Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
16. Kassapa Saṃyutta

Sutta 5

Jiṇṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati veluvane kalandaka nivāpe.|| ||

Atha kho āyasmā Mahā-Kassapo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ mahāKassapaṃ Bhagavā etad avoca:|| ||

"Jiṇṇo si dāni tvaṃ Kassapa.|| ||

Garukāni kho te imāni sāṇāni paṃsukūlāni nibbasanāni.|| ||

Tasmātiha tvaṃ Kassapa, gahapatikāni c'eva cīvarāni dhārehi,||
nimantaṇesu ca bhuñjāhi,||
mamañ ca santike viharāhī" ti.|| ||

"Ahaṃ kho bhante,||
dīgha-rattaṃ āraññako c'eva,||
ārañña-kattassa ca vaṇṇa-vādī;||
piṇḍa-pātiko c'eva,||
piṇḍa-pātikattassa ca vaṇṇa-vādī;||
paṃsu-kūliko c'eva,||
paṃsu-kūli-kattassa ca vaṇṇa-vādī;||
te-cīvariko c'eva,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
appiccho c'eva,||
appicchatāya ca vaṇṇa-vādī;||
santuṭṭho c'eva,||
santuṭṭhiyā ca vaṇṇa-vādī;||
pavivitto c'eva,||
pavivekassa ca vaṇṇa-vādī;||
asaṃsaṭṭho c'eva,||
asaṃsaggassa ca vaṇṇa-vādī;||
āraddha-viriyo c'eva,||
viriy'ārambhassa ca vaṇṇa-vādī".|| ||

"Kiṃ pana tvaṃ Kassapa,||
attha-vasaṃ sampassamāno,||
dīgha-rattaṃ āraññako c'eva,||
āraññakatassa ca vaṇṇa-vādī;||
piṇḍa-pātiko c'eva,||
piṇḍa-pātikassa ca vaṇṇa-vādī;||
paṃsu-kūliko c'eva,||
paṃsu-kūli-kattassa ca vaṇṇa-vādī;||
te-cīvariko c'eva,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
appiccho c'eva,||
appicchatāya ca vaṇṇa-vādī;||
santuṭṭho c'eva,||
santuṭṭhiyā ca vaṇṇa-vādī;||
pavivitto c'eva,||
pavivekassa ca vaṇṇa-vādī;||
asaṃsaṭṭho c'eva,||
asaṃsaggassa ca vaṇṇa-vādī;||
āraddha-viriyo c'eva,||
viriy'ārambhassa ca vaṇṇa-vādī" ti?|| ||

"Dve khohaṃ bhante,||
attha-vase sampassamāno||
dīgha-rattaṃ āraññako c'eva,||
ārañña-kattassa ca vaṇṇa-vādī;||
[203] piṇḍa-pātiko c'eva,||
piṇḍa-pātikassa ca vaṇṇa-vādī;||
paṃsu-kūliko c'eva,||
paṃsu-kūli-kattassa ca vaṇṇa-vādī;||
te-cīvariko c'eva,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
appiccho c'eva,||
appicchatāya ca vaṇṇa-vādī;||
santuṭṭho c'eva,||
santuṭṭhiyā ca vaṇṇa-vādī;||
pavivitto c'eva,||
pavivekassa ca vaṇṇa-vādī;||
asaṃsaṭṭho c'eva,||
asaṃsaggassa ca vaṇṇa-vādī;||
āraddha-viriyo c'eva,||
viriy'ārambhassa ca vaṇṇa-vādī:|| ||

Attanā ca diṭṭha-dhamma-sukha-vihāraṃ sampassamāno -||
pacchimañ cajanataṃ anukampamāno|| ||

'App'eva nāma pacchimā janatā diṭṭh'ānugatiṃ āpajjeyya.|| ||

Ye kira te ahesuṃ buddhānubuddhasāvakā,||
te||
dīgha-rattaṃ āraññakā c'eva ahesuṃ,||
ārañña-kattassa ca vaṇṇavādino;||
piṇḍa-pātikā c'eva ahesuṃ,||
piṇḍa-pātikattassa ca vaṇṇavādino;||
paṃsu-kūlikā c'eva ahesuṃ,||
paṃsu-kūli-kattassa ca vaṇṇavādino;||
te-cīvarikā c'eva ahesuṃ,||
te-cīvari-kattassa ca vaṇṇavādino;||
appicchā c'eva ahesuṃ,||
appicchassa ca vaṇṇavādino;||
santuṭṭhā c'eva ahesuṃ,||
santuṭṭhassa ca vaṇṇavādino;||
pavivittā c'eva ahesuṃ,||
pavivittassa ca vaṇṇavādino;||
asaṃsaṭṭhā c'eva ahesuṃ,||
asaṃsaṭṭhassa ca vaṇṇavādino;||
āraddha-viriyā c'eva ahesuṃ,||
viriy'ārambhassa ca vaṇṇavādino' ti.|| ||

Te tathattāya paṭipajjissanti.|| ||

Tesaṃ taṃ bhavissati dīgha-rattaṃ hitāya sukhāya.|| ||

"Ime khohaṃ bhante,||
dve attha-vase sampassamāno||
dīgha-rattaṃ āraññako c'eva,||
ārañña-kattassa ca vaṇṇa-vādī;||
piṇḍa-pātiko c'eva,||
piṇḍa-pātikassa ca vaṇṇa-vādī;||
paṃsu-kūliko c'eva,||
paṃsu-kūli-kattassa ca vaṇṇa-vādī;||
te-cīvariko c'eva,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
appiccho c'eva,||
appicchatāya ca vaṇṇa-vādī;||
santuṭṭho c'eva,||
santuṭṭhiyā ca vaṇṇa-vādī;||
pavivitto c'eva,||
pavivekassa ca vaṇṇa-vādī;||
asaṃsaṭṭho c'eva,||
asaṃsaggassa ca vaṇṇa-vādī;||
āraddha-viriyo c'eva,||
viriy'ārambhassa ca vaṇṇa-vādī" ti.|| ||

"Sādhu, sādhu, Kassapa,||
bahu-jana-hitāya kira tvaṃ Kassapa,||
paṭipanno bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Tasmātiha tvaṃ Kassapa,||
sāṇāni c'eva paṃsukūlāni dhārehi nibbasanāni,||
piṇḍāya ca carāhi,||
araññe ca viharāhī" ti.|| ||


Contact:
E-mail
Copyright Statement