Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 98

Vāseṭṭha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Note: There is no Pali text for this sutta in the PTS edition. It is indicated by the note: "[The text of this Sutta is identical with that of Sutta No. 35 of the Suttanipāta.]

 


[196]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||

Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇa-mahāsā'ā Icchānaṅgale paṭivasanti.|| ||

Seyyath'īdaṃ:||
Caṅkī brāhmaṇo,||
Tārukkho brāhmaṇo,||
Pokkharasāti brāhmaṇo,||
Jānussoṇi brāhmaṇo,||
Todeyyo brāhmaṇo,||
añño ca abhiññātā abhiññātā brāhmaṇa-mahāsā'ā.|| ||

Atha kho vāseṭṭhaBhāradvājānaṃ māṇavānaṃ jaṅghā-vihāraṃ anucaṅkamamānānaṃ anuvicaramānānaṃ ayam antarā kathā udapādi:|| ||

'Kathambho brāhmaṇo hotī' ti.|| ||

Bhāradvājo māṇavo evam āha:|| ||

"Yato kho bho ubhato sujāto hoti mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitā-mah'ayugā akkhitto anupakkuṭṭho jāti-vādena.|| ||

Ettāvatā kho bho,||
brāhmaṇo hoti" ti.|| ||

Vāseṭṭho māṇavo evam āha:|| ||

"Yato kho bho,||
sīlavā ca hoti vatasampanno ca.|| ||

Ettāvatā kho bho,||
brāhmaṇo hotī" ti.|| ||

N'eva kho asakkhī Bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ.|| ||

Na pana asakkhi vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ saññāpetuṃ.|| ||

Atha kho vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ āmantesi:|| ||

"Ayaṃ kho bho Bhāradvāja,||
Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

"Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā" ti.|| ||

Āyāma bho Bhāradvāja,||
yena Samaṇo Gotamo ten'upasaṅkamissāma.|| ||

Upasaṅkamitvā samaṇaṃ Gotamaṃ etam atthaṃ pucchissāma.|| ||

Yathā no Samaṇo Gotamo vyākarissati.|| ||

Tathā naṃ dhāressāmā" ti.|| ||

"Evam bho" ti kho Bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.|| ||

Atha kho vāseṭṭha,||
Bhāradvājā māṇavā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodiṃsu,||
sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho vāseṭṭho māṇavo Bhagavantaṃ gāthāhī ajjhabhāsi:|| ||

"Anuññātapaṭiññātā tevijjā mayamassu bho||
Ahaṃ pokkhara-sātissa tārukkhassāyaṃ māṇavo|| ||

Tevijjānaṃ yadakkhātaṃ tattha kevalino'smase||
Padakasmā veyyākaraṇā jappe ācariyasādisā.|| ||

Tesaṃ no jātivādasmiṃ vivādo atthi Gotama,||
Jātiyā brāhmaṇo hoti bhāradvajo iti bhāsati||
Ahañ ca kammanā brūmi evaṃ jānāhi cakkhuma.|| ||

Te na Sakkoma ñāpetuṃ añña-maññaṃ mayaṃ ubho||
Bhagavantaṃ puṭṭumāgamma sambuddhaṃ iti vissutaṃ.|| ||

Candaṃ yathā khayātītaṃ pecca pañjalikā janā||
Candamānā namassanti evaṃ lokasmiṃ Gotamaṃ||
Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma Gotamaṃ.|| ||

Jātiyā brāhmaṇo hoti udāhu bhavati kammanā||
Ajānataṃ no pabrūhi yathā jānemu brāhmaṇanti.|| ||

Tesaṃ vohaṃ vyācikkhi'ssaṃ (vāseṭṭhāti Bhagavā) anupubbaṃ yathātathaṃ||
Jātivibhaṅgaṃ pāṇānaṃ aññamaññā hi jātiyo.|| ||

Tiṇarukkhe pi jānātha na cāpi paṭijānare||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.|| ||

Catuppade pi jānātha khuddake ca mahallake||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo|| ||

Pādūdare pi jānātha urage dīghapiṭṭhike||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.|| ||

Tato macche pi jānātha udake vārigocare||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hī jātiyo.|| ||

Tato pakkhī pi jānātha pattayāne vihaṅgame||
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.|| ||

Yathā etāsu jātīsu liṅgaṃ jātimayaṃ puthu||
Evaṃ n'atthi manussesu liṅgaṃ jātamayaṃ puthu.|| ||

Na kesehi na sīsehi na kaṇṇehi na akkhīhi,||
Na mukhena na nāsāya na oṭṭhehi bhamuhi vā.|| ||

Na gīvāya na aṃsehi na udarena na piṭṭiyā||
Na soṇiyā na urasā na sambādhena methune.|| ||

Na hatthehi na pādehi nāṅgulīhi nakhehi vā||
Na jaṅghāhi na ūruhi na vaṇṇena sarena vā||
Liṅgaṃ jātimayaṃ n'eva yathā aññāsu jātisu.|| ||

Paccattaṃ ca sarīresu manussesvetaṃ na vijjati||
Vokārañca manussesu samaññāya pavuccati.|| ||

Yo hi koci manussesu go-rakkhaṃ upajīvati||
Evaṃ vāseṭṭha jānāhi kassako so na brāhmaṇo.|| ||

Yo hi koci manussesu puthusippena jīvati||
Evaṃ vāseṭṭha jānāhi sippiko so na brāhmaṇo.|| ||

Yo hi koci manussesu vohāraṃ upajīvati||
Evaṃ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo.|| ||

Yo hi koci manussesu parapessena jīvati||
Evaṃ vāseṭṭha jānāhi pessiko so na brāhmaṇo.|| ||

Yo hi koci munussesu adinnaṃ upajīvati||
Evaṃ vāseṭṭha jānāhi coro eso na brāhmaṇo|| ||

Yo hi koci manussesu issatthaṃ upajīvati||
Evaṃ vāseṭṭha jānāhi yodhājivo na brāhmaṇo.|| ||

Yo hi koci manussesu porohiccena jīvati||
Evaṃ vāseṭṭha jānāhi yājako so na brāhmaṇo.|| ||

Yo hi koci manussesu gāmaṃ raṭṭhañca bhuñjati||
Evaṃ vāseṭṭha jānāhi rājā eso na brāhmaṇo.|| ||

Na c'āhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ||
Bhovādi nāma so hoti sace hoti sakiñ cano||
Akiñ canaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Sabbasaṃyojanaṃ chetvā yo ve na paritassati||
Saṅgātigaṃ visaññuttaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Chetvā nandiṃ varattañ ca sandānaṃ sahanukkamaṃ||
Ukkhittapa'ighaṃ Buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati||
Khantibalaṃ balāṇikaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

A-k-kodhanaṃ vatavantaṃ sīlavantaṃ anussadaṃ||
Dantaṃ antimasārīraṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Vāri pokkharapatteva āraggeriva sāsapo||
Yo na lippati1 kāmesu tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Yo dukkhassa pajānāti idh'eva khayamattano||
Pannabhāraṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Gambhīrapaññaṃ medhāviṃ Magg-ā-magga ssa kovidaṃ||
Uttamatthamanuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cubhayaṃ||
Anokasāriṃ app'icchaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Nidhāya daṇḍanaṃ bhūtesu tasesu thāvaresu ca||
Yo na hanti na ghāteti tam ahaṃ brūmi brāhmaṇaṃ|| ||

Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ||
Sādānesu anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Yassa rāgo ca doso ca māno makkho ca ohito||
Sāsaporiva āraggā tam ahaṃ brūmi brāhmaṇaṃ|| ||

Akakkasaṃ viññapaniṃ giraṃ saccaṃ udīraye||
Yāya nābhisaje kiñci tam ahaṃ brūmi brāhmaṇaṃ|| ||

Yo ca dīghaṃ ca rassaṃ vā aṇūṃ thūlaṃ subhāsubhaṃ||
Loke adinnaṃ nādiyati tam ahaṃ brūmi brāhmaṇaṃ|| ||

Āsā yassa na vijjanti asmiṃ loke paramhi ca||
Nirāsayaṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

Yassālayā navijjanti aññāya akathaṃ-kathī||
Amatogadhaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

Yodha puññañca pāpañca ubhosaṅgaṃ upaccagā||
Asokaṃ virajaṃ suddhaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

Candaṃva vimalaṃ suddhaṃ vi-p-pasannamanāvilaṃ||
Nandībhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

Yo imaṃ pa'ipathaṃ duggaṃ saṃsāraṃ mohamaccagā||
Tiṇṇo pāragato jhāyī anejo akathaṃ-kathī||
Anupādāya nibbuto tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Yodha kāme pahatvāna anāgāro paribbaje||
Kāma-bhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ||
Yodha taṇhaṃ pahatvāna anāgāro paribbaje||
Taṇhā bhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā||
Sabbayogavisaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

Hitvā ratiñca aratiṃ sītībhūtaṃ nirūpadhiṃ||
Sabbālokābhibhūṃ vīraṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Cutiṃ yo vedi sattāṇaṃ upapattiñca sabbaso||
Asattaṃ Sugataṃ Buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ|| ||

Yassa gatiṃ na jānanti devā gandhabbamānusā||
Khīṇ'āsavaṃ Arahantaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Yassa pure ca pacchā ca majjhe ca n'atthi kiñ canaṃ||
Akiñ canaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijit'āvinaṃ||
Anejaṃ nahātakaṃ Buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Pubbe-nivāsaṃ yo vedi saggāpāyañ ca passati||
Atho jātikkhayaṃ patto tam ahaṃ brūmi brāhmaṇaṃ.|| ||

Samaññā'hesā lokasmiṃ nāmagottaṃ pakappitaṃ||
Samucca1 samudāgataṃ tattha tattha pakappitaṃ|| ||

Dīgha-ratta-manusayitaṃ diṭṭhi-gatamajānataṃ||
Ajānantā no pabruvanti jātiyā hoti brāhmaṇo.|| ||

Na jaccā brāhmaṇo4 hoti na jaccā hoti abrāhmaṇo||
Kammanā brāhmaṇo hoti kammanā hoti abrāhmaṇo||
Kassako kammanā hoti sippiko hoti kammanā||
Vāṇijo kammanā hoti pessiko hoti kammanā.|| ||

Coropi kammanā hoti yodh'ājīvopi kammanā||
Yājako kammanā hoti rājāpi hoti kammanā.|| ||

Evam etaṃ yathā-bhūtaṃ kammaṃ passanti paṇḍitā||
Paṭiccasamuppādadasā kamma-vipākakovidā|| ||

Kammanā vattati loko kammanā vattati pajā||
Kammanibandhanā sattā rathassāṇīva yāyato|| ||

Tapena brahma-cariyena saṃyamena damena ca||
Etena brāhmaṇo hoti etaṃ brāhmaṇamuttamaṃ.|| ||

Tīhi vijjāhi sampanno santo khīṇapuna-b-bhavo,||
Evaṃ vāseṭṭha jānāhi Brahmā Sakko vijānatanti.|| ||

Evaṃ vutte vāseṭṭhaBhāradvājā māṇavā Bhagavantaṃ etad avocuṃ: abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito,||
ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsake no bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gateti.|| ||

Vāseṭṭha Suttaṃ


 

Contact:
E-mail
Copyright Statement