Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 


Saṃyutta Nikaya:
Sagatha Vagga:

Brahmana Saṃyutta

Suttas 1-22

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[160]

Sutta 1

Dhanañjānī Suttaṃ

[1.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

2. Tena kho pana samayena aññatarassa Bhāradvājagotta-brāhmaṇassa Dhanañjānī nāma brāhmaṇī abhi-p-pasannā hoti Buddhe ca dhamme ca saṅghe ca.|| ||

3. Atha kho Dhanañjānī brāhmaṇī Bhāradvājagottassa brāhmaṇassa bhattaṃ upasaṃharantī upakkhalitvā ti-k-khattuṃ udānaṃ udānesi:|| ||

"Namo tassa Bhagavato arahato Sammā Sambuddhassa.|| ||

Namo tassa Bhagavato arahato Sammā Sambuddhassa.|| ||

Namo tassa Bhagavato arahato Sammā Sambuddhassā" ti.|| ||

4. Evaṃ vutte Bhāradvājagotto brāhmaṇo Dhanañjāniṃ brāhmaṇiṃ etad avoca:|| ||

"Evam eva panāyaṃ vasali yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇassa vaṇṇaṃ bhāsati.|| ||

Idāni tyāhaṃ vasali tassa Satthuno vādaṃ āropessāmī" ti.|| ||

5. "Na khv'āhaṃ taṃ brāhmaṇa passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sa-devaka-manussāya yo tassa Bhagavato vādaṃ āropeyya arahato Sammā Sambuddhassa.|| ||

Api ca tvaṃ brāhmaṇa gaccha.|| ||

Gantvā vijānissasī" ti.|| ||

6. Atha kho Bhāradvājagotto brāhmaṇo kupito anatta-mano yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

[161] 7. Eka-m-antaṃ nisinno kho Bhāradvājagotto brāhmaṇo Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Kiṃ su chetvā sukhaṃ seti kiṃ su chetvā na socati,||
Kissa'ssa eka-dhammassa vadhaṃ rocesi Gotamā" ti.|| ||

"Kodhaṃ chetvā sukhaṃ seti kodhaṃ chetvā na socati,||
Kodhassa visamūlassa madhur'aggassa brāhmaṇa,||
Vadhaṃ ariyā pasaṃ-santi taṃ hi chetvā na socatī" ti.|| ||

9. Evaṃ vutte Bhāradvājagotto brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā||
akkujjeyya paṭi-c-channaṃ vā||
vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya 'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ,||
labheyyaṃ upasampadan" ti.|| ||

10. Alattha kho Bhāradvājagotto brāhmaṇo Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

11. Acir'ūpasampanno kho pan'āyasmā Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ.||
Nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

12. Aññataro ca pan'āyasmā Bhāradvājo arahataṃ ahosī.|| ||

 

§

 

Sutta 2

Akkosa Suttaṃ

[2.1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

2. Assosi kho Akkosaka Bhāradvājo brāhmaṇo "Bhāradvāja-gotto kira brāhmaṇo samaṇassa Gotamassa santike āgārasmā anagāriyaṃ pabba-jito" ti.|| ||

3. Kupito anatta-mano yena Bhagavā ten'upasaṅkami.|| ||

[162] Upasaṅkamitvā Bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati.|| ||

4. Evaṃ vutte Bhagavā Akkosaka Bhāradvājaṃ brāhmaṇaṃ etad avoca:|| ||

"Taṃ kiṃ maññasi brāhmaṇa.|| ||

Api nu kho te āga-c-chanti mitt-ā-maccā ñātisā-lohitā atithayo" ti?|| ||

5. "App'ekadā me bho Gotama āga-c-chanti mitt-ā-maccā ñātisā-lohitā atithayo" ti.|| ||

6. "Taṃ kiṃ maññasi brāhmaṇa.|| ||

Api nu tesaṃ anuppadesi khādanīyaṃ vā bhojanīyaṃ sāyanīyaṃ" ti?|| ||

7. "App'ekadā nes'āhaṃ bho Gotama anuppademi khādanīyaṃ bhojanīyaṃ sāyanīyaṃ" ti.|| ||

8. "Sace kho pana te brāhmaṇa na paṭigaṇhanti kassa taṃ hotī.|| ||

9. Sace te bho Gotama na paṭigaṇhanti ambhākam eva taṃ hotī" ti.|| ||

10. "Evam eva kho brāhmaṇa yaṃ tvaṃ amhe anakkosante akkosasi,||
arosente rosesi,||
abhaṇḍante bhaṇḍasi,||
taṃ te mayaṃ na paṭiggaṇhāma.|| ||

Tav'ev'etaṃ brāhmaṇa hotī" ti.|| ||

"Yo kho brāhmaṇa akkosantaṃ paccakkosati,||
rosentaṃ paṭiroseti,||
bhaṇḍantaṃ paṭibhaṇḍati,||
ayaṃ vuccati brāhmaṇa sambhuñjati vītiharati.|| ||

Te mayaṃ tayā n'eva sambhuñjāma na vītiharāma.|| ||

Tav'ev'etaṃ brāhmaṇa hoti,||
tav'ev'etaṃ brāhmaṇa hotī" ti.|| ||

11. [Brāhmaṇo:]

"Bhavantaṃ kho Gotama sarājikā parisā evaṃ jānāti:|| ||

'Arahaṃ Samaṇo Gotamo' ti.|| ||

Atha ca pana bhavaṃ Gotamo kujjhatī" ti.|| ||

[Bhagavā:]

"Akko'dhassa kuto kodho dantassa samajīvino,||
Samma-d-aññā vimuttassa upasantassa tādino.||
Tass'eva tena pāpiyo yo kuddhaṃ paṭikujjhati,||
Kuddhaṃ appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.||
Ubhinnam atthaṃ carati attano ca parassa ca,||
Paraṃ saṅkupitaṃ ñatvā yo sato upasammati.||
Ubhinnaṃ tikicchantaṃ attano ca parassa ca,||
Janā maññanti bālo ti ye Dhammassa akovidā" ti.|| ||

[163] 13. Evaṃ vutte Akkosaka Bhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā||
akkujjeyya paṭi-c-channaṃ vā||
vivareyya mūḷhassa vā||
Maggaṃ ācikkheyya,||
andha-kāre vā||
tela-pajjotaṃ dhāreyya cakkhu-manto 'rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ,||
labheyyaṃ upasampadan" ti.|| ||

14. Alattha kho Akkosaka Bhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

15. Acir'ūpasampanno kho pan'āyasmā Akkosaka Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ.||
Nāparaṃ itthattāyā' ti abbhaññāsi.|| ||

16. Aññataro ca pan'āyasmā Bhāradvājo arahataṃ ahosī.|| ||

 

§

 

Sutta 3

Asurindaka Suttaṃ

[3.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

2. Assosi kho Asurindaka Bhāradvājo brāhmaṇo "Bhāradvājagotto kira brāhmaṇo samaṇassa Gotamassa santike agārasmā anagāriyaṃ pabba-jito" ti.|| ||

3. Kupito anatta-mano yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ asabbhāhi pharusāhi vācāhi akkosati paribhāsati.|| ||

4. Evaṃ vutte Bhagavā tuṇhī ahosi.|| ||

5. Atha kho Asurindaka Bhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:

"Jito'si samaṇa,||
jito'si samaṇā" ti.|| ||

6. [Bhagavā:]

"Jayaṃ ve maññati bālo vācāya pharusaṃ bhaṇaṃ,||
Jayañ c'ev'assa taṃ hoti yā titikkhā vijānato.||
Tass'eva tena pāpiyo yo kuddhaṃ paṭikujjhati,||
Kuddham appaṭikujjhanto saṅgāmaṃ jeti dujjayaṃ.||
Ubhinnam atthaṃ carati attano ca parassa ca,||
Paraṃ saṃkupitaṃ ñatvā yo sato upasammati.||
Ubhinnaṃ tikicchantaṃ attano ca parassa ca,||
Janā maññanti bālo ti ye Dhammassa akovidā" ti.|| ||

[164] 7. Evaṃ vutte Asurindaka Bhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rupāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ,||
labheyyaṃ upasampadan" ti.|| ||

Alattha kho Asurindaka Bhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir'ūpasampanno kho pan'āyasmā Asurindaka Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ.||
Nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

8. Aññataro ca pan'āyasmā Bhāradvājo arahataṃ ahosī.|| ||

 

§

 

Sutta 4

Bilaṅgika Suttaṃ

[4.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

2. Assosi kho BilaṅgikaBhāradvājo brāhmaṇo "Bhāradvājagotto kira brāhmaṇo samaṇassa Gotamassa santike agārasmā anagāriyaṃ pabba-jito" ti.|| ||

3. Kupito anatta-mano yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā tuṇhī-bhūto eka-m-antaṃ aṭṭhāsi.|| ||

4. Atha kho Bhagavā bilaṅgikassa Bhāradvājassa brāhmaṇassa cetasā ceto parivitakkam aññāya Bilaṅgikaṃ Bhāradvājaṃ brāhmaṇaṃ gāthāya ajjhabhāsi:|| ||

"Yo appaduṭṭhassa narassa dussati||
suddhassa posassa an-aṅgaṇassa,||
Tam eva bālaṃ pacceti pāpaṃ||
sukhumo rajo paṭivātaṃ va khitto" ti.|| ||

5. Evaṃ vutte Bilaṅgika Bhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rupāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ,||
labheyyaṃ upasampadan" ti.|| ||

Alattha kho Bilaṅgika Bhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir'ūpasampanno kho pan'āyasmā BilaṅgikaBhāradvājo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ.||
Nāparaṃ itthattāyāti abbhaññāsi.|| ||

6. Aññataro ca pan'āyasmā Bhāradvājo arahataṃ ahosī ti.|| ||

 

§

 

Sutta 5

Ahiṃsaka Suttaṃ

[5.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Atha kho AhiṃsakaBhāradvājo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitva Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

[165] 3. Eka-m-antaṃ nisinno kho AhiṃsakaBhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:

"Ahisaṃsakāhaṃ bho Gotama,||
Ahiṃsakāhaṃ bho gotamā" ti.|| ||

4. [Bhagavā:]|| ||

"Yathā nāmaṃ tathā c'assa siyā kho tvaṃ ahiṃsako,||
Yo ca kāyena vācāya manasā ca na hiṃsati,||
Sa ce ahiṃsako hoti yo paraṃ na vihiṃsatī" ti.|| ||

5. Evaṃ vutte Ahiṃsaka Bhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya 'cakkhu-manto rupāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ,||
labheyyaṃ upasampadan" ti.|| ||

Alattha kho Ahiṃsaka Bhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir'ūpasampanno kho pan'āyasmā AhiṃsakaBhāradvājo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ.||
Nāparaṃ itthattāyāti abbhaññāsi.|| ||

6. Aññataro ca pan'āyasmā Bhāradvājo arahataṃ ahosī ti.|| ||

 

§

 

Sutta 6

Jaṭā Suttaṃ

[6.1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho JaṭāBhāradvājo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

3. Eka-m-antaṃ nisinno kho JaṭāBhāradvājo brāhmaṇo Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Anto-jaṭā bahi-jaṭā jaṭāya jaṭitā pajā,||
Taṃ taṃ Gotama pucchāmi ko imaṃ vijaṭaye jaṭan" ti?|| ||

[Bhagavā:]|| ||

"Sīle patiṭṭhāya naro sapañño cittaṃ paññañ ca bhāvayaṃ,||
Ātāpī nipako bhikkhu so imaṃ vijaṭaye jaṭaṃ.|| ||

Yesaṃ rāgo ca doso ca avijjā ca virājitā,||
Khīṇ'āsavā Arahanto tesaṃ vijaṭitā jaṭā.|| ||

Yattha nāmañ ca rūpañ ca asesaṃ uparujjhati,||
Paṭighaṃ rūpa-saññā ca etthe sā chijjate jaṭā" ti.|| ||

Evaṃ vutte Jaṭā Bhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rupāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyy'āhaṃ bhoto Gotamassa santike pabbajjaṃ,||
labheyyaṃ upasampadan" ti.|| ||

Alattha kho Jaṭā Bhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir'ūpasampanno kho pan'āyasmā Jaṭā Bhāradvājoeko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ.||
Nāparaṃ itthattāyā' ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Bhāradvājo arahataṃ ahosī ti.|| ||

 

§

 

Sutta 7

Suddhika Suttaṃ

[7.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ-|| ||

2. Atha kho SuddhikaBhāradvājo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

[166] 3. Eka-m-antaṃ nisinno kho SuddhikaBhāradvājo brāhmaṇo Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Na brāhmaṇo sujjhati koci loke||
sīlavā pi tapo karaṃ,||
vijjā-caraṇa-sampanno so sujjhati||
na aññā itarā pajā" ti.|| ||

4. [Bhagavā:]|| ||

"Bahum pi palapaṃ jappaṃ na jaccā hoti brāhmaṇo,||
Anto kasambu-saṃkiliṭṭho kuhanaṃ upanissito.||
Khattiyo brāhmaṇo vesso suddo caṇḍāla-pukkuso,||
Āraddha-viriyo pahit'atto niccaṃ daḷha-parakkamo,||
Pappoti paramaṃ suddhiṃ evaṃ jānāhi brāhmaṇā" ti.|| ||

5. Evaṃ vutte SuddhikaBhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rupāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ,||
labheyyaṃ upasampadan" ti.|| ||

Alattha kho SuddhikaBhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir'ūpasampanno kho pan'āyasmā SuddhikaBhāradvājo vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ.||
Nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Bhāradvājo arahataṃ ahosī ti.|| ||

 

§

 

Sutta 8

Aggika Suttaṃ

[8.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka nivāpe.|| ||

2. Tena kho pana samayena AggikaBhāradvājassa brāhmaṇassa sappinā pāyāso sannihito hoti:

"Aggiṃ juhissāmi aggihuttaṃ paricarissāmī" ti.|| ||

3. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Rājagahaṃ piṇḍāya pāvisi.|| ||

Rāgahe sapadānaṃ piṇḍāya caramāno yena AggikaBhāradvājassa brāhmaṇassa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṃ aṭṭhāsi.|| ||

4. Addasā kho AggikaBhāradvājo brāhmaṇo Bhagavantaṃ piṇḍāya carantaṃ.|| ||

Disvāna Bhagavantaṃ gāthāya ajjhabhāsi:

"Tīhi vijjāhi sampanno jātimā Sutavā bahu,||
vijjā-caraṇa-sampanno so'maṃ bhuñjeyya pāyasan" ti.|| ||

5. [Bhagavā:]|| ||

"Bahum pi palapaṃ jappaṃ na jaccā hoti brāhmaṇo,||
Anto kasambusaṃkiliṭṭho kuhanā parivārito.||
[167] pubbe-nivāsaṃ yo vedī saggāpāyañ ca passati,||
Atho jātikkhayaṃ patto abhiññā vosito muni.||
Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo,||
vijjā-caraṇa-sampanno so maṃ bhuñjeyya pāyasan" ti.|| ||

6. [Brāhmaṇo:]|| ||

"Bhuñjatu bhavaṃ bho Gotamo||
Brāhmaṇo bhavan" ti.|| ||

7. [Bhagavā:]|| ||

"Gāthābhigītaṃ me abhojaneyyaṃ||
sampassataṃ brāhmaṇa n'esa dhammo,||
Gāthābhigītaṃ panudanti buddhā||
dhamme sati brāhmaṇa vutti-r-esā.||
Aññena ce kevalinaṃ mahesiṃ||
khīṇ'āsavaṃ kukkuccavūpasantaṃ,||
Annena pānena upaṭṭhahassu||
khettaṃ hi taṃ puññapekkhassa hotī" ti.|| ||

8. Evaṃ vutte AggikaBhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rupāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ,||
labheyyaṃ upasampadan" ti.|| ||

Alattha kho AggikaBhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir'ūpasampanno kho pan'āyasmā AggikaBhāradvājo vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ.||
Nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Bhāradvājo arahataṃ ahosī ti.|| ||

 

§

 

Sutta 9

Sundarika Suttaṃ

[9.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu viharati Sundarikāya nadiyā tīre.|| ||

2. Tena kho pana samayena Sundarika Bhāradvājo brāhmaṇo Sundarikāya nadiyā tīre aggiṃ juhati aggihuttaṃ paricarati.|| ||

3. Atha kho Sundarika Bhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ paricaritvā uṭṭhāy'āsanā samantā catu-d-disā anuvilokesi:|| ||

"Ko nu kho imaṃ havyasesaṃ bhuñjeyyāsī" ti?|| ||

4. Addasā kho Sundarika Bhāradvājo brāhmaṇo Bhagavantaṃ aññatarasmiṃ rukkha-mūle sasīsaṃ pārutaṃ nisinnaṃ.|| ||

Disvāna vāmena hatthena havyasesaṃ gahetvā dakkhiṇa hatthena kamaṇḍaluṃ gahetvā yena Bhagavā ten'upasaṅkami.|| ||

5. Atha kho Bhagavā Sundarika Bhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari.|| ||

6. Atha kho Sundarika Bhāradvājo brāhmaṇo muṇḍo [168] "Ayaṃ bhavaṃ muṇḍako ayaṃ bhavan" ti tato ca puna nivattitukāmo ahosi.|| ||

7. Atha kho Sundarika Bhāradvājassa brāhmaṇassa etad ahosi:|| ||

"Muṇḍā pi hi idh'ekacce brāhmaṇā bhavanti.|| ||

Yam nūn-ā-haṃ upasaṅkamitvā jātiṃ puccheyyan" ti.|| ||

8. Atha kho Sundarika Bhāradvājo brāhmaṇo yena Bhagavā ten'upasṅakami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

"Kiṃ jacco bhavan" ti.|| ||

9. [Bhagavā:]|| ||

"Mā jātiṃ puccha caraṇañ ca puccha||
kaṭṭhā have jāyati jātavedo,||
Nīcā kulīno pi munī dhitīmā||
ājāniyo hoti hirīnisedho.|| ||

Saccena danto damasā upeto||
vedantagū vusitabrahma-cariyo,||
Yaññūpanīto tam upavhayetha||
kālena so juhati dakkhiṇeyyo" ti.|| ||

10. [Brāhmaṇo:]|| ||

"Addhā suyiṭṭhaṃ suhutaṃ mama-y-idaṃ||
yaṃ tādisaṃ vedagum addasāmi,||
Tumhādisānaṃ hi adassanena||
añño jano bhuñjati havyasesan" ti.|| ||

Bhuñjatu bhavaṃ Gotamo.|| ||

Brāhmaṇo bhavan" ti.|| ||

11. [Bhagavā:)|| ||

"Gāthābhigītaṃ me abhojaneyyaṃ||
sampassataṃ brāhmaṇa n'esadhammo,||
Gāthābhigītaṃ panudanti Buddhā||
Dhamme sati brāhmaṇa vutti-r-esā.|| ||

Aññena ca kevalinaṃ mahesiṃ||
khīṇ'āsavaṃ kukkuccavūpasantaṃ,||
Annena pānena upaṭṭhahassu||
khettaṃ hi taṃ puññapekkhassa hotī" ti.|| ||

[Brāhmaṇo:]|| ||

12. "Atha kassa c'āhaṃ bho Gotama imaṃ havyasesaṃ dammī" ti.|| ||

13. [Bhagavā:]|| ||

"Na khv'āhaṃ brāhmaṇa passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yass'eso havyaseso bhutto sammā pariṇāmaṃ [169] gaccheyya aññatra brāhmaṇa Tathāgatassa vā Tathāgata-sāvakassa vā.|| ||

Tena hi tvaṃ brāhmaṇa taṃ havyasesaṃ appaharite vā chaḍḍehi appāṇake vā udeka opilāpehī" ti.|| ||

14. Atha kho Sundarika Bhāradvājo brāhamaṇo taṃ havyasesaṃ1 appāṇake udake opilāpesi.|| ||

15. Atha kho so havyaseso udake pakkhitto cicciṭāyati,||
ciṭiciṭāyati,||
sandhūpāyati,||
sampadhūpāyati.|| ||

Seyyathā pi nāma phālo divasa1santatto udake pakkhitto cicciṭāyati,||
ciṭiciṭāyati,||
sandhūpāyati,||
sampadhūpāyati,||
evam eva so havyaseso udake pakkhitto cicciṭāyati,||
ciṭiciṭāyati,||
sandhūpāyati,||
sampadhūpāyati.|| ||

16. Atha kho Sundarika Bhāradvājo brāhmaṇo saṃviggo loma-haṭṭha-jāto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṃ aṭṭhāsi.|| ||

17. Eka-m-antaṃ ṭhitaṃ kho Sundarika Bhāradvājaṃ brāhmaṇaṃ Bhagavā gāthāhi ajjhabhāsi:|| ||

"Mā brāhmaṇa dāru samādahāno||
suddhiṃ amaññi bahiddhā hi etaṃ,||
Na hi tena suddhiṃ kusalā vadanti||
yo bāhirena parisuddhim icche.|| ||

Hitvā ahaṃ brāhmaṇa dārudāhaṃ||
ajjhattam eva jalayāmi jotiṃ,||
Niccaggini niccasamāhitatto||
arahaṃ ahaṃ Brahma-cariyaṃ carāmi.|| ||

Māno hi te brāhmaṇa khāribhāro||
kodho dhūmo bhasmani mosavajjaṃ,||
jivhā sujā hadayaṃ jotiṭṭhānaṃ||
attā sudanto purisassa joti.|| ||

Dhammo rahado brāhmaṇa sīlatittho||
anāvilo sabbhi sataṃ pasattho,||
Yattha have vedaguno sinātā||
anallīnagattā va taranti pāraṃ.|| ||

Saccaṃ dhammo saṃyamo Brahma-cariyaṃ||
majjhesitā brāhmaṇa brahmapatti,||
[170] satujju-bhūtesu namo karohi||
tam ahaṃ naraṃ dhammasārīti brūmī" ti.|| ||

18. Evaṃ vutte Sundarika Bhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rupāni dakkhintī.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

"Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ,||
labheyyaṃ upasampadan" ti.|| ||

Alattha kho Sundarika Bhāradvājo brāhmaṇo Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir'ūpasampanno kho pan'āyasmā Sundarika Bhāradvājo vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ.||
Nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Bhāradvājo arahataṃ ahosī.|| ||

 

§

 

Sutta 10

Bahudhītu Suttaṃ

[10.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

3. Tena kho pana samayena aññatarassa Bhāradvājagottassa brāhmaṇassa catuddasa balivaddā naṭṭhā honti.|| ||

3. Atha kho Bhāradvājagottā brāhmaṇo te balivadde gavesanto yena so vana-saṇḍo ten'upasaṅkami.|| ||

Upasaṅkamitvā addasa Bhagavantaṃ tasmiṃ vana-saṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

4. Disvāna yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato santike imā gāthāyo abhāsi:|| ||

"Na hi nūn'imassa samaṇassa balivaddā catuddasa,||
Ajja saṭṭhiṃ na dissanti ten'āyaṃ samaṇo sukhī.|| ||

Na hi nūn'imassa samaṇassa tilā khettasmiṃ pāpakā,||
Ekapaṇṇā dvipaṇṇā ca ten'āyaṃ samaṇo sukhī.|| ||

Na hi nūn'imassa samaṇassa tucachakoṭṭhasmiṃ mūsikā,||
Ussoḷhikāya naccanti ten'āyaṃ samaṇo sukhī.|| ||

Na hi nūn'imassa samaṇassa santhāro sattamāsiko,||
Uppāṭakehi saṃchanno ten'āyaṃ samaṇo sukhī.|| ||

Na hi nūn'imassa samaṇassa vidhavā satta dhitaro,||
Ekaputtā dviputtā ca ten'āyaṃ samaṇo sukhī.|| ||

Na hi nūn'imassa samaṇassa piṅgalā tilakā hatā,||
Sottaṃ pādena bodheti ten'āyaṃ samaṇo sukhī.|| ||

Na hi nūn'imassa samaṇassa paccūsamhi iṇāyikā,||
Detha dethā ti codenti ten'āyaṃ samaṇo sukhī" ti.|| ||

[171] 5. [Bhagavā:]|| ||

"Na hi mayhaṃ brāhmaṇa balivaddā catuddasa,||
Ajja saṭṭhi na dissanti tenāhaṃ brāhmaṇā sukhī.|| ||

Na hi mayhaṃ brāhmaṇa tilā khettasmim pāpakā||
Ekapaṇṇā dvipaṇṇā ca tenāhaṃ brāhmaṇā sukhī.|| ||

Na hi mayhaṃ brāhmaṇa tucchakoṭṭhasmiṃ mūsikā,||
Ussoḷahikāya naccanti tenāhaṃ brāhmaṇā sukhī.|| ||

Na hi mayhaṃ brāhmaṇa santhāro sattamāsiko,||
Uppāṭakehi saṃchanno tenāhaṃ brāhmaṇā sukhī.|| ||

Na hi mayhaṃ brāhmaṇa vidhavā sattadhītaro,||
Ekaputtā dviputtā ca tenāhaṃ brāhmaṇā sukhī.|| ||

Na hi mayhaṃ brāhmaṇa piṅgalā tilakā hatā,||
Sottaṃ pādena bodheti tenāhaṃ brāhmaṇā sukhī.|| ||

Na hi mayhaṃ brāhmaṇa paccūsamhi iṇāyikā,||
Detha dethā ti codenti tenāhaṃ brāhmaṇā sukhī" ti.|| ||

Evaṃ vutte Bhāradvājagotto brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rupāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ,||
labheyyaṃ upasampadan" ti.|| ||

Alattha kho Bhāradvājagotto brāhmaṇo Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir'ūpasampanno kho pan'āyasmā Bhāradvājagotto brāhmaṇo vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ.||
Nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Bhāradvājo arahataṃ ahosī.|| ||

 


[172]

Upāsaka Vagga

 


 

Sutta 11

Kasī Suttaṃ

[11.1][pts][than][ati-piya] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Magadhesu viharati Dakkhiṇāgirismiṃ Ekanālāyaṃ brāhmaṇa-gāme.|| ||

2. Tena kho pana samayena Kasī Bhāradvājassa brāhmaṇassa pañca-mattāni naṅgalasatāni payuttāni honti vappakāle.|| ||

3. Atha kho Bhagavā pubnhasamayaṃ nivāsetvā patta-cīvaram ādāya yena Kasī Bhāradvājassa brāhmaṇassa kammanto ten'upasaṅkami.|| ||

4. Tena kho pana samayena Kasī Bhāradvājassa brāhmaṇassa parivesanā vattati.|| ||

5. Atha kho Bhagavā yena parivesanā ten'upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṃ aṭṭhāsi.|| ||

6. Addasā kho Kasī Bhāradvājo brāhmaṇo Bhagavantaṃ piṇḍāya ṭhitaṃ.|| ||

Disvāna Bhagavantaṃ etad avoca:|| ||

"Ahaṃ kho samaṇa kasāmi ca vapāmi ca.|| ||

Kasitvā ca vapitvā ca bhuñjāmi.|| ||

Tvam pi samaṇa kasassu ca vapassu ca.|| ||

Kasitvā ca vapitvā ca bhuñjassū" ti.|| ||

7. [Bhagavā:]

"Aham pi kho brāhmaṇa kasāmi ca vapāmi ca.

Kasitvā ca vapitvā ca bhūñjāmī" ti.|| ||

8. [Brāhmaṇo:]

"Na kho mayaṃ passāma bhoto Gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balivadde vā.|| ||

Atha ca pana bhavaṃ Gotamo evam āha:

Aham pi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmī" ti.|| ||

9. Atha kho Kasī Bhāradvājo brāhmaṇo Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Kassako paṭijānāsi na ca passāmi te kasiṃ,||
Kassako pucchito brūhi kathaṃ jānemu taṃ kasin" ti?|| ||

10. [Bhagavā:]|| ||

"Saddhā bījaṃ tapo vuṭṭhī paññā me yuganaṅgalaṃ,||
Hiri īsā mano yottaṃ sati me phālapācanaṃ.||
Kāyagutto vacīgutto āhāre udare yato,||
Saccaṃ karomi niddānaṃ soraccaṃ me pamocanaṃ.||
[173] Viriyaṃ me dhuradhorayhaṃ yoga-k-khemādhivāhanaṃ,||
Gacchati anivattantaṃ yattha gantvā na socati,||
Evam esā kasī kaṭṭhā sā hoti amatapphalā,||
Etaṃ kasiṃ kasitvāna sabba-dukkhā pamuccatī" ti.|| ||

11. [Brāhmaṇo:]

"Bhuñjatu bhavaṃ Gotamo.|| ||

Kassako bhavaṃ Gotamo, yañ hi Gotamo amataphalaṃ pi kasiṃ kasatī" ti.|| ||

[Bhagavā:]

"Gāthābhigītam me abhojaneyyaṃ||
sampassataṃ brāhmaṇa n'esa dhammo,||
Gāthābhigītaṃ panudanti buddhā||
dhamme sati brāhmaṇa vutti-r-esā.||
Aññena ce kevalinaṃ mahesiṃ||
khīṇ'āsavaṃ kukkuccavūpasantaṃ,||
Annena pānena upaṭṭhahassu||
khettañ hi taṃ puññapekkhassa hotī" ti.|| ||

Evaṃ vutte Kasī Bhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

 

Sutta 12

Udaya Suttaṃ

[12.1][pts][olen][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ -|| ||

2. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Udayassa brāhmaṇassa nivesanaṃ ten'upasaṅkami.|| ||

3. Atha kho Udayo brāhmaṇo Bhagavato pattaṃ odanena pūresi.|| ||

4. Dutiyam pi kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Udayassa brāhmaṇassa nivesanaṃ ten'upasaṅkami.|| ||

Dutiyam pi kho Udayo brāhmaṇo Bhagavato pattaṃ odanena pūresi.|| ||

5. Tatiyami pi kho Bhagavā pubnhasamayaṃ nivāsetvā patta-cīvaram ādāya yena Udayassa brāhmaṇassa nivesanaṃ ten'upasaṅkami.|| ||

Tatiyam pi kho Udayo brāhmaṇo Bhagavato pattaṃ [174] odanena pūretvā Bhagavantaṃ etad avoca:|| ||

"Pakaṭṭhako'yaṃ samaṇo Gotamo puna-p-punaṃ āga-c-chatī" ti.|| ||

[Bhagavā:]|| ||

"Puna-p-punaṃ c'eva vapanti bījaṃ||
puna-p-punaṃ vassati devarājā,||
Puna-p-punaṃ khettaṃ kasanti kassakā||
puna-p-punaṃ dhaññamupeti raṭṭhaṃ||
Puna-p-punaṃ yā cakā yā cayanti||
puna-p-punaṃ dānapatī dadanti,||
Puna-p-punaṃ dānapatī daditvā||
puna-p-punaṃ saggamupenti ṭhānaṃ.||
Puna-p-punaṃ khīranikā duhanti||
puna-p-punaṃ vaccho upeti mātaraṃ,||
Puna-p-punaṃ kilamati phandati ca||
puna-p-punaṃ gabbhamupeti mando.||
Puna-p-punaṃ jāyati mīyati ca||
puna-p-punaṃ sīvathikaṃ haranti,||
Maggañ ca laddhā apuna-b-bhavāya||
na puna-p-punaṃ jāyati bhūripañño" ti.|| ||

Evaṃ vutte Udayo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

 

Sutta 13

Devahita Suttaṃ

[13.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ-|| ||

2. Tena kho pana samayena Bhagavā vātehi ābādhiko hoti.|| ||

Āyasmā ca Upavāno Bhagavato upaṭṭhāko hoti.|| ||

3. Atha kho Bhagavā āyasmantaṃ Upavānaṃ āmantesi:|| ||

"Iṅgha me tvaṃ Upavāna uṇhodakaṃ jānāhī" ti.|| ||

4. "Evaṃ bhante" ti kho āyasmā Upavāno Bhagavato paṭi-s-sutvā nivāsetvā patta-cīvaram ādāya yena Devahitassa brāhmaṇassa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā tuṇhī-bhūto eka-m-antaṃ aṭṭhāsi.|| ||

5. Addasā kho Devahito brāhmaṇo āyasmantaṃ Upavānaṃ tuṇhī-bhūtaṃ eka-m-antaṃ ṭhitaṃ.|| ||

Disvāna āyasmantaṃ Upavānaṃ gāthāya ajjhabhāsi:|| ||

[175] "Tuṇhībhuto bhavaṃ tiṭṭhaṃ muṇḍo saṅghāṭipāruto,||
Kiṃ patthayāno kiṃ esaṃ kiṃ nu yācitum āgato" ti?.|| ||

6. [Upavāno:]|| ||

"Arahaṃ Sugato loke vāteh'ābādhiko muni,||
Sace uṇhodakaṃ atthi munino dehi brāhmaṇa.||
Pūjito pūjaneyyānaṃ sakkareyyāna sakkato,||
Apacito apaceyyānaṃ tassa icchāmi hātave" ti.|| ||

7. Atha kho Devahito brāhmaṇo uṇhodakassa kājaṃ purisena gāhāpetvā phāṇitassa ca puṭaṃ āyasmato Upavānassa pādāsi.|| ||

8. Atha kho āyasmā Upavāno yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ uṇhodakena nahāpetvā uṇhodakena phāṇitaṃ āloḷetvā Bhagavato pādāsi.|| ||

9. Atha kho Bhagavato so ābādho paṭippassambhi.|| ||

10. Atha kho Devahito brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

11. Eka-m-antaṃ nisinno kho Devahito brāhmaṇo Bhagavantaṃ gāthāya ajjhabhāsi.|| ||

"Kattha dajjā deyya-dhammaṃ kattha dinnaṃ maha-p-phalaṃ,||
Kathaṃ hi yajamānassa katthaṃ ijjhati dakkhiṇā" ti?|| ||

12. [Bhagavā:]|| ||

"Pubbe-nivāsaṃ yo vedī saggāpāyañ ca passati,||
Atho jātikkhayaṃ patto abhiññāvosito muni.||
Ettha dajjā deyya-dhammaṃ ettha dinnaṃ maha-p-phalaṃ,||
Evaṃ hi yajamānassa evaṃ ijjhati dakkhiṇā" ti.|| ||

13. Evaṃ vutte Devahito brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

 

Sutta 14

Mahāsāḷa Suttaṃ

[14.1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ -|| ||

2. Atha kho aññataro brāhmaṇa-mahāsāḷo lūkho lūkhapā- [176] puraṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

3. Eka-m-antaṃ nisinnaṃ kho taṃ brāhmaṇa-mahāsāḷaṃ Bhagavā etad avoca.|| ||

"Kin nu tvaṃ brāhmaṇa lūkho lūkhapāpuraṇo" ti?|| ||

4. [Brāhmaṇo:]|| ||

"Idha me bho Gotama cattāro puttā.|| ||

Te maṃ dārehi sampuccha gharā nikkhāmentī" ti.|| ||

5. [Bhagavā:]|| ||

"Tena hi tvaṃ brāhmaṇa imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahā-jana-kāye sanni-patite puttesu ca sanni-sinnesu bhāsassu:

'Ye hi jātehi nandissaṃ yesañ ca bhavam icchisaṃ,||
Te maṃ dārehi sampuccha sā va vārenti sūkaraṃ.||
Asantā kira maṃ jammā tāta tātā ti bhāsare,||
Rakkhasā puttarūpena te jahanti vayogataṃ.
Asso va jiṇṇo nibbhogo khādanā apanīyati,||
Bālakānaṃ pitā thero parāgāresu bhikkhati.||
Daṇḍo va kira me seyyo yañ ce puttā anassavā||
Caṇḍam pi goṇaṃ vāreti atho caṇḍam pi kukkuraṃ.||
Andhakāre pure hoti gambhīre gādhaṃ edhati,||
Daṇḍassa anubhāvena khalitvā paṭitiṭṭhatī' ti.|| ||

6. Atha kho so brāhmaṇa mahāsāḷo Bhagavato santike imā gāthāyo pariyāpuṇitvā sabhāyaṃ mahā-jana-kāye sanni-patite puttesu ca sanni-sinnesu abhāsi.|| ||

"Ye hi jātehi nandissaṃ yesañ ca bhavam icchisaṃ,||
Te maṃ dārehi sampuccha sā va vārenti sūkaraṃ.||
Asantā kira maṃ jammā tāta tātā ti bhāsare,||
Rakkhasā puttarūpena TE jahanti vayogataṃ.||
Asso va jiṇṇo nibbhogo khādanā apanīyati, Bālakānaṃ pitā thero parāgāresu bhikkhati.||
Daṇḍova kira me seyyo yañ ce puttā anassavā,||
Caṇḍam pi goṇaṃ vāreti atho caṇḍam pi kukkuraṃ.||
Andhakāre pure hoti gambhīre gādhaṃ edhati,||
Daṇḍassa anubhāvena khalitvā paṭitiṭṭhatī" ti.|| ||

[177] 7. Atha kho naṃ brāhmaṇa-mahāsāḷaṃ puttā gharaṃ netvā nāhāpetvā paccekaṃ dussayugena acchādesuṃ.|| ||

8. Atha kho so brāhmaṇa-mahāsāḷo ekaṃ dussayugaṃ ādāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

9. Eka-m-antaṃ nisinanno kho so brāhmaṇa-mahāsāḷo Bhagavantaṃ etad avoca:|| ||

"Mayaṃ bho Gotama brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma.|| ||

Paṭigaṇhātu me bhavaṃ Gotamo ācariyadhanan" ti.|| ||

10. Paṭiggahesi Bhagavā anukampaṃ upādāya.|| ||

11. Atha kho brāhmaṇa-mahāsāḷo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī" ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

 

Sutta 15

Mānatthaddha Suttaṃ

[15.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ-|| ||

2. Tena kho pana samayena Mānatthaddho nāma brāhmaṇo Sāvatthiyaṃ paṭivasati.|| ||

So n'eva mātaraṃ abhivādeti||
na pitaraṃ abhivādeti,||
na ācariyaṃ abhivādeti,||
na jeṭṭhabhātaraṃ abhivādeti.|| ||

3. Tena kho pana samayena Bhagavā mahatiyā parisāya parivuto dhammaṃ desesi.|| ||

4. Atha kho Mānatthaddhassa brāhmaṇassa etad ahosi:|| ||

"Ayaṃ kho Samaṇo Gotamo mahatiyā parisāya parivuto dhammaṃ deseti.|| ||

Yaṃ nūn-ā-haṃ yena Samaṇo Gotamo ten'upasaṅkameyyaṃ.|| ||

Sace maṃ Samaṇo Gotamo ālapissati,||
aham pi taṃ ālapissāmi.|| ||

No ce maṃ Samaṇo Gotamo ālapissati||
aham pi taṃ n'ālapissasāmī" ti.|| ||

5. Atha kho Mānatthaddho brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā tuṇhī-bhūto eka-m-antaṃ aṭṭhāsi.|| ||

6. Atha kho Bhagavā taṃ n'ālapi.|| ||

7. Atha kho Mānatthaddho brāhmaṇo "nāyaṃ Samaṇo Gotamo kiñci jānātī" ti tato puna nivattitukāmo ahosi.|| ||

[178] 8. Atha kho Bhagavā Mānatthaddhassa brāhmaṇassa cetasā ceto-parivitakkam aññāya Mānatthaddhaṃ brāhmaṇaṃ gāthāya ajjhabhāsi:|| ||

"Na mānaṃ brūhmaṇā sādhu atthi kassīdha brāhmaṇā,||
Yena atthena āgacchi tam evam anubrūhaye" ti.|| ||

9. Atha kho Mānatthaddho brāhmaṇo "cittaṃ me Samaṇo Gotamo jānātī" ti tatth'eva Bhagavato pādesu sirasā nipatitvā Bhagavato pādāni mukhena paricumbati,||
pāṇīhī ca parisambāhati,||
nāmañ ca sāveti:|| ||

"Mānatthaddhohaṃ bho Gotama||
Mānatthaddhohaṃ bho gotamā" ti.|| ||

10. Atha kho sā parisā abbhutacittajātā ahosi.|| ||

"Acchariyaṃ vata bho||
abbhūtaṃ vata bho.|| ||

Ayaṃ hi Mānatthaddho brāhmaṇo n'eva mātaraṃ abhivādeti||
na pitaraṃ abhivādeti||
na ācariyaṃ abhivādeti||
na jeṭṭhabhātaraṃ abhivādeti.|| ||

Atha ca pana Samaṇe Gotame eva-rūpaṃ paramaṃ nipaccākāraṃ karotī" ti.|| ||

11. Atha kho Bhagavā Mānatthaddhaṃ brāhmaṇaṃ etad avoca:|| ||

"Alaṃ brāhmaṇa.|| ||

Uṭṭhehi sake āsane nisīda,||
yato te mayi cittaṃ pasannan" ti.|| ||

12. Atha kho Mānatthaddhaṃ brāhmaṇo sake āsane nisīditvā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Kesu na mānaṃ kayirātha kesu assa sagāravo,||
Ky assa apacitā assu ky assa sādhu supūjitā" ti.|| ||

[Bhagavā:]|| ||

"Mātari pitari vā pi atho jeṭṭhamhi bhātari,||
Ācariye catutthaṃhi tesu na mānaṃ kayirātha.||
Tesu assa sagāravo ty assu apacitā assu||
ty assu sādhu supūjitā.||
Arahante sītibhūte katakicce anāsave,||
Nihacca mānaṃ atthaddho te namassa anuttare" ti.|| ||

14. Evaṃ vutte Mānatthaddho brāhamaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto 'rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

[179]

Sutta 16

Paccanīka Suttaṃ

[16.1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena Paccanīkasāto nāma brāhmaṇo Sāvatthiyaṃ paṭivasati.|| ||

3. Atha kho Paccanīkasātassa brāhmaṇassa etad ahosi.|| ||

"Yaṃ nūn-ā-haṃ yena Samaṇo Gotamo ten'upasaṅkameyyaṃ,||
yaṃ yad eva Samaṇo Gotamo bhāsissati,||
taṃ tad ev'assāhaṃ paccanīkāssan" ti.|| ||

4. Tena kho pana samayana Bhagavā ajjhokāse caṅkamati.|| ||

5. Atha kho Paccanīkasāto brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ caṅkamantaṃ anucaṅkamamāno Bhagavantaṃ etad avoca:|| ||

"Bhaṇa samaṇa dhamman" ti.|| ||

6. [Bhagavā:]|| ||

"Na Paccanīkasātena suvijānaṃ su-bhāsitaṃ,||
Upakkiliṭṭhacittena sārambhabahulena ca||
Yo ca vineyya sārambhaṃ a-p-pasādañ ca cetaso,||
Āghātaṃ paṭinissajja sa ve jaññā su-bhāsitan" ti.|| ||

7. Evaṃ vutte Paccanīkasāto brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto 'rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

 

Sutta 17

Nava-Kammika Suttaṃ

[17.1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Tena kho pana samayena Navakammika Bhāradvājo brāhmaṇo tasmiṃ vana-saṇḍe kammantaṃ kārāpeti.|| ||

3. Addasā kho Navakammika Bhāradvājo brāhmaṇo Bhagavantaṃ aññatarasmiṃ sālarukkha-mūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

4. Disvān'assa etad ahosi:

"Ahaṃ kho pana imasmiṃ vana-saṇḍe kammantaṃ kārāpento ramāmi.|| ||

Ayaṃ Samaṇo Gotamo kiṃ kārāpento ramatī" ti?|| ||

5. Atha kho Navakammika Bhāradvājo brāhmaṇo yena [180] Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi.|| ||

"Ke nu kammantā kayiranti bhikkhu sālavane tava,||
Yad ekako araññasmiṃ ratiṃ vindati Gotamā" ti?|| ||

6. [Bhagavā:]|| ||

"Na me vanasmiṃ karaṇīyam atthi ucchinna-mūlaṃ me vanaṃ visūkaṃ,||
So'haṃ vane nibbanatho visallo||
eko rame aratiṃ vippahāyā" ti.|| ||

7. Evaṃ vutte Navakammika Bhāradvājo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto 'rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

 

Sutta 18

Kaṭṭhahāra Suttaṃ

[18.1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu viharati aññatarasmiṃ vana-saṇḍe.|| ||

2. Tena kho pana samayena aññatarasmiṃ Bhāradvājagottassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā māṇavakā yena so vana-saṇḍo ten'upasaṅkamiṃsu.|| ||

3. Upasaṅkamitvā addasaṃsu Bhagavantaṃ tasmiṃ vana-saṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

Disvāna yena Bhāradvājagotto brāhmaṇo ten'upasaṅkamiṃsu.|| ||

4. Upasaṅkamitvā Bhāradvājagottaṃ brāhmaṇaṃ etad avocuṃ:|| ||

"Yagghe bhavaṃ jāneyya asukasmiṃ vana-saṇḍe samaṇo nisinno pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā" ti.|| ||

5. Atha kho Bhāradvājagotto brāhmaṇo tehi māṇavakehi saddhiṃ yena so vana-saṇḍo ten'upasaṅkami.|| ||

Upasaṅkamitvā addasā kho Bhagavantaṃ tasmiṃ vana-saṇḍe nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

Disvāna yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāhi ajjhabhāsi:|| ||

"Gamhīrarūpe bahubherave vane||
suññaṃ araññaṃ vijanaṃ vigāhiya,||
[181] aniñjamānena ṭhitena vaggunā||
sucārurūpaṃ vata bhikkhu jhāyasi.|| ||

Na yattha gītā na pi yattha vāditaṃ||
eko araññe vanamassito muni,||
accherarūpaṃ paṭibhāti maṃ idaṃ||
yad ekako pītimano vane vase.|| ||

Maññā mahaṃ lokādhipatī saha-vyataṃ||
ākaṅkha-māno tidivaṃ anuttaraṃ,||
kasmā bhavaṃ vijanam araññam assito||
tapo idha kubbasi brahmapattiyā" ti.|| ||

6. [Bhagavā:]|| ||

"Yā kāci kaṅkhā abhinandanā vā||
aneka-dhātusu puthū sadā sitā,||
aññāṇamūlappabhavā pajappitā||
sabbā mayā byantikatā samūlikā.|| ||

So'haṃ akaṅkho apiho anūpayo||
sabbesu dhammesu visuddhadassano,||
Pappuyya sambodhim anuttaraṃ sivaṃ||
jhāyām'ahaṃ brāhmaṇa raho vīsārado" ti.|| ||

Evaṃ vutte Bhāradvājagotto brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto 'rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

 

Sutta 19

Mātu-Posaka Suttaṃ

[19.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ -|| ||

2. Atha kho Mātu-posako brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodinīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

3. Eka-m-antaṃ nisinno kho Mātu-posako brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Ahaṃ hi bho Gotama dhammena bhikkhaṃ pariyesāmi.|| ||

Dhammena bhikkhaṃ pariyesitvā mātā-pitaro posemi.|| ||

Kacc'āhaṃ bho Gotama evaṃ-kārī kicca-kārī homī" ti?|| ||

4. "Taggha tvaṃ brāhmaṇa evaṃ-kārī kicca-kārī hosi.|| ||

Yo kho brāhmaṇa dhammena bhikkhaṃ pariyesati||
dhammena [182] bhikkhaṃ pariyesitvā mātā-pitaro poseti||
bahuṃ so puññaṃ pasavatī" ti.|| ||

[Bhagavā:]|| ||

"Yo mātaraṃ vā pitaraṃ vā macco dhammena posati,||
Tāya naṃ pāricariyāya mātā-pitusu paṇḍitā,||
Idh'eva naṃ pasaṃ-santi pecca sagge pamodatī" ti.|| ||

Evaṃ vutte Mātu-posako brāhmaṇo Bhagavantaṃ etad avoca:

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto 'rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

 

Sutta 20

Bhikkhaka Suttaṃ

[20.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ-|| ||

2. Atha kho Bhikkhako brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

3. Eka-m-antaṃ nisinno kho Bhikkhako brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Aham pi kho bho Gotama bhikkhako bhavam pi bhikkhako.|| ||

Idha no kiṃ nānā-karaṇan" ti?|| ||

[Bhagavā:]|| ||

"Na tena bhikkhako hoti yāvatā bhikkhavo pare,||
Vissaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā.||
Yo'dha puññañ ca pāpañ ca bāhitvā Brahma-cariyaṃ,||
Saṅkhāya loke carati sa ve bhikkhū" ti vuccati.|| ||

Evaṃ vutte bhikkhako brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto 'rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

 

Sutta 21

Saṅgārava Suttaṃ

[21.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ-|| ||

2. Tena kho pana samayena Saṅgāravo nāma brāhmaṇo Sāvatthiyaṃ paṭivasati.|| ||

Udakasuddhiko udakena suddhiṃ pacceti.|| ||

Sāyapātaṃ udakorohaṇānuyogam anuyutto viharati.|| ||

3. Atha ko āyasmā Ānando pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

[183] 4. Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Idha bhante Saṅgāravo nāma brāhmaṇo Sāvatthiyaṃ paṭivasati,||
udakasuddhiko udakena suddhiṃ pacceti.|| ||

Sāyapātaṃ udakorohaṇānuyogam anuyutto viharati.|| ||

Sādhu bhante Bhagavā yena Saṅgāravassa brāhmaṇassa nivesanaṃ ten'upasaṅkamatu anukampaṃ upādāyā" ti.|| ||

5. Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

6. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Saṅgāravassa brāhmaṇassa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

7. Atha kho Saṅgāravo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

8. Eka-m-antaṃ nisnaṃ kho Saṅgāravaṃ brāhmaṇaṃ Bhagavā etad avoca:|| ||

"Saccaṃ kira tvaṃ brāhmaṇa udakasuddhiko udakena suddhiṃ paccesi?|| ||

Sāyapātaṃ udakorohaṇānuyogam anuyutto viharasī" ti?|| ||

9. "Evaṃ bho Gotamā" ti.|| ||

10. "Kam pana tvaṃ brāhmaṇa attha-vasaṃ sampassamāno udakasuddhiko udakasuddhiṃ paccesi.|| ||

Sāyapātaṃ udakorohaṇānuyogam anuyutto viharasī" ti?|| ||

11. "Idha me bho Gotama ahaṃ yaṃ divā pāpa-kammaṃ kataṃ hoti,||
taṃ sāya nahānena pavāhemi.|| ||

Yaṃ rattiṃ pāpa-kammaṃ kataṃ hoti,||
taṃ pātaṃ nahānena pavāhemi.|| ||

Imaṃ khv'āhaṃ bho Gotama attha-vasaṃ sampassamāno udakasuddhiko udakena suddhiṃ paccemi.|| ||

Sāyapātaṃ udakorohaṇānuyogam anuyutto viharāmī" ti.|| ||

12. [Bhagavā:]|| ||

"Dhammo rahado brāhmaṇa sīlatittho||
Anāvilo sabbhi sataṃ pasattho,||
Yattha have vedaguno sinātā||
Anallagattā'va taranti pāran" ti.|| ||

13. Evaṃ vutte saṅgāravo brāhmaṇo Bhagavantaṃ etad avoca:

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto 'rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 

§

[184]

Sutta 22

Khomadussa Suttaṃ

[22.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Khomadussaṃ nāma Sakkānaṃ nigamo.|| ||

2. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Khomadussaṃ nigamaṃ piṇḍāya pāvisi.|| ||

3. Tena kho pana samayena Khomadussakā brāhmaṇa-gahapatikā sabhāyaṃ santipatitā honti kenaci-d-eva karaṇīyena.|| ||

Devo ca ekam ekaṃ phusāyati.|| ||

4. Atha kho Bhagavā yena sā sabhā ten'upasaṅkami.|| ||

5. Addasaṃsu kho Khomadussakā brāhmaṇa-gahapatikā Bhagavantaṃ dūrato va āga-c-chantaṃ.|| ||

6. Disvā etad avocuṃ:|| ||

"Ke ca muṇḍakā samaṇakā ke ca sabhādhammaṃ jānissantī" ti?|| ||

7. Atha kho Bhagavā Khomadussake brāhmaṇa-gahapatike gāthāya ajjhabhāsi|| ||

"N'esā sabhā yattha na santi santo||
santo na te ye na vadanti dhammaṃ,||
Rāgañ ca dosañ ca pahāya mohaṃ||
dhammaṃ vadantā va bhavanti santo" ti.|| ||

"Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement