalahavivāda Suttaṃ Niṭṭhitaṃ|| ||

 


 

12. Cūlaviyūha Suttaṃ

[faus] [than]

 

878. "Sakaṃ sakaṃ diṭṭhi paribbasānā||
Viggayha nānā kusalā vadanti:||
'Yo evaṃ jānāti, sa vedi dhammaṃ||
Idaṃ paṭikkosam akevali so.'|| ||

879. Evam pi viggayha vivādiyanati,||
'Bālo paro akakusalo' ti cāhu||
Sacco nu vādo katamo imesaṃ||
Sabbe va h'ime kusalā vadānā."|| ||

[172] 880. "Parassa ce dhammam anānujānaṃ||
Bālo mago hoti nihīnapañño,||
Sabbe va bālā sunihīnapaññā||
Sabbe v'ime diṭṭhi paribbasānā.|| ||

881. Sandiṭṭhiyā ce pana vīvadātā||
Saṃsuddhapaññā kusalā mutimā,||
na tesaṃ koci parihīnapañño||
Diṭṭhi hi tesam pi tathā samattā.|| ||

882. Na vāham 'etaṃ tathiyan' ti brūmi,||
Yam āhu bālā mithu añña-maññaṃ,||
Sakaṃ sakaṃ diṭṭhim akaṃsu saccaṃ||
Tasmā hi 'bālo' ti paraṃ dahanti."|| ||

883. "Yam āhu 'saccaṃ tathiyan' ti eke,||
Tam āhu aññe 'tucchaṃ musā' ti,||
Evam pi viggayha vivādiyanti,||
kasmā na ekaṃ samaṇā vadanti."|| ||

884. "Ekaṃ hi saccaṃ na dutiyam atthi,||
Yasmiṃ pajāno vivade pajānaṃ,||
Nāna te saccāni sayaṃ thunanti,||
Tasmā na ekaṃ samaṇā vadanti."|| ||

[173] 885. "Kasmā nu saccāni vadanti nānā||
Pavādiyāse kusalā vadānā:||
Saccāni su tāni bahuni nānā||
Udāhu te takkam anussaranti."|| ||

886. "Na h'eva saccāni bahūni nānā,||
Aññatra saññāya niccāni loke,||
Takkañ ca diṭṭhīsu pakappayitvā||
'Saccaṃ, musā' ti dvaya-dhammam āhu.|| ||

887. Diṭṭhe sute sīla-vate mute vā||
Ete ca nissāya vimānadassi,||
Vinicchaye ṭhatvā pahassamāno||
'Bālo paro akakusalo' ti cāha.|| ||

888. Yen'eva 'bālo' ti paraṃ dahāti,||
Tenātumānaṃ 'kusalo' ti cāha,||
Sayam attanā so kusalo vadāno||
Aññaṃ vimāneti, tath'eva pāvā|| ||

889. Atīsāradiṭṭhiyā so samanto||
Mānena matto paripuṇṇamāni,||
Sayam eva sāmaṃ manasābhisitto||
Diṭṭhi hi sā tassa tathā samattā.|| ||

890. Parassa ce hi vacasā nihino||
Tumo sahā hoti nihinapañño,||
Atha ce sayaṃ vedagu hoti dhīro||
Na koci bālo samaṇesu atthi.|| ||

[174] 891. 'Aññaṃ ito yābhivadanti dhammaṃ||
Aparaddhā sudadhim akevalīno,||
Evam hi tithyā puthuso vadanti,||
Sandiṭṭhirāgena *hi te* 'bhirattā|| ||

892. 'Idh'eva suddhi iti vādiyanti,||
Nāññesu dhammesu visuddham āhu,||
Evam pi tithyā puthuso niviṭṭhā||
Sakāyane tattha daḷhaṃ vadānā.|| ||

893. Sakāyane cāpi daḷhaṃ vadāno||
Kam ettha 'bālo' ti paraṃ daheyya,||
Sayam eva so medhakaṃ āvaheyya||
Paraṃ vadaṃ bālam asuddhidhammaṃ.|| ||

894. Vinicchaye ṭhatvā sayaṃ pamāya||
Uddhaṃ so lokasmiṃ vivādam eti,||
Hitvāna sabbāni vinicchayāni||
Na medhakaṃ kurute janatu loke" ti.|| ||

Cuḷaviyuha Suttaṃ Niṭṭhitaṃ|| ||

 


 

13. Mahāviyūha Suttaṃ

[faus] [than]

 

895. "Ye kec'ime diṭṭhi paribbasānā||
'Idam eva saccan' ti vivādayanti,||
Sabbe va te nindam anvānayanti||
Atho pasaṃsam pi labhanti tattha."|| ||

[175] 896. "Appaṃ hi etaṃ na alaṃ samāya,||
Duve vivādassa phalāni brūmi,||
Etam pi disvā na vivādayetha||
Khemābhipassaṃ avivādabhumiṃ.|| ||

897. Yā kāc'imā sammutiyo puthujjā||
Sabbā va etā na upeti vidvā,||
Anupayo so upayaṃ kim eyya||
Diṭṭhe sute khantim akubbamāno.|| ||

898. Siluttamā saññamenāhu sudadhiṃ||
Vataṃ samādāya upaṭṭhitāse,||
'Idh'eva sikkhema, ath'assa suddhiṃ'||
Bhavūpanītā kusalā vadānā.|| ||

899. Sace cuto silavatato hoti||
Sa vedhati kammaṃ virādhayitvā,||
Sa jappati paṭṭhayatidha sudadhiṃ||
Satthā va hīno pavasaṃ gharamhā.|| ||

900. Sīlabbataṃ vā pi pahāya sabbaṃ||
Kammañ ca sāvajjanavajjam etaṃ,||
[176] 'Suddhi, asudadhī' ti apatthayāno||
Virato care santim anuggahāya.|| ||

901. Tapūpanissāya jigucchitaṃ vā||
Atha vā pi diṭṭhaṃ va sutaṃ mutaṃ vā,||
Uddhaṃsarā suddhim anutthuṇanti||
Avitataṇhāse bhav-ā-bhavesu.|| ||

902. Patthayamānassa hi jappitāni||
Saṃvedhitaṃ cāpi pakappitesu:||
Cutūpapāto idha yassa n'atthi||
Sa kena vedheyya kuhiñ ca jappe.|| ||

903. "Yam āhu dhammaṃ 'paraman' ti eke||
Tam eva 'hinan' ti panāhu aññe,||
Sacco nu vādo katamo imesāṃ||
Sabbe va hīme kusalā vadānā.|| ||

904. Sakaṃ hi dhammaṃ paripuṇṇam āhu||
*Aññassa dhammaṃ pana hīnam āhu,*||
Evam pi viggayha vivādiyanti||
Sakaṃ sakaṃ samamutim āhu saccaṃ."|| ||

905. "Parassa ce vambhayitena hīno||
Na koci dhammesu visesi assa,||
Puthū hi aññassa vadanti dhammaṃ||
Nihinato samahi daḷhaṃ vadānā|| ||

[177] 906. Sadhammapūjā ca panā tath'eva||
Yathā pasaṃ-santi sakāyanāni,||
Sabbe va vādā tathivā bhaveyyuṃ||
Sudhi hi n'esaṃ paccattam eva.|| ||

907. Na brāhmaṇassa paraneyyam atthi||
Dhammesu niccheyya samuggahītaṃ,||
Tasmā vivādāni upātivatto||
Na hi seṭṭhato passati dhammam aññaṃ.|| ||

908. 'Jānāmi passāmi, tath'eva etaṃ'||
Diṭṭhiyā eke paccenti suddhiṃ||
Addakkhi ce, kim hi tumassa tena||
Atisitvā aññena vadanti suddhiṃ.|| ||

909. Passaṃ naro dakkhiti nāma-rūpaṃ||
Disvāna vāññassati tāni-m-eva:||
Kāmaṃ bahuṃ passatu appakaṃ vā||
Na hi tena suddhiṃ kusalā vadanti|| ||

910. Nivissavādi na hi suddināyo||
Pakappitaṃ daṭṭhi pure-k-kharāno,||
Yaṃ nissito, tattha subhaṃ vadāno,||
Suddhiṃvado tattha tath'addasā so.|| ||

911. Na brāhmaṇo kappam upeti saṅkhaṃ||
Na diṭṭhisāri na pi ñāṇabandhu||
[178] Ñatvā ca so sammutiyo puthujjā||
Upekkhati, uggahaṇanta-m-aññe|| ||

912. Visajja ganthāni munidha loke||
Vivādajātesu na vaggasārī,||
Satto asantesu upekkhako so||
Anuggaho, uggahaṇta-m-aññe|| ||

913. Pubbāsave hitvā nave akubbaṃ||
Na chandagū no pi nivissavādo,||
Sa vippamutto diṭṭhigatehi dhīro||
Na lippati loke anattagarahī.|| ||

914. Sa sabba-dhammesu visenibhūto,||
Yaṃ kiñci diṭṭhiṃ va sutaṃ mutaṃ vā,||
Sa pannabhāro muni vipapayutto||
Na kappiyo nuparato na patthiyo" ti.|| ||

Mahāviyuha Suttaṃ Niṭṭhitaṃ|| ||

 


 

14. Tuvaṭaka Suttaṃ

[faus] [than]

 

[179] 915. "Pucchāmi taṃ Ādiccabandhuṃ||
Vicekaṃ santipadañ ca mahesiṃ,||
Kathaṃ disvā nibbāti bhikkhu||
Anupādiyāno lokasmiṃ kiñci."|| ||

916. "Mūlaṃ papañ ca saṅkhāya iti Bhagavā||
'Mantā asmi' ti sabbam uparundhe,||
Yā kāci taṇhā ajjhattaṃ||
Tāsaṃ vinayā sadā sato sikkhe.|| ||

917. Yaṃ kiñci dhammam abhijaññā,||
Ajjhattaṃ atha vā pi bahiddhā,||
Na tena thāmaṃ kubbetha||
Na hi sā nibbuti sataṃ vuttā:|| ||

918. Seyyo na tena maññeyya||
Niceyyo atha vā pi sarikkho,||
Phuṭṭho anekarūpehi||
Nātumānaṃ vikappayaṃ tiṭṭhe|| ||

919. Ajjhattam eva upasame,||
Nāññato bhikkhu santim eseyya:||
Ajjhattaṃ upasantassa||
n'atthi attā, kuto nirattā vā.|| ||

[180] 920. Majjhe yathā samuddassa||
Ūmi no jāyati, ṭhito hoti,||
Evaṃ ṭhito anej'assa:||
Ussadaṃ bhikkhu na kareyya kuhiñci."|| ||

921. "Akittayi vivaṭacakkhu||
Sakkhi dhammaṃ parissayavinayaṃ.||
Paṭipadaṃ vadehi, bhaddan te,||
Pātimokkhaṃ atha vā pi samādhiṃ."|| ||

922. "Cakkhuhi n'eva lol'assa,||
Gāmakathāya āvareyya sotaṃ,||
Rase ca nānugijjheyya||
Na ca mamāyetha kiñci lokasmiṃ.|| ||

923. Phassena yadā phuṭṭh'assa,||
Paridevaṃ bhikkhu na kareyya kuhiñci||
Bhavaṃ ca nabhijappeyya||
Bheravesu ca na sampavedheyya.|| ||

924. Annānam atho pānānaṃ||
Khādaniyānaṃ atho pi vatthānaṃ,||
Laddhā na sannidhiṃ kayirā||
Na ca parittase tāni alabha-māno.|| ||

925. Jhāyī na pādalol'assa||
Virame kukkuccaṃ na-ppamajjeyya,||
Atha āsanesu sayanesu||
Appasaddesu bhikkhu vihareyya.|| ||

[181] 926. Niddaṃ na bahulī-kareyya,||
Jāgariyaṃ bhajeyya ātāpi,||
Tandiṃ māyaṃ hassaṃ khiḍḍaṃ||
Methunaṃ vippajahe savibhūsaṃ.|| ||

927. Āthabbaṇaṃ supinaṃ lakkhaṇaṃ||
No vidahe atho pi nakkhattaṃ,||
Virutañ ca gabbhakaraṇaṃ||
Tikicchaṃ māmako na seveyya|| ||

928. Nindāya na-ppavedheyya||
Na uṇṇameyya pasaṃsito bhikkhu,||
Lobhaṃ saha macchariyena||
Kodhaṃ pesuniyañ ca panudeyya.|| ||

929. Kayavikkaye na tiṭṭheyya,||
Upavādaṃ bhikkhu na kareyya kuhiñci,||
Gāme ca nābhisajjeyya,||
Lābhakamyā janaṃ na lāpayeyya.|| ||

930. Na ca katthikā siyā bhikkhu||
Na ca vācaṃ payutaṃ bhāseyya,||
Pāgabbhiyaṃ na sikkheyya||
Kathaṃ viggāhikaṃ na kathayeyya.|| ||

931. Mosavajje na niyyetha,||
Sampajāno saṭhāni na kayirā,||
[182] Atha jivitena paññāya||
Sīla-vatena nāññam atimaññe.|| ||

932. Sutvā rusito bahuṃ vācaṃ||
Samaṇānaṃ puthuvacanānaṃ,||
Pharusena ne na paṭivajjā||
Na hi santo paṭisenikaronti.|| ||

933. Etañ ca dhammam aññāya||
Vicinaṃ bhikkhu sadā sato sikkhe,||
'Santi' ti nibbutiṃ ñatvā||
Sāsane Gotamassa na-ppamajjeyya.|| ||

934. Abhibhū hi so anabhibhūto||
Sakkhi dhammaṃ anītiham adassī,||
Tasmā hi tassa Bhagavato||
sāsane appamatto sadā namassam anusikkhe"||
ti Bhagavā ti.|| ||

Tuvaṭaka Suttaṃ Niṭṭhitaṃ|| ||

 


 

15. Attadaṇḍa Suttaṃ

[faus] [than]

 

935. "Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhakaṃ||
Saṃvegaṃ kittayissāmi yathā saṃvijitaṃ mayā.|| ||

[183] 936. Phandamānaṃ pajaṃ disvā macche appodake yatha,||
Aññamaññehi vyāruddhe disvā maṃ bhayam āvisi.|| ||

937. Samantaṃ asāro loko, disā sabbā sameritā,||
Icchāṃ bhavanam attano nāddasāsiṃ anositaṃ.|| ||

938. Osāne tv-eva vyāruddhe disvā me arati ahu,||
Ath'ettha sallaṃ addakkhiṃ duddasaṃ hadayanissitaṃ.|| ||

939. Yena sallena otiṇṇo disā sabbā vidhāvati,||
Tam eva sallaṃ ababuyha na dhāvati, nisidati.|| ||

940. Tattha sikkhānugīyanti||
Yāni loke gathitāni, na tesu pasuto siyā,||
Nibbijjha sabbasā kāme sikkhe Nibbānam attano.|| ||

941. Sacco siyā appagabbho amāyo rittapesuno,||
A-k-kodhano, lobhapāpaṃ vevicchaṃ vitare muni.|| ||

942. Niddaṃ tandiṃ sahe thinaṃ, pamādena na saṃvase,||
Atimāne na tiṭṭheyya Nibbānamanaso naro.|| ||

[184] 943. Mosavajje na niyyetha, rūpe snehaṃ na kubbaye,||
Mānañ ca parijāneyya, sahasā virato care.|| ||

944. Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye,||
Hīyamāne na soceyya, ākāsaṃ na sito siyā.|| ||

945. Gedhaṃ brūmi "mahogho" ti ājavaṃ brūmi jappanaṃ,||
Ārammaṇaṃ pakappanaṃ, kāmapaṅko duraccayo.|| ||

946. Saccā avokkamma muni thale tiṭṭhati brāhmaṇo,||
Sabbaṃ so paṭinissajja sa ve santo ti vuccati.|| ||

947. Sa ve vidvā, sa vedagū, ñatvā dhammaṃ anissito,||
Sammā so loke iriyāno na pihetī'dha kassaci.|| ||

948. Yo'dha kāme accatari saṅgaṃ loke duraccayaṃ,||
Na so socati nājjheti chinnasoto abandhano.|| ||

949. Yaṃ pubbe, taṃ visosehi, pacchā te māhu kiñ canaṃ,||
Majjhe ce no gahessasi, upasanto carissasi.|| ||

950. Sabbaso nāma-rūpasmiṃ yassa n'atthi mamāyitaṃ,||
Asatā ca socati, sa ve loke na jiyyati.|| ||

951. Yassa n'atthi 'idaṃ me' ti 'paresaṃ' vā pi kiñ canaṃ,||
Mamattaṃ so asaṃvindaṃ 'n'atthi me' ti na socati.|| ||

[185] 952. Aniṭṭhuri ananugiddho anejo sabbadhi samo,||
Tam ānisaṃsaṃ pabrūmi pucchito avikampinaṃ.|| ||

953. Anejassa vijānato n'atthi kācini saṅkhiti,||
Virato so viyārambā khemaṃ passati sabbadhi.|| ||

954. Na samesu na omesu na ussesu vadate muni,||
Santo so vitamacchero nādeti na nirassatī"||
ti Bhagavā ti.|| ||

Attadaṇḍa Suttaṃ Niṭṭhitaṃ|| ||

 


 

16. Sāriputta Suttaṃ

[faus] [than]

 

955. "Na me diṭṭo ito pubbe||
Na-ssuto uda kassaci,||
Icc'āyasmā Sāriputto||
Evaṃ vagguvado Satthā Tusitā gaṇi-m-āgato.|| ||

956. Sadevakassa lokassa, yathā dissati cakkhumā:||
Sabbaṃ tamaṃ vinodetvā eko va ratim ajjhagā.|| ||

[186] 957. Taṃ Buddhaṃ asitaṃ tādiṃ akuhaṅ gaṇim āgataṃ,||
Bahunnam idha baddhānaṃ atthi pañhena āgamaṃ.|| ||

958. Bhikkhuno vijigucchato bhajato rittam āsanaṃ,||
Rukkha-mūlaṃ susānaṃ vā, pabbatānaṃ guhāsu vā.|| ||

959. Uccāvacesu sayanesu, kīvanto tattha bheravā,||
Ye hi bhikkhu na vedheyya nigghose sayanāsane.|| ||

960. Kati parissayā loke gacchato amataṃ disaṃ,||
Ye bhikkhu abhisambhave pantambhi sayanāsane.|| ||

961. Ky-āssa vyappathayo assu, ky-āss'assu idha gocarā,||
Kāni sīla-b-batān'assu pahitattassa bhikkhuno.|| ||

962. Kaṃ so sikkhaṃ samādāya ekodi nipako sato,||
Kammāro rajatass'eva niddhame malam attano."|| ||

963. "Vijiguccha-mānassa yad idaṃ phāsu||
Sāriputtā ti Bhagavā||
Rittāsanaṃ sayanaṃ sevato ce,||
Sambodhikāmassa, yathānudhammaṃ||
Taṃ te pavakkhāmi yathā pajānaṃ.|| ||

964. Pañcannaṃ dhīro bhayānaṃ na bhāye||
Bhikkhu sato (sa) pariyantacārī,||
Ḍaṃsādhipātānaṃ siriṃsapānaṃ||
Manussa-phassānaṃ catu-p-padānaṃ.|| ||

[187] 965. Paradhammikānam pi na santaseyya||
Disvā pi tesaṃ bahuheravāni,||
Athāparāni abhisambhaveyya||
Parissayāni kusalānuesī.|| ||

966. Ātaṅkaphassena khudāya phuṭṭho||
Sītaṃ accuṇhaṃ adhivāsayeyya,||
So tehi phuṭṭho bahudhā anoko||
Viriyaṃ parakkamma daḷhaṃ kareyya.|| ||

967. Theyyaṃ na kareyya na musā bhaṇeyya,||
Mettāya phasse tasathāvarāni,||
Yad āvilattaṃ manaso vijaññā||
'Kaṇhassa pakkho' ti vinodayeyya.|| ||

968. Kodhātimānassa vasaṃ na gacche||
Mūlam pi tesaṃ palikhañña tiṭṭhe,||
Atha-ppiyaṃ vā pana appiyaṃ vā||
Addhā bhavanto abhisambhaveyya.|| ||

969. Paññaṃ purakkhatvā kalyāṇapī ti||
Vikkhambheyya tāni parissayāni,||
Aratiṃ sabhetha sayanamhi pante||
Caturo sahetha paridevadhamme.|| ||

970. 'Kiṃ su asissāmi, kuvaṃ vā asissaṃ||
Dukkhaṃ vata settha, kuv'ajja sessaṃ,'||
Ete vitakke paridevaneyye||
Vinayetha sekho aniketasāri.|| ||

[188] 971. Annañ ca laddhā vasanañ ca kāle||
Mattaṃ so jaññā idha tosanatthaṃ,||
Sotesu gutto yatacāri gāme||
Rusito pi vācaṃ pharusaṃ na vajjā.|| ||

972. Okkhitta-cakkhu na ca pādalolo||
Jhānānuyutto bahujāgar'assa,||
Upekham ārabbha samāhitatto||
Takkāsayaṃ kukkucciy'upacchinde.|| ||

973. Cudito vacīhi satimābhinande||
Sabrahma-cārisu khilaṃ pabhinde,||
Vācaṃ pamuñce kusalaṃ nātivelaṃ||
Janavādadhammāya na cetayeyya.|| ||

974. Athāparaṃ pañca rajāni loke||
Yesaṃ satimā vinayāya sikkhe:||
Rūpesu saddesu atho rasesu||
Gandhesu phassesu sahetha rāgaṃ.|| ||

975. Etesu dhammesu vineyya chandaṃ||
Bhikkhu satimā su-vimutta-citto,||
[189] Kālena so sammā dhammaṃ parivimaṃsamāno||
Ekodibhūto vihane tamaṃ so"||
ti Bhagavā ti.|| ||

Sāriputta Suttaṃ Niṭṭhitaṃ.|| ||

Aṭṭhakavaggo catuttho.|| ||

Tassuddānaṃ: -||
Kāma-Guhaṭṭha Duṭṭhāva Suddhaṭṭha Paramā jarā,||
Metteyyo ca Pasuro ca Māgandi Purābhedanaṃ.||
Kalahaṃ dve va Vyuhāni punar eva Tuvaṭṭakaṃ||
Attadaṇḍavara Suttaṃ Therapañehana soḷasa,||
Tāni etāni suttāni Aṭṭhakavaggikā ti.|| ||

 


[190]

V. Pārāyana Vagga

 


 

1. Vatthugāthā

[faus]|| ||

 

976. Kosalānaṃ purā rammā āgamā Dakkhiṇāpathaṃ,||
Ākiñ caññaṃ patthayāno brāhmaṇo mantapāragu.|| ||

977. So Assakassa visaye Aḷakassa samāsane,||
Vasi Godhāvarikule uñchena ca phalena ca.|| ||

978. Tass'eva upanissāya gāmo ca vipulo ahū,||
Tato jātena āyena mahāyaññama kappayi.|| ||

979. Mahāyaññaṃ yajitvāna puna pāvisi assamaṃ,||
Tasmiṃ pati paviṭṭhamhi añño āgañchi brāhmaṇo.|| ||

980. Ugghaṭṭapādo tasito paṃkadanto rajassiro,||
So ca naṃ upasaṅkamma satāni pañca yā cati.|| ||

981. Tam enaṃ Bāvarī disvā āsanena nimantayi,||
Sukhañ ca kusalaṃ pucchi, idaṃ vacanam abravi.|| ||

982. "Yaṃ kho mamaṃ deyya-dhammaṃ sabbaṃ vissajjitaṃ mayā,||
Anujānāhi me brahme, n'atthi pañca satāni me."|| ||

[191] 983. "Sace me yā camānassa bhavaṃ nānupadassati,||
Sattame divase tuyhaṃ muddhā phalatu sattadhā.|| ||

984. Abhisaṅkhāritvā kuhako bheravaṃ so akittayi,||
Tassa taṃ vacanaṃ sutvā Bāvarī dukkhito ahū.|| ||

985. Ussussati an-āhāro soka-sallasamappito,||
Atho pi evaṃ cittassa jhāne na ramatī mano.|| ||

986. Utrastaṃ dukkhitaṃ disvā devatā atthakāminī,||
Bāvariṃ upasaṅkamma idaṃ vacanam abravi.|| ||

987. "Na so muddhaṃ pajānāti kuhako so dhan'atthiko,||
Muddhani muddhapāte vā ñāṇaṃ tassa na vijjati."|| ||

988. "Bhotī carahi jānāti taṃ me akkhāhi pucchitā,||
Muddhaṃ muddhādhipātañ ca, taṃ suṇoma vaco tava."|| ||

989. "Ahaṃ p'etaṃ na jānāmi, ñāṇaṃ ettha na vijjati,||
Muddhaṃ muddhādhipāto cā Jinānaṃ h'eta dassanaṃ."|| ||

990. "Atha kho carahi jānāti asmiṃ puthuvimaṇḍale,||
Muddhaṃ muddhādhipātañ ca, taṃ me akkhāhi devate."|| ||

[192] 991. "Purā Kapilavatthumhā nikkhanto lokanāyako,||
Apacco Okkākarājassa Sakya-putto pabhaṅkaro.|| ||

992. So hi brāhmaṇa SamBuddho sabba-dhammāna pāragu,||
Sabbābhiññābalappatto sabba-dhammesu cakkhumā.||
Sabbadhammakkhayaṃ patto vimutto upadhi-saṅkhaye.|| ||

993. Buddho so Bhagavā loke dhammaṃ deseti cakkhumā,||
Taṃ tvaṃ gantvāna pucchassu so te taṃ vyākarissati."|| ||

994. 'SamBuddho' ti vaco sutvā udaggo Bāvarī ahu,||
Sok'assa tanuko āsi, pītiñ ca vipulaṃ labhi.|| ||

995. So Bāvarī atta-mano udaggo||
Taṃ devataṃ pucchati vedajāto,||
"katamambhi gāme nigamamhi vā pana||
katamamhi vā jana-pade lokanātho||
yattha gantvā namassemu sambuddhaṃ dipaduttamaṃ."|| ||

996. "Sāvatthiyaṃ Kosalamandire Jino||
Pahutapañño varabhūrimedhaso,||
So Sakya-putto vidhuro anāsavo||
Muddhādhipātassa vidu narāsabho.|| ||

997. Tato āmantayī sisse brāhmaṇe mattapārage,||
"Etha māṇavā akkhissaṃ suṇātha vacanaṃ mama.|| ||

[193] 998. Yass'eso dullabho loke pātu-bhāvo abhiṇhaso,||
Sv-ājja lokamhi uppanto SamBuddho iti vissuto||
Khippaṃ gantvāna Sāvatthiyaṃ passavho dipaduttamaṃ."|| ||

999. "Kathaṃ carahi jānemu disvā 'Buddho' ti brāhmaṇaṃ,||
Ajānataṃ no pabrūhi, yathā jānemu taṃ mayaṃ."|| ||

1000. "Āgatāni hi mantesu mahā-purisa-lakkhaṇā,||
Dvattiṃsā ca vyākhyātā samantā anupubbaso.|| ||

1001. Yass'ete honti gattesu mahā-purisa-lakkhaṇā,||
Dve va tassa gatiyo, tatiyā hi na vijjati.|| ||

1002. Sace agāraṃ ajjhā-vasati, vijeyya paṭhaviṃ imaṃ,||
Adaṇḍena asatthena dhammena-m-anusāsāti.|| ||

1003. Sace ca so pabbajati agārā anagāriyaṃ,||
Vivattacchadedā SamBuddho arahā bhavati anuttaro.|| ||

1004. Jātiṃ gottañ ca lakkhaṇaṃ mante sisse punāpare,||
Muddhaṃ muddhādhipātañ ca manasā yeva pucchatha.|| ||

1005. Anāvaraṇadassāvi yadi Buddho bhavissati,||
Manasā pucchite pañhe vācāya vissajessati."|| ||

1006. Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā,||
Ajito Tissa Metteyyo Puṇṇako atha Mettagu.|| ||

[194] 1007. Dhotako Upasivo ca Nando ca atha Hemako,||
Todeyya-Kappā dubhayo Jatukaṇṇi ca paṇḍito|| ||

1008. Bhaddāvudho Udayo ca Posālo cāpi brāhmaṇo,||
Mogharājā ca medhāvi Piṅgiyo ca mahā isi.|| ||

1009. Paccekagaṇino sabbe sabba-lokassa vissutā,||
Jhāyī jhāna-ratā dhīrā pubbavāsanavāsitā.|| ||

1010. Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ,||
Jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā.|| ||

1011`. Aḷakassa Patiṭṭhānaṃ purimaṃ Māhissatiṃ tadā,||
Ujjeniñ cāpi Gonaddhaṃ Vedisaṃ Vanasavhayaṃ.|| ||

1012. Kosambīyaṃ cāpi Sāketaṃ Sāvatthiñ ca puruttamaṃ,||
Setavyaṃ Kapilavatthuṃ Kusinārañ ca mandiraṃ.|| ||

1013. Pāvañ ca Bhoganagaraṃ Vesāliṃ Māgadhaṃ puraṃ,||
Pāsāṇakaṃ cetiyañ ca ramaṇiyaṃ manoramaṃ.|| ||

[195] 1014. Tasito v'udakaṃ sītaṃ mahālābhaṃva vāṇijo,||
Chāyaṃ ghamm-ā-bhitatto va turitā pabbatam āruhuṃ.|| ||

1015. Bhagavā ca tamhi samaye bhikkhu-saṅghapurakkhato,||
Bhikkhunaṃ dhammaṃ deseti, siho va nadati vane.|| ||

1016. Ajito addasa sambuddhaṃ vītaraṃsi va bhānumaṃ,||
Candaṃ yathā pannarase paripuriṃ upāgataṃ.|| ||

1017. Ath'assa gatte disvāna paripurañ ca vyañajanaṃ,||
eka-m-antaṃ ṭhito haṭṭho manopañhe apucchatha.|| ||

1018. "Ādissa jammanaṃ brūhi, gottaṃ brūhi salakkhaṇaṃ,||
Mantesu pāramiṃ brūhi, kati vāceti brāhmaṇo."|| ||

1019. "Visaṃvassa-sataṃ āyu so ca gottena Bāvari,||
Tiṇ'assa lakkhaṇā gatte, tiṇṇaṃ vedāna pāragu.|| ||

1020. Lakkhaṇe itihāse ca sanighaṇḍusakeṭubhe,||
Pañca satāni vāceti, sadhamme pāramiṃ gato."|| ||

[196] 1021. "Lakkhaṇānaṃ pavicayaṃ Bāvarissa naruttama,||
Taṇhacchida pakāsehi, mā no kaṃkhāyitaṃ ahu."|| ||

1022. "Mukhaṃ jivahāya chādeti, uṇṇ'assa bhamukantare,||
Kosohitaṃ vatthaguyhaṃ, evaṃ jānāhi māṇava."|| ||

1023. Pucchaṃ hi kiñci asuṇanto sutvā pañhe viyākate,||
Vicinteti jano sabbo vedajāto katañajali.|| ||

1024. 'Ko nu deve va Brahmā vā Indo vā pi Sujampati,||
Manasā pucchi te pañhe, kam etaṃ paṭibhāsati.'|| ||

1025. "Muddhaṃ muddhādhipātañ ca Bāvari paripucchati,||
Taṃ vyākarohi Bhagavā, kaṅkhaṃ vinaya no ise."|| ||

1026. "Avijjā muddhā ti jānāhi, vijjā muddhādhipātini,||
Saddhā satisamādhīhi chandaviriyena saṃyutā."|| ||

1027. Tato vedenana mahatā santhamahitvāna māṇavo,||
Ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati.|| ||

1028. "Bāvari brāhmaṇo bhoto saha sissehi mārisa,||
Udaggacitto sumano pāde vandati cakkhuma."|| ||

[197] 1029. "Sukhito Bāvari hotu saha sissehi brāhmaṇo,||
Tvañ cāpi sukhino hohi ciraṃ jivāhi māṇava.|| ||

1030. Bāvarissa ca tuyahaṃ vā sabbesaṃ sabbasaṃsayaṃ,||
Katāvakāsā pucchavho yaṃ kiñci manas'icchatha."|| ||

1031. SamBuddhena katokāso nisīditvāna pañjali,||
Ajito paṭhamaṃ pañhaṃ tattha pucchi Tathāgataṃ|| ||

Vatthugāthā Niṭṭhitaṃ|| ||

 


 

2. Agitamāṇava-Pukkhā

[faus][than]

 

1032. Kena-ssu nivuto loko (icc-āyasmā Ajito) kena-ssu na-ppakāsati,||
Ki'ssābhilepanaṃ brūsi kiṃ su tassa mahabbhayaṃ."|| ||

1033. "Avijjāya nivuto loko (Ajitā ti Bhagavā)||
Vevicchā pamādā na-ppakāsati,||
Jappabhilepanaṃ brūmi dukkham assa mahabbhayaṃ.|| ||

[198] 1034. "Savanti sabbadhi sotā (icc-āyasmā Ajito)||
Sotānaṃ kiṃ nivāraṇaṃ||
Sotānaṃ saṃvaraṃ brūhi kena sotā pithiyare."|| ||

1035. "Yāni sotāni lokasmiṃ (Ajitā ti Bhagavā)||
Sati tesaṃ nivāraṇaṃ,||
Sotānaṃ saṃvaraṃ brūmi paññāy'ete pithiyyare."|| ||

1036. "Paññā c'eva sati ca (icc-āyasmā Ajito)||
Nāma-rūpañ ca mārisa,||
Etaṃ me puṭṭho pabrūhi katth'etaṃ uparujjhati."|| ||

1037. "Yam etaṃ pañhaṃ apucchi Ajita taṃ vadāmi te,||
Yattha nāmañ ca rūpañ ca asesaṃ uparujjhati,||
Viññāṇassa nirodhena etth'etaṃ uparujjhati."|| ||

1038. "Ye ca saṅkhāta-dhammāse ye ca sekhā puthu idha,||
Tesaṃ me nipako iriyaṃ puṭṭho pabrūhi mārisa."|| ||

1039. "Kāmesu nābhigijjheyya manasānāvilo siyā,||
Kusalo sabba-dhammānaṃ sato bhikkhu paribbaje" ti.|| ||

Agitamāṇava-Pukkhā Niṭṭhitā|| ||

 


 

3. Tissametteyyamāṇava-Pukkhā

[faus][than]

 

1040. "Ko'dhaṃ [199] saṃTusito loke (icc-āyasmā Tissa Metatayyo)||
Kassa no santi iñjitā,||
Ko ubh'anta-m-abhiññāya majjhe mantā na lippati,||
Kaṃ brūsi mahā-puriso ti ko idha sibbanīm accagā?"|| ||

1041. "Kāmesu Brahma-cariyavā (Metteyyā ti Bhagavā)||
Vitataṇho sadā sato,||
Saṅkhāya nibbuto bhikkhu||
Tassa no santi iñjitā.|| ||

1042. So ubh'anta-m-abhiññāya majjhe mantā na lippati,||
Taṃ brūmi mahā-puriso ti so idha sibbanim accagā" ti.|| ||

Tissametteyya-Pukkhā Niṭṭhitā|| ||

 


4. Puṇṇakamāṇava-Pukkhā

[faus][than]

 

1043. "Anejaṃ mula dassāviṃ (icc-āyasmā Puṇṇako)||
Atthi pañehana āgamaṃ||
[200] Kiṃ nissitā isayo manujā khattiyā brāhmaṇā devatānaṃ||
Yaññam akappayiṃsu puthu idha loke pucchāmi taṃ Bhagavā brūhi me taṃ."|| ||

1044. "Ye kec'ime isayo manujā (Puṇṇakā ti Bhagavā)||
Khattiyā brāhmaṇā devatānaṃ||
Yaññam akappayiṃsu puthu idha loke,||
Āsiṃmānā Puṇṇaka itthabhāvaṃ||
Jaraṃ sitā yaññam akappayiṃsu."|| ||

1045. "Ye kec'ime isayo manujā (icc-āyasmā Puṇṇako)||
Khattiyā brāhmaṇā devatānaṃ||
Yaññam akappayiṃsu puthu idha loke||
Kacciṃ su te Bhagavā yaññapathe appamattā||
Ātāru jātiñ ca jaraṃ ca mārisa||
Pucchāmi taṃ Bhagavā brūhi me taṃ."|| ||

1046. "Āsiṃsanti thomayanti abhijappanti juhanti (Puṇṇakā ti Bhagavā)||
Kāmābhijappanti paṭicca lābhaṃ,||
Te yājayogā bhava-rāga-rattā||
Nātariṃsu jātijaran ti brūmi."|| ||

[201] 1047. "Te ce nātariṃsu yājayogā (icc-āyasmā Puṇṇako)||
Yaññehi jātiñ ca jarañ ca mārisa,||
Atha ko carahi deva-manussa-loke||
Atāri jātiñ ca jarañ ca mārisa||
Pucchāmi taṃ Bhagavā brūhi me taṃ.|| ||

1048. "Saṅkhāya lokasmiṃ parovarāni (Puṇṇakā ti Bhagavā)||
Yass'iñjitaṃ n'atthi kuhiñci loke,||
Santo vidumo anigho nirāso||
Atāri so jātijaran ti brūmi" ti.|| ||

Puṇṇaka-Pukkhā Niṭṭhitā|| ||

 


5. Mettagūmāṇava-Pukkhā

[faus][than]

 

1049. "Pucchāmi taṃ Bhagavā brūhi me taṃ (icc-āyasmā Mettagu)||
Maññāmi taṃ vedaguṃ bhāvitattaṃ,||
Kuto nu dukkhā samudāgatā ime||
Ye keci lokasmiṃ anekarūpā."|| ||

[202] 1050. "Dukkhassa ve maṃ pabhavaṃ apucchasi (Mettagu ti Bhagavā)||
Taṃ te pavakkhāmi yathā pajānaṃ,||
Upadhinidānā pabhavanti dukkhā||
Ye keci lokasmiṃ anekarūpā.|| ||

1051. Yo ve avidvā upadhiṃ karoti||
Punappunaṃ dukkham upeti mando,||
Tasmā hi jānaṃ upadhiṃ na kayirā||
Dukkhassa jātippabhavānupassi."|| ||

1052. "Yan taṃ apucchimha akittayī no (icc-āyasmā Mettagu)||
Aññaṃ taṃ pucchāmi tad iṅgha brūhi||
Kathan nu dhīrā vitaranti oghaṃ||
Jātijaraṃ soka-pariddavañ ca,||
Taṃ me muni sādhu viyākarohi||
Tathā hi te vidito esa dhammo."|| ||

1053. "Kittayissāmi te dhammaṃ (Mettagu ti Bhagavā) diṭṭhe dhamme anītihaṃ,||
yaṃ viditvā sato caraṃ tare loke visattikaṃ."|| ||

1054. "Tañ c'āhaṃ abhinandāmi mahesi dhammam uttamaṃ,||
Yaṃ viditvā sato caraṃ tare loke visattikaṃ."|| ||

1055. "Yaṃ kiñci sampajānāsi (Mettagu ti Bhagavā)||
Uddhaṃ adho tiriyaṃ cāpi majjhe,||
[203] Etesu nandiñ ca nivesanañ ca||
Panujja viññāṇaṃ bhave na tiṭṭhe.|| ||

1056. Evaṃ vihāri sato appamatto||
Bhikkhu caraṃ hitvā mamāyitāni,||
Jātijaraṃ soka-pariddavañ ca||
Idh'eva vidvā pajaheyya dukkhaṃ."|| ||

1057. "Etābhinandāmi vaco mahesino, (icc-āyasmā Mettagu)||
Sukittitaṃ Gotama anupadhikaṃ,||
Addhā hi Bhagavā pahāsi dukkhaṃ||
Tathā hi te vidito esa dhammo.|| ||

1058. Te cāpi nūna pajaheyyu dukkhaṃ||
Ye tvaṃ muni atthikaṃ ovadeyya,||
Taṃ taṃ namassāmi samecca nāga||
App-eva maṃ Bhagavā atthikaṃ ovadeyya."|| ||

1059. "Yaṃ brāhmaṇaṃ vedaguṃ ābhijaññā (Mettagu ti Bhagavā)||
Akiñ canaṃ kāma-bhave asattaṃ,||
Addhā hi so ogham imaṃ atāri||
Tiṇṇo ca pāraṃ akhilo akaṅkho.|| ||

1060. Vidvā ca so vedagu naro idha||
Bhavābhave saṅgam imaṃ visajja,||
[204] So vitataṇho anigho nirāso||
Atāri so jātijaran ti brūmi"ti.|| ||

Mettagumāṇava-Pukkhā Niṭṭhitā|| ||

 


6. Dhotakamāṇava-Pukkhā

[faus][than]

 

1061. "Pucchāmi taṃ Bhagavā brūhi me taṃ, (icc-āyasmā Dhotako)||
Vācābhikaṅkhāmi mahesi tuyhaṃ,||
Tava sutvāna nigghosaṃ||
Sikekhe Nibbānam attano."|| ||

1062. "Tena h'ātappaṃ karohi, (Dhotakā ti Bhagavā)||
Idh'eva nipako sato,||
Ito sutvāna nigghosaṃ||
Sikkhe Nibbānam antano."|| ||

1063. "Passām'ahaṃ deva-manussa loke (icc-āyasmā Dhotako)||
Akiñ canaṃ brāhmaṇaṃ iriyamānaṃ,||
Taṃ taṃ namassāmi samantacakkhu||
Pamuñca maṃ Sakka kathaṃ-kathāhi."|| ||

1064. "Nāhaṃ gamissāmi pamocanāya (Dhotakā ti Bhagavā)||
Kathaṃkathiṃ Dhotaka kañci loke,||
Dhammañ ca seṭṭhaṃ ājānamāno||
Evaṃ tuvaṃ ogham imaṃ taresi."|| ||

1065. "Anusāsa brahme karaṇāyamāno (icc-āyasmā Dhotakā)||
Viveka-dhammaṃ, yam ahaṃ vijaññaṃ,||
[205] Yath'āhaṃ ākāso va avyāpajjamāno||
Idh'eva santo asito careyyaṃ."|| ||

1066. "Kittayissāmi te sattiṃ (Dhotakā ti Bhagavā)||
Diṭṭhe dhamema anitihaṃ,||
Yaṃ viditvā sato caraṃ tare loke visattikaṃ."|| ||

1067. "Taṃ c'āhaṃ abhinandāmi (icc-āyasmā Dhotako)||
Mahesi sattim uttamaṃ,||
Yaṃ viditvā sato caraṃ tare loke visattikaṃ."|| ||

1068. "Yaṃ kiñci sampajānāsi (Dhotakā ti Bhagavā)||
Uddhaṃ adho tiriyaṃ cāpi majjhe:||
Etaṃ viditvā 'saṃgo' ti loke||
Bhavābhavāya mā kāsi taṇhan" ti.|| ||

Dhotaka-Pukkhā Niṭṭhitā|| ||

 


7. Upasīvamāṇava-Pukkhā

[faus][than]

 

1069. "Eko ahaṃ Sakka mahantam oghaṃ (icc-āyasmā Upasivo)||
Anissito no visahāmi tārituṃ,||
Ārammaṇaṃ brūhi samantacakkhu.||
Yaṃ nissito ogham imaṃ tareyya".|| ||

1070. "Ākiñ caññaṃ pekkhamāno satimā (Upasivā ti Bhagavā)||
'N'atthī' ti nissāya tarassu oghaṃ,||
[206] Kāme pahāya virato kathāhi||
Taṇha-k-khayaṃ nattamahābhipassa."|| ||

1071. "Sabbesu kāmesu yo vitarāgo (icc-āyasmā Upasivo)||
Ākiñ caññaṃ nissito hitvā-m-aññaṃ||
Saññā vimokkha parame vimutto,||
Tiṭṭhe nu so tattha anānuyāyī."|| ||

1072. "Sabbesu kāmesu yo vitarāgo (Upasivā ti Bhagavā )||
Ākiñ caññaṃ nissito hitvā-m-aññaṃ||
Saññā vimokkha parame vimutto,||
Tiṭṭheyya so tattha anānuyāyī."|| ||

1073. "Tiṭṭhe ce so tattha anānuyāyī (icc-āyasmā Upasivo)||
Yugam pi vassānaṃ samantacakkhu,||
Tatth'eva so sitisiyā vimutto||
bhavetha viññāṇaṃ tathāvidhassa."|| ||

1074. "Accī yathā vātavegena khitto (Upasīvā ti Bhagavā)||
atthaṃ paleti na upeti saṅkhaṃ, [207] Evaṃ muni nāmakāyā vimutto||
Anthaṃ paleti na upeti saṅkhaṃ."|| ||

1075. "Atthaṃ gato so uda vā so n'atthi (icc-āyasmā Upasivo)||
Udāhu ve sassatiyā arogo,||
Taṃ me muni sādu viyākarohi,||
Tathā hi te vidito esa dhammo."|| ||

1076. "Atthaṅgatassa na pamāṇam atthi (Upasivā ti Bhagavā)||
Yena naṃ vajju, taṃ tassa n'atthi,||
Sabbesu dhammesu samuhatesu||
Samuhatā vādapathā pi sabbe" ti.|| ||

Upasiva-Pukkhā Niṭṭhitā|| ||

 


8. Nandamāṇava-Pukkhā

[faus][than]

 

1077. "'Santi loke munayo (icc-āyasmā Nando)||
Janā vadanti, ta-y-idaṃ kathaṃ su'||
Ñāṇupapannaṃ no muniṃ vadanti||
Udāhu ve jivitenūpapannaṃ."|| ||

1078. "Na diṭṭhiyā na sutiyā na ñāṇena (Nandāni Bhagavā)||
Munidha Nanda kusalā vadanti,||
[208] Visenikatvā anighā nirāsā||
Caranti ye, te munayo ti brūmi."|| ||

1079. "Ye kec'ime samaṇa-brāhmaṇāse (icc-āyasmā Nando)||
Diṭṭhe sutenāpi vadanti suddhiṃ,||
Sīlabbatenāpi vadanti suddhiṃ||
Anekarūpena vadanti suddhiṃ||
Kaccis su te Bhagavā tattha yathā carantā||
Atāru jātiñ ca jarañ ca mārisa||
Pucchāmi taṃ Bhagavā, brūhi me taṃ."|| ||

1080. "Ye kec'ime samaṇa-brāhmaṇāse (Nandā ti Bhagavā)||
Diṭṭhe sutenāpi vadanti suddhiṃ,||
Sīlabbatenāpi vadanti suddhiṃ||
Anekarūpena vadanti suddhiṃ||
Kiñ cāpi te tattha yathā caranti,||
Nātariṃsu jātijaran ti brūmi."|| ||

1081. "Ye kec'ime samaṇa-brāhmaṇāse (icc-āyasmā Nando)||
Diṭṭhena sutenāpi vadanti suddhiṃ,||
Sīlabbatenāpi vadanti suddhiṃ||
Anekarūpena vadanti suddhiṃ||
Sace muni brūsi anoghatiṇṇe||
[209] Atha ko carahi deva-manussa-loke,||
Atāri jātiñ ca jarañ ca mārisa,||
Pucchāmi taṃ Bhagavā, brūhi me taṃ."|| ||

1082. "Nāhaṃ'sabbe samaṇa-brāhmaṇāse (Nandā ti Bhagavā)||
Jātijarāya nivutā' ti brūmi||
Ye s'idha diṭṭhaṃ va sutaṃ mutaṃ vā||
Sīlabbataṃ vā pi pahāya sabbaṃ||
Anekarūpam pi pahāya sabbaṃ,||
Taṇhaṃ pariññāya anāsavāse,||
Te ve'narā oghatiṇṇā' ti brūmi."|| ||

1083. "Etābhinandāmi vaco mahesino (icc-āyasmā Nando)||
Sukittitaṃ Gotama'anupadhikaṃ||
Ye s'idha diṭṭhaṃ va sutaṃ mutaṃ vā||
Sīlabbataṃ vā pi pahāya sabbaṃ||
Anekarūpam pi pahāya sabbaṃ,||
Taṇhaṃ pariññāya anāsavāse,||
Aham pi te 'oghatiṇṇā' ti brūmī' ti.|| ||

Nanda-Pukkhā Niṭṭhitā|| ||

 


9. Hemakamāṇava-Pukkhā

[faus][than]

 

1084. "Ye me pubbe viyākaṃsu (icc-āyasmā Hemako)||
[210] Huraṃ Gotama sāsanā,||
'Icc-āsi, iti bhavissati,'||
Sabbaṃ taṃ itihitihaṃ, sabbaṃ taṃ takkavaḍḍhanaṃ|| ||

1085. Nāhaṃ tattha abhiramiṃ.||
Tvañ ca me dhammam akkhāhi tañahā nigghātanaṃ muni,||
Yaṃ viditvā sato caraṃ tare loke visattikaṃ."|| ||

1086. "Idha diṭṭha suta viññātesu piyarūpesu Hemaka,||
Chanda-rāga vinodanaṃ nibbāṇa padam accutaṃ.|| ||

1087. Etad aññāya ye satā diṭṭhamadhamm-ā-bhinibbutā,||
Upasananā ca te sadā, — tiṇṇā loke visattikan" ti.|| ||

Hemaka-Pukkhā Niṭṭhitā|| ||

 


10. Todeyyamāṇava-Pukkhā

[faus][than]

 

1088. "Yasmiṃ kāmā na vasanti (icc-āyasmā Todeyyā)||
Taṇhā yassa na vijjati,||
Kathaṃkathā ca yo tiṇṇo, vimokho tassa kidiso.|| ||

[211] 1089. "Yasmiṃ kāmā na vasanti (Todeyyā ti Bhagavā)||
Taṇhā yassa na vijjati,||
Kathaṃkathā ca yo tiṇṇo, vimokho tassa nāparo."|| ||

1090. "Nirāsayo so uda āsasāno||
Paññāṇavā so uda paññakapapī,||
Muniṃ ahaṃ Sakka yathā vijaññaṃ||
Taṃ me viyācikkha samantacakkhu.|| ||

1091. "Nirāsayo so na so āsasāno||
Paññāṇavā so na ca paññakapapī,||
Evam pi Todeyya muniṃ vijāna||
Akiñ canaṃ kāma-bhave asattan" ti.|| ||

Todeyya-Pukkhā Niṭṭhitā|| ||

 


11. Kappamāṇava-Pukkhā

[faus][than]

 

1092. "Majjhe sarasmiṃ tiṭṭhataṃ (icc-āyasmā Kappo)||
Oghe jāte mahabbhaye,||
Jarāmaccuparetānaṃ dipaṃ pabrūhi mārisa;||
Tvañ ca me dipam akkhāhi, yathā-y-idaṃ nāparaṃ siyā."|| ||

[212] 1093. "Majjhe sarasmiṃ tiṭṭhataṃ (Kappā ti Bhagavā)||
Oghe jāte mahabbhaye,||
Jarāmaccuparetānaṃ dipaṃ pabrūmi kappa te|| ||

1094. Akiñ canaṃ anādānaṃ etaṃ dipaṃ anāparaṃ,||
Nibbānam iti naṃ brūmi, jarāmaccuparikkhayaṃ.|| ||

1095. Etad aññāya ye satā diṭṭha-dhamm-ā-bhinibbutā,||
Na te Māra-vasānugā, na te Mārassa paddhagu" ti.|| ||

Kappa-Pukkhā Niṭṭhitā|| ||

 


12. Gatukaṇṇimāṇava-Pukkhā

[faus][than]

 

1096. "Sutvān'ahaṃ viraṃ akāmakāmiṃ (icc-āyasmā Jatukaṇṇi)||
Oghātigaṃ puṭṭhum akāmam āgamaṃ,||
Santipadaṃ brūhi sahajanetta,||
Yathātacchaṃ Bhagavā brūhi me taṃ.|| ||

1097. Bhagavā hi kāme abhibhuyya iriyati||
Ādicco va paṭhaviṃ teji tejasā,||
Parittapaññassa me bhuripañña,||
Ācikkha dhammaṃ, yam ahaṃ vijaññaṃ||
Jātijarāya idha vippahānaṃ."|| ||

[213] 1098. "Kāmesu vinaya gedhaṃ (Jatukaṇṇi ti Bhagavā)||
Nekkhammaṃ daṭṭhu khemato,||
Uggahitaṃ nirattaṃ vā mā te vijjittha kiñ canaṃ.|| ||

1099. Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñ canaṃ,||
Majjhe ce no gahessasi, upasanto carissasi.|| ||

1100. Sabbaso nāma-rūpasmiṃ vitagedhassa brāhmaṇa,||
Āsavāssa na vijjanti, yehi maccuvasaṃ vaje" ti.|| ||

Jatukaṇṇi-Pukkhā Niṭṭhitā|| ||

 


13. Bhadrāvudhamāṇava-Pukkhā

[faus][than]

 

1101. Okaṃjahaṃ taṇhacch'idaṃ anejaṃ (icc-āyasmā Bhadrāvudho)||
Nandiṃ jahaṃ oghatiṇṇaṃ vimuttaṃ,||
Kappaṃ jahaṃ abhiyāce sumedhaṃ||
Sutvāna nāgassa apanamissanti ito.|| ||

1102. Nānā janā jana-padehi saṅgatā||
Tava vīra vākyaṃ abhikaṅkhamānā,||
Tesaṃ tuvaṃ sādhu viyākarohi,||
Tathā hi te vidito esa dhammo."|| ||

1103. "Ādānataṇhaṃ vinayetha sabbaṃ (Bhadrāvudhā ti Bhagavā)||
Uddhaṃ adho tiriyañ cāpi majjhe,||
[214] Yaṃ yaṃ hi lokasmiṃ upādiyanti||
Ten'eva Māro anveti janatuṃ.|| ||

1104. Tasmā pajānaṃ na upādiyetha||
Bhikkhu sato kiñ canaṃ sabba-loke,||
'Ādānasatte' iti pekkhamāno||
Pajaṃ imaṃ maccudheyye visattan" ti.|| ||

Bhadrāvudha-Pukkhā Niṭṭhitā|| ||

 


14. Udayamāṇava-Pukkhā

[faus][than]

 

1105. "Jhāyiṃ virajam āsinaṃ (icc-āyasmā Udayo)||
Katakiccaṃ anāsavaṃ||
Pāraguṃ sabba-dhammānaṃ atthi pañehana āgamaṃ,||
Aññāvimokkhaṃ pabrūhi avijjāya pabhedanaṃ."|| ||

1106. "Pahānaṃ kāma-c-chandanaṃ (Udayā ti Bhagavā)||
Domanassānaṃ cūbhayaṃ,||
Thinassa ca panudanaṃ kukkuccānaṃ nivāraṇaṃ.|| ||

1107. Upekhā sati saṃsuddhaṃ dhammatakkapurejavaṃ,||
Aññāvimokkhaṃ pabrūmi avijjāya pabhedanaṃ."|| ||

[215] 1108. "Kiṃ su saṃyojano loko (icc-āyasmā Udayo)||
Kiṃ su tassa vicāraṇā,||
Kiss'assa vippahānena Nibbānam iti vuccati."|| ||

1109. "Nandi saṃyojano loko, (Udayā ti Bhagavā)||
Vitakkassa vicāraṇā,||
Taṇhāya vippabhānena Nibbānaṃ iti vuccati."|| ||

1110. "Kathaṃ satassa carato (icc-āyasmā Udayaṃ)||
Viññāṇaṃ uparujjhati,||
Bhagavantaṃ puṭṭhum āgamma taṃ suṇoma vaco tava."|| ||

1111. "Ajjhattañ ca bahiddhā ca vedanaṃ nābhinandito,||
Evaṃ satassa carato viññāṇaṃ uparujjhati" ti.|| ||

Udaya-Pukkhā Niṭṭhitā|| ||

 


15. Posālamāṇava-Pukkhā

[faus][than]

 

1112. "Yo atitaṃ ādisati (icc'āyasmā Posālo)||
Anejo chinnasaṃsayo,||
Pāraguṃ sabba-dhammānaṃ atthi pañhana āgamaṃ.|| ||

1113. Vibhūtarūpa-saññissa sabba-kāyappabhāyino||
Ajjhattañ ca bahiddhā ca 'n'atthi kiñci' ti passato,||
Ñāṇaṃ Sakkānu pucchāmi, kathaṃ neyyo tathā vidho."|| ||

[216] 1114. Viññāṇaṭṭhitiyo sabbā (Posolā ti Bhagavā)||
Abhijānaṃ Tathāgato||
Tiṭṭhantam enaṃ jānāti vimuttaṃ tapparāyaṇaṃ.|| ||

1115. Ākiñ caññā sambhavaṃ ñatvā 'nandi saṃyojanaṃ' iti,||
Evam evaṃ abhiññāya tato tattha vipassati:||
Etaṃ ñāṇaṃ tathaṃ tassa brāhmaṇassa vusimato" ti.|| ||

Posāla-Pukkhā Niṭṭhitā|| ||

 


16. Mogharāgamāṇava-Pukkhā

[faus][than]

 

1116. "Dvāhaṃ Sakkaṃ apucchissaṃ (icc'āyasmā Mogharājā)||
Na me vyākāsi cakkhumā,||
'Yāva tatiyañ ca devisi vyākaroti' ti me sutaṃ.|| ||

1117. 'Ayaṃ loko, paro loko, Brahmaloko sa-devako,'||
Diṭṭhin te nābhijānāmi Gotamassa yasassino.|| ||

[217] 1118. Evaṃ abhikkantadassāviṃ atthi pañehana āgamaṃ,||
Kathaṃ lokaṃ avekkhantaṃ maccurājā na passati."|| ||

1119. "Suññato lokaṃ avekkhassu Mogharāja sadā sato,||
Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;||
Evaṃ lokaṃ avekkhantaṃ maccurājā na passati" ti.|| ||

Mogharāja-Pukkhā Niṭṭhitā|| ||

 


17. Piṅgiyamāṇava-Pukkhā

[faus] [than]

 

1120. "Jiṇṇo'ham asmi abalo vitavaṇṇo (icc'āyasmā Piṅgiyo)||
Nettā na suddhā, savanaṃ na phāsu,||
Māhaṃ nassaṃ momuho antarāya||
Ācikkha dhammaṃ, yam ahaṃ vijaññaṃ||
Jātijarāya idha vippahānaṃ."|| ||

1121. "Disvāna rūpesu vihaññamāne (Piṅgiyā ti Bhagavā)||
Rūppanti rūpesu janā pamattā,||
Tasmā tuvaṃ Piṅgiya appamatto||
Jahassu rūpaṃ apuna-b-bhavāya."|| ||

1122. "Disā catasso vidisā catasso||
Uddhaṃ adho dasa disatā imāyo,||
[218] Na tuyhaṃ adiṭṭhaṃ asutaṃ-mutaṃ vā,||
Atho aviññāṇaṃ kiñ canam atthi loke||
Ācikkha dhammaṃ yam ahaṃ vijaññaṃ||
Jāti jarāya idha vippahānaṃ."|| ||

1123. "Taṇhādhipanne manuje pekkhamāno (Piṅgiyā ti Bhagavā)||
Santā pajā te jarasā parete,||
Tasmā tuvaṃ Piṅgiya appamatto||
Jahassu taṇhaṃ apuna-b-bhavāyā" ti.|| ||

Piṅgiya-Pukkhā Niṭṭhitā|| ||

 


 

Idam avoca Bhagavā Magadhesu viharanto Pāsāṇake cetiye, paricārikasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhe vyākāsi. Ekamekassa ce pi pañhassa attham aññāya dhammam aññāya Dhamm-ā-nu-Dhammaṃ paṭipajjeyya, gaccheyy'eva jarā-maraṇassa pāraṃ, pāraṅgamaniyā ime dhamma ti. Tasmā imassa dhamma-pariyāyassa Pārāyanan t'eva adhi vacanaṃ:|| ||

1124. Ajito Tissa-Metteyyo Puṇṇako atha Mettagu,||
Dhotako Upasivo ca Nando ca atha Hemako|| ||

[219] 1125. Todeyya-Kkappā dubhayo Jatukaṇṇi ca paṇiḍito,||
Bhadrāvudho Udayo ca Posālo cāpi brāhmaṇo,||
Mogharājā ca mekhāvi Piṅgiyo ca mahā isi.|| ||

1126. Ete Buddhaṃ upāgacchuṃ sampanna caraṇaṃ isiṃ||
Pucchantā nipuṇe pañeha Buddhaseṭṭhaṃ upāgamuṃ.|| ||

1127. Tesaṃ Buddho vyākāsi pañeha puṭṭho yathātathaṃ,||
Pañahānaṃ veyyākaraṇena tosesi brāhmaṇe muni.|| ||

1128. Te tositā cakkhu-matā Buddhen'Ādiccabandhunā,||
Brahma-cariyam acariṃsu varapaññassa santike.|| ||

1129. Ekamekassa pañahassa yathā Buddhena desitaṃ,||
Tathā yo paṭipajjeyya, gacche pāraṃ apārato.|| ||

1130. Apārā paraṃ gaccheyya bhāvetto Maggam uttamaṃ,||
Maggo so pāraṃgamanāya, tasmā Parāyanaṃ iti.|| ||

 


 

"1131. Parāyanam anugāyissaṃ (icc-āyasmā Piṅgiyo)||
Yathā addakkhi, tathā akkhāsi, vimalo bhurimedhaso,||
Nikkāmo nibbano nātho kissa hetu musā bhaṇe|| ||

[220] 1132. Pahina mala mohassa mānamakkhappahāyino,||
Handāhaṃ kittayissāmi giraṃ vaṇṇupasaṃhitaṃ|| ||

1133. Tamonudo Buddho samantacakkhu||
Lokantagū sabba-bhavātivatto,||
Anāsavo sabba-dukkhappahino||
Saccavahayo brahme upāsito me.|| ||

1134. Dijo yathā kubbanakaṃ pahāya||
Bahupphalaṃ kānanaṃ āvaseyya,||
Evaṃ p'ahaṃ appadasse pahāya||
Mahodadhiṃ haṃsa-r-iv'ajjhapatto|| ||

1135. Ye'me pubbe viyākaṃsu||
Huraṃ Gotamasāsanā,||
'Icc'āsi, iti bhavissati,'||
Sabban taṃ itihitihaṃ, sabban taṃ takkavaḍḍhanaṃ.|| ||

1136. Eko tamanud'āsino jātimā so pabhaṃkaro,||
Gotamo bhuripaññāṇo, Gotamo bhurimedhaso.|| ||

[221] 1137. Yo me dhammam adesesi sandiṭṭhikam akālikaṃ,||
Taṇha-k-khayam anitikaṃ, yassa n'atthi upamā kvaci.|| ||

1138. "Kin nu tamhā vippavasasi muhuttam api Piṅgiya,||
Gotamo bhuripaññāṇo, Gotamo bhurimedhaso.|| ||

1139. Yo te dhammam adesesi sandhiṭṭhikam akālikaṃ,||
Taṇha-k-khayam anītikaṃ yassa n'atthi upamā kavaci.|| ||

1140. "Nāhaṃ tamhā vippamasāmi muhuttam api brāhmaṇa,||
Gotamo bhuripaññāṇā Gotamo bhūrimedhasā.|| ||

1141. Yo me dhammam adesesi sandhiṭṭhikam akālikaṃ,||
Taṇha-k-khayam anitikaṃ, yassa n'atthi upamā kvaci.|| ||

1142. Passāmi naṃ manasā cakkhunā va||
Rattiṃ divaṃ brāhmaṇa appamatto||
Nama-s-samāno vivasemi-rattiṃ||
Ten'eva maññāmi avippavāsaṃ.|| ||

1143. Saddhā ca piti ca mano sati ca||
Nāpenti me Gotamasāsanamhā,||
Yaṃ yaṃ disaṃ vajati bhuripañño,||
Sa tena ten'eva nato'ham asmi.|| ||

[222] 1144. Jiṇṇassa me dubbalathāmakassa||
Ten'eva kāyo na paleti tattha,||
Saṅkappayattāya vajāmi niccaṃ,||
Mano hi me brāhmaṇa tena yutto|| ||

1145. Paṅke sayāno pariphandamāno dipā dipaṃ upapalaviṃ,||
Ath'addasāsiṃ SamaBuddhaṃ oghatiṇṇam anāsavaṃ.|| ||

1146. "Yathā ahu Vakkali muttasaddho||
Bhadrāvudho Āḷavi-Gotamo ca,||
Evam eva tvam pi pamuñcasasu saddhaṃ||
Gamissasi tvaṃ Piṅgiya maccudheyyapāraṃ."|| ||

1147. "Esa bhiyyo pasidāmi sutvāna munino vaco:||
Vivattacchaddo SamBuddho akhilo paṭibhānavā.|| ||

1148. Adhideve abhiññāya sabbaṃ vedi parovaraṃ,||
Pañahān'annakāro Satthā kaṅkhinaṃ paṭijānataṃ.|| ||

[223] 1149. Asaṃhiraṃ asaṅkuppaṃ, yassa n'atthi upamā kavaci,||
Addhā gamissāmi, na m'ettha kaṅkhā evaṃ maṃ dhārehi adhimuttacittan" ti.|| ||

Pārāyanavaggo Niṭṭhito|| ||

Suttanipāto samatto.|| ||

 


Contact:
E-mail
Copyright Statement