Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
1. Pathama Nakula-Pita Vagga

Sutta 3

Pathama Hāliddikāni Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[9]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Kaccāno Avantīsu viharati kuraraghare papāte pabbate.|| ||

Atha kho hāliddikāni gahapati yen'āyasmā Mahā Kaccano ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Mahā-Kaccānaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ Mahā-Kaccānaṃ etad avoca:|| ||

"Vuttam idaṃ bhante,||
Bhagavatā aṭṭhaka-vaggiye Māgandiya pañhe -|| ||

'Okaṃ pahāya a-niketasārī||
Gāme akubbaṃ muni satthavāni,||
Kāmehi ritto a-pure-k-kharāno||
Kathaṃ na viggayha janena kayirā' ti.|| ||

Imassa nu kho bhante,||
Bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo" ti?|| ||

"Rūpa-dhātu kho gahapati,||
viññāṇassa oko.|| ||

Rūpa-dhātu-rāga-vinibaddhañ ca pana viññāṇaṃ 'okasārī' ti vuccati.|| ||

Vedanā-dhātu kho gahapati viññāṇassa oko,||
vedanā-dhātu-rāga-vinibaddhañ ca pana viññāṇaṃ 'okasārī' ti vuccati.|| ||

[10] Saññā-dhātu kho gahapati,||
viññāṇassa oko,||
saññā-dhātu-rāga-vinibaddhañ ca pana viññāṇaṃ 'okasārī' ti vuccati.|| ||

Saṅkhāra-dhātu kho gahapati,||
viññāṇassa oko.|| ||

Saṅkhāra-dhātu-rāga-vinibaddhañ ca pana viññāṇaṃ 'okasārī' ti vuccati.|| ||

Evaṃ kho gahapati,||
okasārī hoti.|| ||

Kathañ ca gahapati,||
an-okasārī hoti?|| ||

Rūpa-dhātuyā kho gahapati,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
te Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Tasmā Tathāgato 'an-okasārī' ti vuccati.|| ||

Vedanā-dhātuyā kho gahapati,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
te Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Tasmā Tathāgato 'an-okasārī' ti vuccati.|| ||

Saññā-dhātuyā kho gahapati,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
te Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Tasmā Tathāgato 'an-okasārī' ti vuccati.|| ||

Saṅkhāra-dhātuyā kho gahapati,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upāyūpādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
te Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Tasmā Tathāgato 'an-okasārī' ti vuccati.|| ||

Viññaṇa-dhātuyā kho gahapati,||
yo chando||
yo rāgo||
yā nandi||
yā taṇhā||
ye upay-ū-pādānā cetaso adhiṭṭh-ā-nābhinives-ā-nusayā,||
te Tathāgatassa pahīnā ucchinna-mūlā talāvatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā|| ||

Tasmā Tathāgato 'an-okasārī' ti vuccati.|| ||

Evaṃ kho gahapati, an-okasārī hoti.|| ||

Kathañ ca gahapati,||
niketasārī hoti?|| ||

Rūpa-nimitta-niketa-visāra-vinibandhā kho gahapati,||
'niketasārī' ti vuccati.|| ||

Sadda-nimitta-niketa-visāra-vinibandhā kho gahapati,||
'niketasārī' ti vuccati.|| ||

Gandha-nimitta-niketa-visāra-vinibandhā kho gahapati,||
'niketasārī' ti vuccati.|| ||

Rasa-nimitta-niketa-visāra-vinibandhā kho gahapati,||
'niketasārī' ti vuccati.|| ||

Phoṭṭhabba-nimitta-niketa-visāra-vinibandhā kho gahapati,||
'niketasārī' ti vuccati.|| ||

Dhamma-nimitta-niketa-visāra-vinibandhā kho gahapati,||
'niketasārī' ti vuccati.|| ||

Evaṃ kho gahapati,||
niketasārī hoti.|| ||

Kathañ ca gahapati, a-niketasārī hoti?|| ||

Rūpa-nimitta-niketa-visāra-vinibandhā kho gahapati,||
Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Tasmā Tathāgato 'a-niketasārī' ti vuccati.|| ||

Sadda-nimitta-niketa-visāra-vinibandhā kho gahapati,||
Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Tasmā Tathāgato 'a-niketasārī' ti vuccati.|| ||

Gandha-nimitta-niketa-visāra-vinibandhā kho gahapati,||
Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Tasmā Tathāgato 'a-niketasārī' ti vuccati.|| ||

Rasa-nimitta-niketa-visāra-vinibandhā kho gahapati,||
Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Tasmā Tathāgato 'a-niketasārī' ti vuccati.|| ||

Phoṭṭhabba-nimitta-niketa-visāra-vinibandhā kho gahapati,||
Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Tasmā Tathāgato 'a-niketasārī' ti vuccati.|| ||

Dhamma-nimitta-niketa-visāra-vinibandhā kho gahapati,||
Tathāgatassa pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā [11] āyatiṃ anuppāda-dhammā.|| ||

Tasmā Tathāgato 'a-niketasārī' ti vuccati.|| ||

Evaṃ kho gahapati, a-niketasārī hoti.|| ||

Kathañ ca gahapati, gāme santhavajāto hoti?|| ||

Idha gahapati ekacco gihīhi saṃsaṭṭho viharati||
saha-nandī||
saha-sokī||
sukhitesu sukhito||
dukkhitesu dukkhito.|| ||

Uppannesu kicca-karaṇīyesu attanā voyogaṃ āpajjati.|| ||

Evaṃ kho gahapati gāme santhavajāto hoti.|| ||

Kathañ ca gahapati, gāme na santhavajāto hoti?|| ||

Idha gahapati ekacco gihīhi asaṃsaṭṭho viharati na saha-nandī||
na saha-sokī||
na sukhitesu sukhito||
na dukkhitesu dukkhito.|| ||

Uppannesu kicca-karaṇīyesu attanā voyogaṃ,||
āpajjati.|| ||

Evaṃ kho gahapati gāme na santhavajāto hoti.|| ||

Kathañ ca gahapati, kāmehi aritto hoti?|| ||

Idha gahapati, ekacco kāmesu avigata-rāgo hoti||
avigata-chando||
avigata-pemo||
avigata-pipāso||
avigata-pariḷāho||
avigata-taṇho.|| ||

Evaṃ kho gahapati kāmehi aritto hoti.|| ||

Kathañ ca gahapati, kāmehi ritto hoti?|| ||

Idha gahapati ekacco kāmesu vigata-rāgo hoti vigata-chando||
vigata-pemo||
vigata-pipāso||
vigata-pariḷāho||
vigata-taṇho.|| ||

Evaṃ kho gahapati kāmehi ritto hoti.|| ||

Kathañ ca gahapati, pure-k-kharāno hoti?|| ||

Idha gahapati ekaccassa evaṃ hoti:||
evaṃ-rūpo siyaṃ anāgatam addhānaṃ,||
evaṃ-vedano siyaṃ anāgatam addhānaṃ,||
evaṃ-sañño siyaṃ anāgatam addhānaṃ,||
evaṃ-saṅakhāro siyaṃ anāgatam addhānaṃ,||
evaṃ-viññāṇo siyaṃ anāgatam addhānanti.|| ||

Evaṃ kho gahapati,||
pure-k-kharāno hoti.|| ||

Kathañ ca gahapati, a-pure-k-kharāno hoti?|| ||

Idha gahapati ekaccassa evaṃ na hoti||
evaṃ-rūpo siyaṃ anāgatam addhānaṃ,||
evaṃ-vedano siyaṃ anāgatam addhānaṃ,||
evaṃ-saññi siyaṃ anāgatam addhānaṃ,||
evaṃ saṅkhāro siyaṃ anāgatam addhānaṃ,||
evaṃ [12] viññāṇo siyaṃ anāgatam addhānaṃ,||
evaṃ kho gahapati a-pure-k-kharāno hoti.|| ||

Kathañ ca gahapati,||
kathaṃ viggayha janena kattā hoti?|| ||

Idha gahapati, ekacco eva-rūpaṃ kathaṃ kattā hoti:|| ||

'Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi.|| ||

Ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi,||
kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi aham asmi sammā-paṭipanno.|| ||

Pure vacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca.|| ||

Sahitaṃ me asahitaṃ te.|| ||

Āviciṇṇan te viparāvattaṃ.|| ||

Āropito te vādo.|| ||

Cara vāda-p-pamokkhāya niggahitosi.|| ||

Nibbeṭhehi vā sace pahosī" ti|| ||

Evaṃ kho gahapati,||
kathaṃ viggayha janena kattā hoti.|| ||

Kathañ ca gahapati,||
kathaṃ na viggayha janena kattā hoti?|| ||

Idha gahapati, ekacco na eva-rūpiṃ kathaṃ kattā hoti:|| ||

'Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi aham asmi sammā paṭipanno.|| ||

Pure vacanīyaṃ pacchā avaca,||
pacchā vacanīyaṃ pure avaca.|| ||

Dahitaṃ me asahitaṃ te.|| ||

Āciṇṇaṃ te viparāvattaṃ.|| ||

Āropito te vādo.|| ||

Cara vāda-p-pamokkhāya niggahitosi.|| ||

Nibbeṭhehi vā sace pahosī" ti.|| ||

Evaṃ kho gahapati,||
kathaṃ na viggayha janena kattā hoti.|| ||

Iti gahapati, yaṃ taṃ vuttaṃ Bhagavatā aṭṭhaka-vaggiye Māgandiyapañhe.|| ||

'Okaṃ pahāya a-niketasārī||
Gāme akubbaṃ muni satthavāni||
Kāmehi ritto a-pure-k-kharāno||
Kathaṃ na viggayha janena kayirāti.'|| ||

Imassa kho gahapati,||
Bhagavatā saṃkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement