Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 


Saṃyutta Nikaya:
Sagatha Vagga

Bhikkhūnī Saṃyutta

Suttas 1-10

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

Sutta 1

Āḷavikā Suttaṃ

[1.1][pts][than][bps] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Āḷavika bhikkhūnī pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Andhavanaṃ ten'upasaṅkami vivekatthinī.|| ||

3. Atha kho Māro pāpimā Āḷavikaya bhikkhūniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo yena Āḷavika bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā Āḷavikaṃ bhikkhuniṃ gāthāya ajjhabhāsi:|| ||

"N'atthi nissaraṇaṃ loke kiṃ vivekena kāhasi,||
Bhuñjassu kāmāratiyo mā'hu pacch-ā-nutāpinī" ti.|| ||

4. Atha kho Āḷavikaya bhikkhuniyā etad ahosi:|| ||

"Ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī" ti?|| ||

5. Atha kho Āḷavikaya bhikkhuniyā etad ahosi:|| ||

"Māro kho ayaṃ pāpimā mama bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo vivekamhā cāvetukāmo gāthaṃ bhāsatī" ti.|| ||

6. Atha kho Āḷavika bhikkhunī Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāya paccabhāsi.|| ||

"Atthi nissaraṇaṃ loke paññāya me suphassitaṃ,||
Pamattabandhu pāpima na tvaṃ jānāsi taṃ padaṃ.||
Sattisulūpamā kāmā khandhāsaṃ adhikuṭṭanā,||
Yaṃ tvaṃ kāmāratiṃ brūsi arati mayhaṃ sā ahū" ti.|| ||

[129] Atha kho Māro pāpimā jānāti||
"Maṃ Āḷavika bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 2

Somā Suttaṃ

[2.1][pts][than][bps][ati-olen] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Somā bhikkhunī pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

2. Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena andhavanaṃ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

3. Atha kho Māro pāpimā Somāya bhikkhuniyā bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena Somā bhikkhunī ten'upasaṅmi.|| ||

Upasaṅkamitvā somaṃ bhikkhuniṃ gāthāya ajjhabhāsi:|| ||

"Yan taṃ isīhi pattabbaṃ ṭhānaṃ du-r-abhisambhavaṃ,||
Na taṃ dvaṅgulapaññāya sakkā pappotum itthiyā" ti.|| ||

4. Atha kho Somāya bhikkhuniyā etad ahosi:|| ||

"Ko nu khvāyaṃ manusso vā amanusso vā gāthaṃ bhāsatī" ti.|| ||

5. Atha kho Somāya bhikkhuniyā etad ahosi:|| ||

"Māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī" ti.|| ||

6. Atha kho Somā bhikkhunī Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāhi ajjhabhāsi:|| ||

"Itthibhāvo kiṃ kayirā cittamhi susamāhite,||
ñāṇamhi vattamānamhi sammā dhammaṃ vipassato.||
Yassa nūna siyā evaṃ itthāhaṃ puriso ti vā,||
Kiñci vā pana asmī ti taṃ Māro vattu Māra arahatī" ti.|| ||

7. Atha kho Māro pāpimā jānāti||
"Maṃ Somā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 3

Kisā-Gotamī Suttaṃ

[3.1][pts][than][bps] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Kisā Gotamī bhikkhunī pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

2. Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā [130] yena Andhavanaṃ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

3. Atha kho Māro pāpimā Kisā-Gotamiyā bhikkhuniyā bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena Kisā-Gotamī bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā Kisā-Gotamiṃ bhikkhuniṃ gāthāya ajjhabhāsi:|| ||

"Kiṃ nu tvaṃ hataputtā va eka'm'āsi rudammukhī,||
Vanam ajjhagatā ekā purisaṃ nu gavesasī" ti.|| ||

4. Atha kho Kisā-Gotamiyā bhikkhuniyā etad ahosi:|| ||

"Ko nu khvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī" ti.|| ||

5. Atha kho Kisā-Gotamiyā bhikkhuniyā etad ahosi:|| ||

"Māro kho ayaṃ pāpimā mama bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī" ti.|| ||

6. Atha kho Kisā-Gotamī bhikkhunī Māro kho ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāhi paccabhāsi:|| ||

"Accantaṃ ataputtā'mhi purisā etadantikā,||
Na socāmi na rodāmi na taṃ bhāyāmi āvuso.||
Sabbattha vihatā nandi tamokkhandho padālito,||
Jetvāna maccuno senaṃ viharāmi anāsavā" ti.|| ||

7. Atha kho Māro pāpimā jānātī||
"Maṃ kisāGotamī bhikkhunī" ti||
dukkhī dummato tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 4

Vijayā Suttaṃ

[4.1][pts][than][bps] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vijayā bhikkhunī pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena andhavanaṃ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

2. Atha kho Māro pāpimā Vijayā bhikkhuniyā bhayaṃ chamhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vijayā bhikkhunī ten'upasaṅkami.

Upasaṅkamitvā vijayaṃ bhikkhuniṃ gāthāya ajjhabhāsi:|| ||

[131] "Daharā tvaṃ rūpavatī ahañ ca daharo susu,||
Pañcaṅgikena turiyena eh'ayye'bhiramāmase" ti.|| ||

3. Atha kho Vijayāya bhikkhuniyā etad ahosi:|| ||

"Ko nu kho ayaṃ manusso vā amanussā vā gāthaṃ bhāsatī" ti.|| ||

4. Atha kho Vijayāya bhikkhuniyā etad ahosi:|| ||

"Māro ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī" ti.|| ||

5. Atha kho Vijayā bhikkhunī Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāhi paccabhāsi:|| ||

"Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā,||
Niyyātayāmi tumh'eva Māra nā hi tena atthikā.||
Iminā pūtikāyena bhindanena pabhaṅgunā,||
Aṭṭīyāmi harāyāmi kāma-taṇhā samūhatā,||
Ye ca rūpūpagā sattā ye ca āruppaṭhāyino,||
Yā ca santā samāpatti sabbattha vihato tamo" ti.|| ||

Atha kho Māro pāpimā jānāti||
"Maṃ vijayā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 5

Uppalavaṇṇā Suttaṃ

[5.1][pts][than][bps] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Uppalavaṇṇā bhikkhunī pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Andhavanaṃ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṃ ajjhoga-hetvā aññatarasmiṃ supupphitasālarukkha-mūle aṭṭhāsi.|| ||

2. Atha kho Māro pāpimā Uppalavaṇṇāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena Uppalavaṇṇā bhikkhunī ten'upasaṅkami.|| ||

3. Upasaṅkamitvā Uppalavaṇṇaṃ bhikkhuniṃ gāthāya ajjhabhāsi:|| ||

"Supupphitaggaṃ upagamma bhikkhunī||
ekā tvaṃ tiṭṭhasi sālamūle,||
Na c'atthi te dutiyā vaṇṇadhātu||
idhāgatā tādisikā bhaveyyuṃ||
Bāle na tvaṃ bhāyasi dhuttakānan" ti.|| ||

4. Atha kho Uppalavaṇṇāya bhikkhuniyā etad ahosi:|| ||

[132] "Ko nu khvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī" ti.|| ||

5. Atha kho Uppalavaṇṇāya bhikkhuniyā etad ahosi:|| ||

"Māro ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī" ti.|| ||

6. Atha kho Uppalavaṇṇā bhikkhunī Māro ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāhi paccabhāsi:|| ||

"Sataṃ sahassāna pi dhuttakānaṃ||
Idhāgatā tādisikā bhaveyyuṃ,||
Lomaṃ na iñjāmi na santasāmi||
Na Māra bhāyāmi tam ekikā pi.||
Esā antara-dhāyāmi kucchiṃ vā pavisāmi te,||
Pakhumantarikāyam pi tiṭṭhantiṃ maṃ na dakkhasi.||
Cittasmiṃ vasībhūtā'mhi iddhi-pādā subhāvitā,||
Sabbabandhanamuttā'mhi na taṃ bhāyāmi āvuso" ti.|| ||

7. Atha kho Māro pāpimā jānāti||
"Maṃ uppalavaṇṇā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 6

Cālā Suttaṃ

[6.1][pts][than][bps] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Cālā bhikkhunī pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena andhavanaṃ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

2. Atha kho Māro pāpimā yena Cālā bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā Cālaṃ bhikkhuniṃ etad avoca:|| ||

"Kiṃ nu tvaṃ bhikkhunī na rocesī" ti?|| ||

(Cālābhikkhunī:)|| ||

"Jātiṃ khv'āhaṃ āvuso na rocemī" ti.|| ||

(Māro:)|| ||

"Kiṃ nu tvaṃ jātiṃ na rocesi||
jāto kāmāni bhūñja" ti.|| ||

"Ko nu taṃ idam ādapayi jātiṃ mā rocesi bhikkhunī" ti.|| ||

3. (Cālābhikkhunī:)|| ||

"Jātassa Māraṇaṃ hoti jāto dukkhāni passati,||
Bandhaṃ vadhaṃ pariklesaṃ tasmā jātiṃ na rocaye.||
Buddho dhammam adesesi jātiyā samati-k-kamaṃ,||
Sabbadukkhappahāṇāya so maṃ sacce nivesayi.||
[133] Ye ca rūpūpagā sattā ye ca āruppaṭṭhāyino,||
Nirodhaṃ appajānantā āgantāro puna-b-bhavan" ti.|| ||

4. Atha kho Māro pāpimā jānāti||
"Maṃ Cālā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 7

Upacālā Suttaṃ

[7.1][pts][than][bps] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Upacālā bhikkhunī pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Andhavanaṃ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

3. Atha kho Māro pāpimā yena Upacālā bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā upacālaṃ bhikkhuniṃ etad avoca:|| ||

Kattha nu tvaṃ bhikkhunī uppajjitukāmā ti?|| ||

(Upacālā:)|| ||

"Na khv'āhaṃ āvuso katthaci uppajjitukāmā" ti.|| ||

4. (Māro:)|| ||

"Tāvatiṃsā ca Yāmā ca Tusitā cāpi devatā,||
Nimmāṇaratino devā ye devā Vasa-vattino,||
Tattha cittaṃ paṇidhehi ratiṃ pacc'anubhossasī" ti.|| ||

5. (Upacālā:)|| ||

"Tāvatiṃsā ca Yāmā ca Tusitā cāpi devatā,||
Nimmāṇaratino devā ye devā Vasa-vattino,||
Kāmabandhana-badadhā te enti māravasaṃ puna.||
Sabbo ādipito loko sabbo loko padhūpito,||
Sabbo pajjalito loko sabbo loko pakampito,||
Akampitaṃ acalitaṃ aputhu-j-janasevitaṃ,||
Agati yattha Mārassa tattha me nirato mano" ti.|| ||

Atha kho Māro pāpimā jānāti||
"Maṃ Upacālā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 8

Sīsūpacālā Suttaṃ

[8.1][pts][than][bps] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Sīsūpacālā bhikkhunī pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Andhavanaṃ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

2. Atha kho Māro pāpimā Sīsūpacālā bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā sīsūpacālaṃ bhikkhuniṃ etad avoca:|| ||

"Kassa nu tvaṃ bhikkhunī pāsaṇḍaṃ rocesī" ti?|| ||

3. (Sīsūpacālā:)|| ||

"Na khv'āhaṃ āvuso kassaci pāsaṇḍaṃ rocemi" ti,|| ||

4. (Māro:)|| ||

"Kiṃ nu uddissa muṇḍā'si samaṇī viya dissasi,||
Na ca rocesi pāsaṇḍaṃ kim iva carasi momuhā" ti.|| ||

5. (Sisūpacālā:)|| ||

"Ito bahiddhā pāsaṇḍā diṭṭhīsu pasīdanti ye,||
Na tesaṃ dhammaṃ rocemi na te Dhammassa kovidā.||
[134] Atthi Sakyakule jāto Buddho appaṭi-puggalo,||
Sabb'ābhibhū māranudo sabbattham aparājito,||
Sabbattha mutto asito sabbaṃ passati cakkhumā.||
Sabbakamma-k-khayaṃ patto vimutto upadisaṅkhaye,||
So mayhaṃ Bhagavā Satthā tassa rocemi sāsanan" ti.|| ||

Atha kho Māro pāpimā jānāti||
"Maṃ Sīsūpacālā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyī.|| ||

 

§

 

Sutta 9

Selā Suttaṃ

[9.1][pts][than][bps] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Selā bhikkhunī pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Andhavanaṃ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

2. Atha kho Māro pāpimā selāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena selā bhikkhunī ten'upasaṅkami.|| ||

Upasaṅkamitvā selaṃ bhikkhūniṃ gāthāya ajjhabhāsi:|| ||

"Ken idaṃ pakataṃ bimbaṃ kvan nu bimbassa kārako,||
Kvaṃ ca bimbaṃ samuppannaṃ kvaṃ nu bimbaṃ nirujjhatī" ti.|| ||

3. Atha kho Selāya bhikkhuniyā etad ahosi:|| ||

"Ko nu khvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī" ti.|| ||

4. Atha kho Selāya bhikkhuniyā etad ahosi:|| ||

"Māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī" ti.|| ||

5. Atha kho Selā bhikkhunī Māro kho ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāhi paccabhāsi:|| ||

"Na-y-idaṃ attakataṃ bimbaṃ na-y-idaṃ parakataṃ aghaṃ,||
Hetuṃ paṭicca sambhūtaṃ hetubhaṅgā nirujjhati.||
Yathā aññataraṃ bījaṃ khette vuttaṃ virūhati,||
Paṭavīrasañ c'āgamma sinehañ ca tad ūbhayaṃ.||
Evaṃ khandhā ca dhātuyo cha ca āyatanā ime,||
Hetuṃ paṭicca sambhūtā hetubhaṅgā nirujjhare" ti.|| ||

Atha kho Māro pāpimā jānāti||
"Maṃ Selā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyīti.|| ||

 

§

 

Sutta 10

Vajirā Suttaṃ

[10.1][pts][than][bps] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Vajirā bhikkhunī pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ [135] piṇḍa-pāta-paṭikkantā yena Andhavanaṃ ten'upasaṅkami divā-vihārāya.|| ||

Andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

2. Atha kho Māro pāpimā Vajirāya bhikkhuniyā bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo yena vajirā bhikkhunī ten'upasaṅkami.|| ||

3. Upasaṅkamitvā Vajiraṃ bhikkhuniṃ gāthāya ajjhabhāsi:|| ||

"Kenāyaṃ pakato satto kuvaṃ sattassa kārako,||
Kuvaṃ satto samuppanno kuvaṃ satto nirujjhatī" ti.|| ||

4. Atha kho Vajirāya bhikkhuniyā etad ahosi:|| ||

"Ko nu khvāyaṃ manusso vā amanussā vā gāthaṃ bhāsatī" ti.|| ||

5. Atha kho Vajirāya bhikkhuniyā etad ahosi:|| ||

"Māro kho ayaṃ pāpimā mama bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo samādhimhā cāvetukāmo gāthaṃ bhāsatī" ti.|| ||

6. Atha kho Vajirā bhikkhunī Māro kho ayaṃ pāpimā iti viditvā Māraṃ pāpimantaṃ gāthāya paccabhāsi:|| ||

"Kiṃ nu satto ti paccesi Māra diṭṭhi-gataṃ nu te,||
Suddha-saṅkhārapuñjo'yaṃ na-y-idha sattūpalabbhati.||
Yathā hi aṅgasambhārā hoti saddo ratho iti,||
Evaṃ khandhesu santesu hoti satto ti sammuti.||
Dukkham eva hi sambhoti dukkhaṃ tiṭṭhati veti ca,||
Nāññatra dukkhā sambhoti nāññaṃ dukkhā nirujjhatī" ti.|| ||

Atha kho Māro pāpimā jānāti||
"Maṃ Vajirā bhikkhunī" ti||
dukkhī dummano tatth'ev'antara-dhāyīti.|| ||

Bhikkhunī Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement