Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
10. Puppha Vagga

Sutta 94

Puppha Suttaṃ

(or Vaddham)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[138]

1[pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

3. "Nāham bhikkhave lokena vivadāmi loko ca mayā vivadati.|| ||

Na bhikkhave dhamma-vādī kenaci kokasmiṃ vivadati.|| ||

4. Yam bhikkhave n'atthi sammataṃ loke paṇḍitānam aham pi tam:|| ||

'N'atthī' ti vadāmi.|| ||

Yam bhikkhave atthi sammataṃ loke paṇḍitānam aham pi tam:|| ||

'Atthī' ti vadāmi.|| ||

5. Kiñ ca bhikkhave n'atthi sammataṃ loke paṇḍitānaṃ yam ahaṃ:|| ||

'N'atthī' ti vadāmi.|| ||

[139] 6. Rūpam bhikkhave,||
niccaṃ,||
dhuvaṃ,||
sassataṃ,||
avipariṇāma-dhammaṃ,||
n'atthi sammataṃ loke paṇḍitānaṃ||
aham pi taṃ:|| ||

'N'atthī' ti vadāmi.|| ||

7. Vedanā bhikkhave,||
niccaṃ,||
dhuvaṃ,||
sassataṃ,||
avipariṇāma-dhammaṃ,||
n'atthi sammataṃ loke paṇḍitānaṃ||
aham pi taṃ:|| ||

'N'atthī' ti vadāmi.|| ||

8. Saññā bhikkhave,||
niccaṃ,||
dhuvaṃ,||
sassataṃ,||
avipariṇāma-dhammaṃ,||
n'atthi sammataṃ loke paṇḍitānaṃ||
aham pi taṃ:|| ||

'N'atthī' ti vadāmi.|| ||

9. Saṅkhārā bhikkhave,||
niccaṃ,||
dhuvaṃ,||
sassataṃ,||
avipariṇāma-dhammaṃ,||
n'atthi sammataṃ loke paṇḍitānaṃ||
aham pi taṃ:|| ||

'N'atthī' ti vadāmi.|| ||

10. Viññāṇaṃ bhikkhave,||
niccaṃ,||
dhuvaṃ,||
sassataṃ,||
avipariṇāma-dhammaṃ,||
n'atthi sammataṃ loke paṇḍitānaṃ||
aham pi taṃ:|| ||

'N'atthī' ti vadāmi.|| ||

11. Idaṃ kho bhikkhave n'atthi sammataṃ loke paṇḍitānam yam aham pi:|| ||

'N'atthī' ti vadāmi.|| ||

 

§

 

12. Kiñ ca bhikkhave atthi sammataṃ loke paṇḍitānam yam aham 'Atthī' ti vadāmi?|| ||

13. Rūpaṃ bhikkhave,||
aniccaṃ,||
dukkhaṃ,||
vipariṇamadhammam,||
atthi sammataṃ loke paṇḍitānam,||
aham pi taṃ:|| ||

'Atthī' ti vadāmi.|| ||

14. Vedanā aniccā bhikkhave,||
aniccaṃ,||
dukkhaṃ,||
vipariṇamadhammam,||
atthi sammataṃ loke paṇḍitānam,||
aham pi taṃ:|| ||

'Atthī' ti vadāmi.|| ||

15. Saññā bhikkhave,||
aniccaṃ,||
dukkhaṃ,||
vipariṇamadhammam,||
atthi sammataṃ loke paṇḍitānam,||
aham pi taṃ:|| ||

'Atthī' ti vadāmi.|| ||

16. Saṅkhārā bhikkhave,||
aniccaṃ,||
dukkhaṃ,||
vipariṇamadhammam,||
atthi sammataṃ loke paṇḍitānam,||
aham pi taṃ:|| ||

'Atthī' ti vadāmi.|| ||

17. Viññāṇam bhikkhave,||
aniccaṃ,||
dukkhaṃ,||
vipariṇamadhammam,||
atthi sammataṃ loke paṇḍitānam,||
aham pi taṃ:|| ||

'Atthī' ti vadāmi.|| ||

 

§

 

18. Idaṃ kho bhikkhave atthi sammataṃ loke paṇḍitānam yam aham pi:|| ||

'Atthī' ti vadāmi.|| ||

19. Atthi bhikkhave loke loka-dhammo yaṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā,||
abhisametvā,||
ācikkhati,||
deseti,||
paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti.|| ||

20. Kiñ ca bhikkhave loke loka-dhammo yaṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā,||
abhisametvā,||
ācikkhati,||
deseti,||
paññāpeti paṭṭhapeti vivarati vibhajati uttānīkaroti?|| ||

21. Rūpam bhikkhave, loke loka-dhammo taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā,||
abhisametvā,||
ācikkhati,||
deseti,||
paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti.|| ||

Yo bhikkhave Tathāgatena evam ācikkhiyamāne,||
desiyamāne,||
paññāpiyamāne,||
paṭṭhiyamāne,||
vivari- [140] yamāne,||
vibhajiyamāne,||
uttānīkayiramāne na jānāti na passati||
tam aham bhikkhave bālam puthu-j-janam andham acakkhukam ajānantam apassantaṃ kinti karomi.|| ||

22. Vedanā bhikkhave, loke loka-dhammo taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā,||
abhisametvā,||
ācikkhati,||
deseti,||
paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti.|| ||

Yo bhikkhave Tathāgatena evam ācikkhiyamāne,||
desiyamāne,||
paññāpiyamāne,||
paṭṭhiyamāne,||
vivariyamāne,||
vibhajiyamāne,||
uttānīkayiramāne na jānāti na passati||
tam aham bhikkhave bālam puthu-j-janam andham acakkhukam ajānantam apassantaṃ kinti karomi.|| ||

23. Saññā bhikkhave, loke loka-dhammo taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā,||
abhisametvā,||
ācikkhati,||
deseti,||
paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti.|| ||

Yo bhikkhave Tathāgatena evam ācikkhiyamāne,||
desiyamāne,||
paññāpiyamāne,||
paṭṭhiyamāne,||
vivariyamāne,||
vibhajiyamāne,||
uttānīkayiramāne na jānāti na passati||
tam aham bhikkhave bālam puthu-j-janam andham acakkhukam ajānantam apassantaṃ kinti karomi.|| ||

24. Saṅkhārā bhikkhave, loke loka-dhammo taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā,||
abhisametvā,||
ācikkhati,||
deseti,||
paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti.|| ||

Yo bhikkhave Tathāgatena evam ācikkhiyamāne,||
desiyamāne,||
paññāpiyamāne,||
paṭṭhiyamāne,||
vivariyamāne,||
vibhajiyamāne,||
uttānīkayiramāne na jānāti na passati||
tam aham bhikkhave bālam puthu-j-janam andham acakkhukam ajānantam apassantaṃ kinti karomi.|| ||

25. Viññānam bhikkhave, loke loka-dhammo taṃ Tathāgato abhisambujjhati,||
abhisameti,||
abhisambujjhitvā,||
abhisametvā,||
ācikkhati,||
deseti,||
paññāpeti paṭṭhapeti vivarati vibhajati uttānī karoti.|| ||

Yo bhikkhave Tathāgatena evam ācikkhiyamāne,||
desiyamāne,||
paññāpiyamāne,||
paṭṭhiyamāne,||
vivariyamāne,||
vibhajiyamāne,||
uttānīkayiramāne na jānāti na passati||
tam aham bhikkhave bālam puthu-j-janam andham acakkhukam ajānantam apassantaṃ kinti karomi.|| ||

26. Seyyathā pi, bhikkhave,||
uppalam vā||
padumaṃ vā||
puṇḍarīkaṃ vā||
udake jātam udake samvaddhaṃ udakā accuggamma ṭhāti anupalittam udakena.|| ||

27. Evam eva kho bhikkhave Tathāgato loke samvaddho||
lokam abhibhuyya viharati||
anupalitto lokenā" ti.|| ||

 


Contact:
E-mail
Copyright Statement